सन जियाजुन् तृतीयवारं ५० मीटर् बटरफ्लाई इत्यस्मिन् राष्ट्रियविक्रमं भङ्गयति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतरात्रौ (२५ तमे) २०२४ तमस्य वर्षस्य राष्ट्रियतैरणप्रतियोगितायाः बहुविध-अन्तिम-क्रीडायाः आयोजनं वुहान-क्रीडाकेन्द्रस्य नाटाटोरियम-स्थले अभवत् । पूर्वं द्विवारं राष्ट्रियविक्रमं भङ्गं कृत्वा पुरुषाणां ५० मीटर् बटरफ्लाई प्रीलिमिनरी-सेमीफाइनल्-क्रीडासु एकवारं एशिया-अभिलेखं अतिक्रान्तवान् सन जियाजुन् अन्तिम-क्रीडायां स्वस्य उत्तमं रूपं निरन्तरं कृतवान्, सेमीफाइनल्-क्रीडायां २१.९७ सेकेण्ड्-समये ०.०१ सेकेण्ड्-पर्यन्तं सुधारं कृतवान्
सन जियाजुन् प्रारम्भिकक्रीडायां २२.३९ सेकेण्ड् यावत् तरित्वा २२.६३ सेकेण्ड् इति स्वस्य मूलराष्ट्रीयविक्रमं भङ्गं कृतवान् । सेमीफाइनल्-क्रीडायां सः २१.९७ सेकेण्ड्-पर्यन्तं तरितवान्, अस्मिन् स्पर्धायां २२ सेकेण्ड्-पर्यन्तं बाधां भङ्गं कृत्वा प्रथमः एशिया-देशस्य क्रीडकः अभवत् । गतरात्रौ लेन ४ मध्ये आरब्धस्य सन जियाजुन् इत्यस्य प्रतिक्रियासमयः केवलं ०.५९ सेकेण्ड् आसीत्, ततः सः प्रेक्षकाणां जयजयकारस्य मध्ये द्रुततरं द्रुततरं तरितवान्। सन जियाजुन् प्रथमः २१.९६ सेकेण्ड् यावत् अन्तिमरेखां प्राप्तवान्, पुनः राष्ट्रियविक्रमं भङ्गं कृत्वा अस्मिन् स्पर्धायां एशियाईक्रीडकानां सीमां ०.०१ सेकेण्ड् यावत् धक्कायितवान्
द्वयोः दिवसयोः त्रयः शॉट् कृत्वा सन जियाजुन् प्रतिवारं उत्तमं तरति स्म, त्रिवारं राष्ट्रियविक्रमं भङ्गं कृत्वा एशियायाः अभिलेखं द्विवारं अतिक्रान्तवान्, उत्तमं स्थितिं दर्शयति स्म क्रीडायाः अनन्तरं सः अवदत् यत् "एतादृशं परिणामं कृत्वा तरितुं शक्नोमि इति मया अपेक्षितं नासीत्। मया चिन्तितस्य अपेक्षया अधिकं क्लान्तम् आसीत्, परन्तु (परिणामः) अतीव सुखदः आसीत्, २४ वर्षीयः सन जियाजुन् यिचाङ्ग-नगरस्य अस्ति, यः (२४) अस्ति।" हुबेई प्रान्ते सः पूर्वं अवदत् यत् तस्य गृहनगरस्य वृद्धानां जयजयकारः तम् अधिकं स्पर्धां करोति। अस्मिन् ग्रीष्मकाले पेरिस-ओलम्पिकस्य पुरुषाणां ४×१०० मीटर् मेडली-रिले-अन्तिम-क्रीडायां सन जियाजुन् तृतीय-तितली-आघाते रोगी वाङ्ग-चान्घाओ-इत्यस्य स्थाने पदाभिमुखीभवति स्म, सः अपेक्षानुसारं जीवितवान्, जू जियायु, तान हैयाङ्ग्, इत्यनेन सह स्वर्णपदकं च प्राप्तवान् तथा पान झान्ले, अस्मिन् स्पर्धायां अमेरिकीदलस्य दीर्घतमं क्रमं भङ्गयन् ।