लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशस्य विरुद्धं "दूरतमं आक्रमणं" कृतवान् : तया "भारयुक्तानि युद्धशिरः" युक्तानि मध्यम-दूरस्थानि बैलिस्टिक-क्षेपणानि प्रयुक्तानि स्यात् ।
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[इजिप्टदेशे ग्लोबल टाइम्स् विशेषसंवाददाता हुआङ्ग पेइझाओ ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यी] "कोऽपि निरोधः नास्ति, कूटनीतिः च नास्ति, केवलं लेबनानी हिजबुलः इजरायलसेना च परस्परं आक्रमणं कुर्वन्ति घोषितवान् यत् सङ्गठनेन इजरायलस्य तेल अवीव-उपनगरे इजरायल-गुप्तचर-गुप्तसेवायाः (मोसाद्) मुख्यालये "कद्र १" बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः कृतः प्रतिवेदने उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमात् परं हिज्बुल-सङ्घस्य इजरायल-विरुद्धं "दूरतमं आक्रमणम्" अस्ति । इजरायलस्य सैन्यप्रतिवेदनानुसारं वायुरक्षाव्यवस्थायाः कृते एतत् क्षेपणास्त्रं अवरुद्धम् आसीत् । तस्मिन् एव काले इजरायल्-देशेन वार्ता प्रकाशिता यत् देशस्य सेना २५ दिनाङ्के प्रायः २८० हिज्बुल-लक्ष्याणि प्रहारितवती । इजरायल्-देशेन लेबनान-देशे बृहत्-प्रमाणेन वायु-आक्रमणानि तृतीय-दिनम् अस्ति । लेबनानदेशस्य जनस्वास्थ्यमन्त्री उक्तवान् यत् तस्मिन् दिने न्यूनातिन्यूनं ५१ जनाः मृताः, २२३ जनाः घातिताः च। इजरायल-लेबनान-सङ्घर्षस्य तीक्ष्णः प्रसारः संयुक्तराष्ट्रसङ्घस्य महासभायाः वार्षिकसभायाः सङ्गमेन भवति । अमेरिकी "राजनैतिकसमाचारजालम्" उक्तवान् यत् २४ तमे दिनाङ्के ये नेतारः वदन्ति स्म ते प्रायः सर्वे नेतारः गाजायुद्धस्य समाप्त्यर्थं इजरायल्-लेबनान-देशयोः मध्ये तीव्रताम् आप्नुवन्तः युद्धस्य च आह्वानं कृतवन्तः ते इजरायल्-अमेरिका-देशयोः विषये अपि निराशां प्रकटितवन्तः परन्तु बहिः जगति अद्यापि तनावानां शीतलतायाः लक्षणं न दृष्टम् । "किं अन्तर्राष्ट्रीयदबावः भेदं कर्तुं शक्नोति? किं इजरायल्-हिजबुल-सङ्घः पूर्ण-परिमाणस्य युद्धस्य कगारे सन्ति? किं मध्यपूर्वं पूर्ण-परिमाणस्य युद्धस्य कगारे अस्ति?"
स्थानीयसमये २५ तमे दिनाङ्के इजरायलसुरक्षाबलेन लेबनानदेशात् प्रक्षिप्तेन रॉकेटेन आहतं गृहं निरीक्षितम् । (दृश्य चीन) २.
मोसाड् मुख्यालयं लक्ष्यं कृत्वा?
लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् मोसाद्-सङ्घः हिजबुल-नेतृणां हत्यां, पेजर्-वाकी-टॉकी-इत्येतयोः बम-प्रहारं च १७, १८ सितम्बर्-दिनाङ्केषु कृतवान् विदेशीयमाध्यमेन दावितं यत् २५ तमे दिनाङ्के बैलिस्टिकक्षेपणास्त्र-आक्रमणं हिज्बुल-सङ्घस्य मोसाद्-विरुद्धं प्रतिशोधम् इति । हिजबुल-सङ्घः तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् २४ दिनाङ्के लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-आक्रमणे संस्थायाः वरिष्ठः सेनापतिः इब्राहिम कुबैसी मृतः इति लेबनानदेशस्य सुरक्षाविभागस्य सूत्रेषु ज्ञातं यत् अयं व्यक्तिः हिजबुल-सङ्घस्य रॉकेट-क्षेपणास्त्र-सेनायाः सेनापतिः अस्ति ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् प्रायः एकवर्षात् परं २५ दिनाङ्के एजेन्स-फ्रांस्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं लेबनान-हिजबुल-सङ्घः प्रथमवारं बैलिस्टिक-क्षेपणास्त्र-आक्रमणस्य घोषणां कृतवान् इजरायलसैन्यस्य मते एतत् "इतिहासस्य प्रथमवारं" अपि अस्ति यत् हिज्बुल-सङ्घस्य क्षेपणास्त्राः तेल अवीव-क्षेत्रं प्राप्तवन्तः । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् "कद्र" इति मध्यमपरिधिः पृष्ठतः पृष्ठपर्यन्तं बैलिस्टिकक्षेपणास्त्रं वाशिङ्गटन-नगरस्य चिन्तन-समूहः द सेण्टर फ़ॉर् स्ट्रैटेजिक् एण्ड् इन्टरनेशनल् स्टडीज् इत्यनेन उक्तं यत् एतत् ८०० किलोग्रामस्य विस्फोटकं पेलोड् वहितुं शक्नोति।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं इजरायलस्य सैन्यप्रवक्ता शोशानी इत्यनेन उक्तं यत् २५ तमे दिनाङ्के हिजबुल-सङ्घटनेन प्रक्षेपितस्य क्षेपणास्त्रस्य "भारशिरः" अस्ति, परन्तु तस्य आदर्शः "कद्रः" अस्ति वा इति पुष्टिं कर्तुं सः अनागतवान् यत् हिजबुल-सङ्घः अवदत् शोशानी इत्यनेन तस्मिन् दिने आक्रमणं मोसाद्-मुख्यालयस्य विरुद्धम् इति विचारस्य अपि खण्डनं कृत्वा हिज्बुल-सङ्घस्य "मनोवैज्ञानिकयुद्धम्" इति उक्तम् ।
सीएनएन इत्यनेन उक्तं यत् २५ दिनाङ्के हिजबुल-सङ्घटनेन कृतः आक्रमणः "अतिदुर्लभः" इति । "स्थितिः अतीव कठिना अस्ति, वयं दबावं तनावं च अनुभवामः" इति ६१ वर्षीयः तेल अवीव-नगरस्य निवासी एएफपी-सञ्चारमाध्यमेन अवदत् यत् "अहं न मन्ये यत् विश्वे कोऽपि एतादृशं जीवितुं इच्छति।"
२२ वर्षीयः लेबनानदेशीयः छात्रः हमदः एएफपी-सञ्चारमाध्यमेन अवदत् यत् सा सप्ताहं यावत् "भयेन" जीवति स्म, "चतुः पञ्चदिनानि यावत् वयं न सुप्तवन्तः, परेण दिने प्रातःकाले जागरिष्यामः वा इति वयं न जानीमः" इति। " " . लेबनानदेशस्य विदेशमन्त्रालयस्य अनुमानं यत् न्यूनातिन्यूनं ५ लक्षं लेबनानदेशिनः विस्थापिताः अभवन् ।
लेबनानस्य विदेशमन्त्री बाइडेनस्य भाषणेन 'निराशः'
अन्तर्राष्ट्रीयराजनेतारः मध्यपूर्वस्य स्थितिविषये चेतावनीम् अयच्छन्। एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् २४ तमे दिनाङ्के अवदत् यत् लेबनानदेशः "संकटस्य कगारं" अस्ति तथा च प्यालेस्टिनीप्रदेशेषु यत् भवति तत् "कदापि न समाप्तं दुःस्वप्नम्" इति। यूरोपीयपरिषदः अध्यक्षः मिशेलः संयुक्तराष्ट्रसङ्घस्य महासभायां एकस्मिन् कार्यक्रमे अवदत् यत् इजरायल्-देशेन नागरिकेषु "सामूहिकदण्डः" न दातव्यः इति । जॉर्डन-इराक्-मिस्र-देशयोः विदेशमन्त्रिणः २५ तमे दिनाङ्के संयुक्तवक्तव्यं प्रकाशितवन्तः, यत्र इजरायलस्य लेबनानविरुद्धस्य "आक्रामकतायाः" निन्दां कृत्वा "अयं क्षेत्रं पूर्णरूपेण युद्धे धकेलति" इति चेतावनी दत्ता
अमेरिकी "राजनैतिकवार्ताजालम्" २४ दिनाङ्के उक्तवान् यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य समये केचन नेतारः इजरायल्-अमेरिका-देशयोः दृढतया निन्दां कृतवन्तः, यद्यपि अमेरिकादेशस्य प्रत्यक्षः उल्लेखः दुर्लभः एव प्रथमः राष्ट्रियनेता इति नाम्ना ब्राजीलस्य राष्ट्रपतिः लुला अवदत् यत्, "आत्मरक्षायाः अधिकारः प्रतिशोधस्य अधिकारः अभवत्" इति । जॉर्डनदेशस्य राजा अब्दुल्ला द्वितीयः गाजादेशे संयुक्तराष्ट्रसङ्घस्य आश्रयस्थानेषु विद्यालयेषु च इजरायलस्य आक्रमणानां विषये प्रकाशितवान् । सः अवदत् यत् - "गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य गाजा-पट्टे अभूतपूर्वपरिमाणेन आतङ्कवादीनां आक्रमणानां शिकारः अभवत्, यत् अयुक्तम् अस्ति "राजनैतिकसमाचारजालम्" उक्तवान् यत् अधिकांशः संयुक्तराष्ट्रसङ्घस्य सदस्यराज्यानि स्पष्टतया 1990 तमे वर्षे वर्धमानस्य स्थितिविषये चिन्तिताः सन्ति हिंसायाः कारणेन कुण्ठितः मध्यपूर्वः।
अन्तर्राष्ट्रीयप्रतिक्रियायाः कारणात् इजरायलस्य अधिकारिणः अप्रभाविताः आसन् । रक्षामन्त्री गलान्टे सामाजिकमाध्यमेषु अवदत् यत्, "वास्तविकता एषा यत् हिजबुल-सङ्घः लेबनान-देशस्य अपहरणं कृतवान्" इति । जॉर्डनराजस्य आलोचनात्मकटिप्पण्याः प्रतिक्रियारूपेण संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनन् इत्यनेन उक्तं यत् इजरायलविरुद्धं एषः "अन्तिमः" मौखिकः आक्रमणः न भविष्यति इति सः स्वदेशं "शान्तिदेशः" इति उक्तवान्
“लेबनानस्य विदेशमन्त्री संयुक्तराष्ट्रसङ्घस्य महासभायां बाइडेनस्य भाषणेन निराशां प्रकटितवान्।” “दुविधायाः समाधानं कर्तुं न शक्नोति । सीएनएन-संस्थायाः कथनमस्ति यत् बाइडेन् स्वस्य राष्ट्रपतित्वकाले संयुक्तराष्ट्रसङ्घस्य महासभायां अन्तिमे भाषणे मध्यपूर्वे युद्धस्य विस्तारस्य संक्षेपेण एव उल्लेखं कृतवान् ।
अमेरिकी-जालस्थले एक्सिओस्-इत्यनेन सूत्राणां उद्धृत्य उक्तं यत् अस्मिन् मासे १६ दिनाङ्के अमेरिकी-राष्ट्रपति-दूतः हॉक्स् इजरायल्-देशं गत्वा नेतन्याहू-इत्यस्मै लेबनान-देशस्य विरुद्धं बृहत्तर-प्रमाणेन युद्धं न कर्तुं अवदत् मध्यपूर्वसंस्थायाः वरिष्ठः सहकर्मी एल्किण्डी अलजजीरा-सञ्चारमाध्यमेन अवदत् यत् हॉक्सस्य इजरायल-भ्रमणस्य समयः तदनन्तरं यत् अभवत् तत् इजरायल-नेतुः बाइडेन्-प्रशासनं इच्छति इति कार्याणि प्रति पुनः पुनः अवहेलनं प्रकाशितवान् सः अवदत् यत् प्यालेस्टिनी-इजरायल-विषये "मानवतावादी, कूटनीतिकः, नैतिकः, कानूनी, राजनैतिकः यावत् अमेरिकी-सर्वकारस्य नीतयः सर्वेषु पक्षेषु असफलाः अभवन्" इति
“लाभः पक्षयोः हानिम् अतिक्रान्तः भवति” इति ।
"लेबनान-इजरायलयोः मध्ये कूटनीतिक-मृतमार्गः" इति ब्रिटिश-प्रसारण-निगमेन उक्तं यत् अमेरिका-देशस्य नेतृत्वे इजरायलस्य मित्रराष्ट्राणि हिज्बुल-सङ्घस्य सह संघर्षं वर्धयितुं न इच्छन्ति द्वयोः देशयोः मध्ये पर्याप्तं सुरक्षितम्। परन्तु गाजादेशे युद्धविरामं विना राजनयिकाः असहायः भवन्ति । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य अनन्तरं एतत् सर्वाधिकं जोखिमपूर्णं संकटम् अस्ति ।
अमेरिकन "विदेशकार्याणां" पत्रिकायाः जालपुटे अद्यैव एकः लेखः प्रकाशितः यत् पूर्वं इजरायल्-हिजबुल-सङ्घः च जोखिमान् नियन्त्रयितुं समर्थौ इव आसीत् अधुना उभयपक्षः सैन्य-उत्कर्षस्य भंवर-मध्ये फसन्तः इव दृश्यन्ते, परन्तु पूर्ण-परिमाणेन युद्धं भविष्यति | तेषां कृते लाभात् अधिकं हानिम् आनयन्तु। २००६ तमे वर्षे इजरायल्-हिजबुल-योः मध्ये द्वन्द्वस्य अनुभवः, अद्यतनं युद्धं च घातीयरूपेण अधिकं विनाशकारी भविष्यति इति वास्तविकता च उभयपक्षेभ्यः एकं पदं पश्चात् गन्तुं अधिकानि कारणानि प्रदातव्या विगत ११ मासेषु हिजबुल-सङ्घस्य युद्धप्रभावशीलतायां नेतृत्वे च महती हानिः अभवत् । गाजादेशे प्रायः एकवर्षं यावत् युद्धस्य अनन्तरं इजरायलसेना क्षीणा भवति, गोलाबारूदस्य भण्डारः निरन्तरं क्षीणः भवति, इजरायलस्य अर्थव्यवस्था विपत्तौ अस्ति, तस्याः अन्तर्राष्ट्रीयक्षेत्रीयस्थितिः अपि न्यूनीभूता अस्ति