समाचारं

"शान्तिार्थं युद्धं कर्तुं" "विजययोजनायाः" समर्थनं प्राप्तुं च विभिन्नपक्षैः सह मिलित्वा संयुक्तराष्ट्रसङ्घस्य महासभायां युक्रेन-राष्ट्रपतिस्य भाषणस्य रूस-देशेन प्रतिकारः कृतः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अमेरिकादेशे ग्लोबल टाइम्स् विशेषसंवाददाता फेङ्ग यारेन् ग्लोबल टाइम्स् विशेषसंवाददाता लियू युपेङ्गः] २५ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं कृतवान्, यत्र सर्वेषां देशानाम् आह्वानं कृतवान् यत् ते युक्रेनस्य कृते शान्तिं कर्तुं प्रयतन्ते। पूर्वदिने युक्रेनविषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः उच्चस्तरीयसमागमे ज़ेलेन्स्की इत्यनेन उक्तं यत् केवलं वार्तायां रूस-युक्रेन-सङ्घर्षं शान्तं कर्तुं न शक्यते, शान्तिं प्राप्तुं मास्कोनगरं "बाध्यं" भवितुमर्हति इति। तस्य प्रतिक्रियारूपेण क्रेमलिन-संस्थायाः २५ दिनाङ्के उक्तं यत्, जेलेन्स्की-महोदयस्य रूस-देशं शान्तिं प्राप्तुं “बलात्” कर्तुं योजना “घातकः त्रुटिः” अस्ति, यस्याः परिणामः कीव-शासनस्य कृते अनिवार्यतया आनयिष्यति २३ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं जेलेन्स्की संयुक्तराष्ट्रसङ्घस्य बहुवारं भाषणं कृतवान् । अमेरिकादेशे स्थित्वा सः अनेकेषां देशानाम् नेताभिः सह मिलितवान्, पेन्सिल्वेनिया-नगरस्य गोलाबारूदकारखानं गतवान्, अमेरिकनमाध्यमानां साक्षात्कारं च स्वीकृतवान् ब्रिटिशप्रसारणनिगमेन (bbc) ज्ञापितं यत् यदि ट्रम्पः सत्तां प्राप्नोति तर्हि युक्रेनदेशं द्वन्द्वस्य समाप्त्यर्थं क्षेत्रहानिम् स्वीकुर्वितुं बाध्यं कर्तुं शक्नोति इति भयम् एव ज़ेलेन्स्की स्वस्य "विजययोजना" इत्यस्मिन् एतादृशान् विशालान् कूटनीतिकप्रयत्नान् निवेशयितुं प्रेरितवान् " " . २६ दिनाङ्के सः अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै योजनां प्रस्तावयिष्यति युक्रेनदेशः आशास्ति यत् अमेरिकीनेता स्वस्य कार्यकालस्य अन्तिमेषु मासेषु "इतिहासं रचयितुं" युक्रेनदेशं दृढं समर्थनं दातुं शक्नोति। परन्तु आगामिवर्षस्य जनवरीमासे नूतनस्य अमेरिकीराष्ट्रपतिस्य कार्यभारग्रहणात् पूर्वं योजनायाः कार्यान्वयनस्य कीवस्य लक्ष्यं न सिद्धं भवेत् इति विश्लेषकाः चिन्तयन्ति। ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् पाश्चात्त्याधिकारिणः "विजययोजनायाः" अपेक्षां न्यूनीकर्तुं प्रयतन्ते, रूस-युक्रेन-सङ्घर्षे एतत् सफलतां न आनयिष्यति इति।
क्रेमलिनः - रूसदेशं बाध्यं कर्तुं असम्भवम्
न्यूयॉर्क-टाइम्स्-पत्रिकाणां एजेन्स-फ्रांस्-प्रेस्-पत्रिकाणां च प्रतिवेदनानां आधारेण संयुक्तराष्ट्रसङ्घस्य महासभायां ज़ेलेन्स्की-महोदयस्य भाषणं २० निमेषाभ्यधिकं यावत् अभवत् । स्वभाषणे सः रूसदेशं युक्रेनदेशस्य परमाणुविद्युत्संस्थाने आक्रमणस्य योजनां कुर्वन् "प्रतीयते" इति आरोपं कृतवान् तथा च सः संयुक्तराष्ट्रसङ्घस्य समयं विश्वस्य नेताभिः सह मिलितुं प्रयुङ्क्ते यत् तेभ्यः शान्तिार्थं युद्धं कर्तुं प्रेरयितुं आशां कुर्वन् अस्ति युक्रेन। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् मध्यपूर्वे वर्धमानैः संघर्षैः सह ज़ेलेन्स्की-महोदयः ध्यानस्य स्पर्धां करोति, द्वन्द्वैः सह पाश्चात्त्यस्य किञ्चित् क्लान्ततायाः च सह
रायटर्-पत्रिकायाः ​​अनुसारं २४ तमे दिनाङ्के युक्रेन-विषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः उच्चस्तरीयसमागमे ज़ेलेन्स्की इत्यनेन उक्तं यत् अन्ततः युद्धस्य समाप्तिः भविष्यति, परन्तु न यतोहि "कोऽपि युद्धेन क्लान्तः अस्ति" अथवा रूस-देशेन सह प्रत्याख्यानस्य कारणात् शान्तिविनिमयरूपेण क्षेत्रं कब्जितवान् । "एतत् युद्धं वार्तायां निराकरणं कर्तुं न शक्यते। कार्यवाही आवश्यकी अस्ति। रूसः स्वयमेव न स्थगयिष्यति, केवलं शान्तिं प्रति गन्तुं बाध्यं कर्तुं शक्नोति इति।
२४ तमे दिनाङ्के ज़ेलेन्स्की इत्यस्य टिप्पण्याः प्रतिक्रियारूपेण रूसीराष्ट्रपतिस्य प्रेससचिवः पेस्कोवः २५ तमे दिनाङ्के प्रतिक्रियाम् अददात् यत् “एषा रुखः घातकः त्रुटिः, प्रणालीगतः त्रुटिः एषा गहना दुर्बोधता यत् कीव-शासनं अनिवार्यतया दास्यति "रूसः शान्तिं समर्थयति, परन्तु केवलं यदि रूसस्य सुरक्षा स्थिरता च सुनिश्चिता भवति, विशेषसैन्यकार्यक्रमस्य लक्ष्याणि च सिद्धानि भवन्ति" इति सः अजोडत्, अन्यथा रूसस्य बाध्यतां कर्तुं असम्भवं भविष्यति।
२५ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं कृतवान् । (एएफपी) ९.
संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिः नेबेन्जिया इत्यनेन जेलेन्स्की इत्यस्य सभायां आमन्त्रणं कृत्वा आक्षेपः कृतः यत् पाश्चात्त्यदेशाः पुनः "वातावरणं विषं दत्त्वा क्लिश् युक्रेन-प्रकरणेन समयं पूरयितुं प्रयतन्ते" इति २४ दिनाङ्के रूस टुडे टीवी जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं नेबेन्जिया आलोचयति यत् "तेषां एतां समागमस्य एकमात्रं कारणं यत् तेन जेलेन्स्की महोदयाय संयुक्तराष्ट्रसङ्घस्य अन्यं संगीतसङ्गीतस्थानं प्रदातुं शक्यते, अस्मिन् समये सुरक्षापरिषदः कक्षे। अद्य, तस्य यूरोपीयसङ्घस्य नाटो-देशस्य च सदस्यराज्यानां समूहः अपि अस्ति ये प्रत्येकं समये रूसीसङ्घस्य निन्दां कर्तुं सुरक्षापरिषदः समीपं आगन्तुं प्रार्थयन्ति चेत् 'गायन्ति'।"
रूसी उपग्रहसमाचारसंस्थायाः अनुसारं नेबेन्जिया इत्यनेन अपि सभायां उक्तं यत् यदि पाश्चात्त्यदेशाः "कीवशासनं स्वच्छं कर्तुं" शान्तिपूर्णसाधनं न अनुमन्यन्ते तर्हि रूसः युक्रेनदेशे विशेषसैन्यकार्यक्रमं निरन्तरं करिष्यति। सः उज्बेकिस्तानदेशं आह्वानं कृतवान् यत् ते अवास्तविकं तथाकथितं "विजययोजनां" कार्यान्वितुं स्थाने यथाशीघ्रं दीर्घकालं यावत् संकटस्य निवारणार्थं यथार्थमार्गं अन्वेष्टुम्।
अमेरिकीमाध्यमाः : मित्रराष्ट्राणि रूसदेशेन सह सम्पर्कस्य नूतनं दौरं आरभ्य सुझावन्ति
रायटर्-पत्रिकायाः ​​कथनमस्ति यत् जेलेन्स्की रूस-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं स्वस्य "विजययोजनायाः" कृते पाश्चात्त्यनेतृभ्यः समर्थनं याचितवान् । युक्रेनदेशस्य नेता उक्तवान् यत् यदि तस्य योजना पाश्चात्त्यसमर्थनं प्राप्नोति तर्हि तस्य मास्कोनगरे व्यापकः प्रभावः भविष्यति, यत्र मनोवैज्ञानिकदबावः अपि अस्ति, यत् रूसदेशं कूटनीतिकमाध्यमेन द्वन्द्वस्य समाप्त्यर्थं बाध्यं कर्तुं साहाय्यं कर्तुं शक्नोति।
अमेरिकनप्रसारणनिगमस्य (abc) २४ दिनाङ्के प्रसारितस्य साक्षात्कारकार्यक्रमे ज़ेलेन्स्की इत्यनेन उक्तं यत् तस्य “विजययोजना” रूसदेशेन सह वार्तायां न अवलम्बते, अपितु युक्रेनदेशस्य सैन्यक्षमतासु सुधारं कर्तुं उद्दिश्यते केवलं "युक्रेन, युक्रेन-सेना, युक्रेन-जनं च सुदृढं कृत्वा... केवलं सुदृढस्थाने स्थित्वा एव वयं रूसं युद्धं निवारयितुं धक्कायितुं शक्नुमः।" अस्मिन् विषये पेस्कोवः २४ तमे दिनाङ्के पत्रकारैः उक्तवान् यत् रूस-युक्रेन-सङ्घर्षस्य समाप्तिः तदा भविष्यति यदा रूसः विशेषसैन्यकार्यक्रमस्य सर्वाणि लक्ष्याणि साधयिष्यति।
रूस टुडे टीवी इत्यस्य २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जेलेन्स्की २६ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन सह अमेरिकी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः उपराष्ट्रपतिः च हैरिस् इत्यनेन सह मिलित्वा औपचारिकरूपेण "विजययोजनां" प्रस्तावयिष्यति, पुनः अमेरिकादेशं च आह्वानं करिष्यति यत्... युक्रेनदेशे स्वस्य प्रतिबन्धान् रद्दं करोति रूसस्य क्षेत्रे गभीरं लक्ष्यं प्रहारयितुं दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगे प्रतिबन्धाः।
एबीसी इत्यनेन उक्तं यत् जेलेन्स्की इत्यनेन पूर्वमेव "विजययोजनायाः" विवरणं दातुं न अस्वीकृतम् । परन्तु ज़ेलेन्स्की इत्यस्य समीपस्थः स्रोतः एबीसी इत्यस्मै अवदत् यत् योजनायां पञ्च बिन्दवः सन्ति, येषां मूलं युक्रेनदेशाय सैन्यसहायतायाः विशिष्टानि आँकडानि, परिमाणानि च सन्ति, तथैव कतिपयानि कूटनीतिकराजनैतिकपदानि च सन्ति। योजनायां रूसदेशाय किमपि प्रस्तावितं रियायतं न समाविष्टम् इति सूत्रेषु उक्तम्। ब्रिटिश "सन्डे टाइम्स्" इत्यनेन पूर्वं ज्ञापितं यत् "विजययोजना" इत्यत्र पश्चिमः युक्रेनदेशः नाटो-सङ्घस्य सामूहिकरक्षासिद्धान्तानां सदृशानि सुरक्षाप्रतिश्रुतिं प्रदाति, उज्बेकिस्तानदेशः सौदामिकीचिप्सस्य विनिमयरूपेण कुर्स्क-ओब्लास्ट्-मध्ये सैन्य-कार्यक्रमं निरन्तरं प्रवर्तयति, पश्चिमः च देशः च अन्तर्भवति युक्रेनदेशाय "विशिष्टानि" शस्त्राणि उपकरणानि च प्रदाति । ज़ेलेन्स्की इत्यनेन उक्तं यत् "विजययोजना" युद्धस्य "एकं, द्वौ वा त्रीणि वा वर्षाणि" यावत् दीर्घीकरणं न कृत्वा शीघ्रं समाप्तुं उद्दिष्टा अस्ति ।
"स्पष्टं यत् 'विजययोजना' ज़ेलेन्स्की इत्यस्य स्वकीया योजना अस्ति, न तु युक्रेनस्य योजना सुझावः ये वास्तवतः युद्धक्षेत्रे स्थितिं परिवर्तयितुं शक्नुवन्ति। अस्मिन् परिस्थितौ ज़ेलेन्स्की अतीव गलत् समयं स्थानं च चिनोति स्म, यतः निवर्तमानस्य बाइडेन् इत्यस्य योजनां श्रुतुं रुचिः नास्ति । रूसीराजनैतिकसूचनाकेन्द्रस्य निदेशकः मुखिनः अवदत् यत् तथाकथिता "विजययोजना" वस्तुतः ब्लैकमेलयोजना एव, यथा "अस्माकं माङ्गल्याः पूर्तये, अन्यथा वयं अधिकं याचयिष्यामः" इति तस्य मतेन युक्रेन-नेतुः नवीनतमाः टिप्पण्याः रूस-युक्रेन-सङ्घर्षस्य परिधिमध्ये यथा कल्पितं तथा सर्वं विकसितं भवति इति अभिनयस्य प्रयासात् अधिकं किमपि नास्ति
ब्लूमबर्ग् इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् "विजययोजनायाः" वास्तविकं आश्चर्यं नास्ति तथा च सः प्रमुखः स्थितिः "विघटनकारी" नास्ति । योजनायाः निराशावादी मूल्याङ्कनं युक्रेनस्य मित्रराष्ट्रेषु गहनं निराशावादं प्रकाशयति यतः संघर्षः तृतीयवर्षे प्रविशति। सूत्रेषु ज्ञातं यत् न्यूनातिन्यूनम् एकेन मित्रराष्ट्रेण सूचितं यत् ज़ेलेन्स्की अथवा अन्येषां देशानाम् रूसीराष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह नूतनं सम्पर्कस्य दौरस्य आरम्भस्य समयः अस्ति। नवम्बरमासस्य मध्यभागे जी-२०-नेतृणां समागमात् पूर्वं सम्पर्कः भवितुम् अर्हति ।
रूसस्य विदेशमन्त्री : पश्चिमदेशः अन्यभाषां न अवगच्छति
२४ तमे स्थानीयसमये चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे स्विसविदेशमन्त्री कैसिस् इत्यनेन सह मिलितवान् युक्रेन-संकटस्य विषये पक्षद्वयेन विचाराणां आदान-प्रदानं कृतम् । कैसिस् इत्यनेन उक्तं यत् चीन-ब्राजील्-देशयोः युक्रेन-संकटस्य विषये षड्-बिन्दु-सहमतिः रचनात्मका अस्ति, शान्ति-वार्तायाः कृते नूतनान् विचारान् अन्वेष्टुं च साहाय्यं करोति, उत्तम-दिशां च प्रदाति |. रूसस्य tass-समाचार-संस्थायाः २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हङ्गरी-देशस्य विदेशमन्त्री szijjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjj.net पृष्ठे उक्तं यत् चीन-ब्राजीलयोः शान्तियोजनायां बहवः पक्षाः सन्ति, अतः संयुक्तराष्ट्रसङ्घस्य समीक्षायाः अवसरः दातव्यः।
वाशिङ्गटनपोस्ट् इति पत्रिकायाः ​​समाचारः अस्ति यत् ब्राजीलस्य राष्ट्रपतिः लूला इत्यस्य मतं यत् रूस-युक्रेन-देशयोः मतभेदानाम् समाधानं कूटनीतिकमाध्यमेन करणीयम् इति। सः उभयपक्षेण सम्झौताः कर्तव्याः इति, ब्राजील्-चीन-देशः च वार्ताद्वारा उभयोः पक्षयोः शान्तिं प्राप्तुं साहाय्यं कर्तुं इच्छुकौ इति च बोधितवान् । समाचारानुसारं युक्रेनदेशस्य असीमितसमर्थनस्य बाइडेन् इत्यस्य आग्रहस्य एषः अन्तर्निहितः अस्वीकारः अस्ति । २४ तमे दिनाङ्के बाइडेन् संयुक्तराष्ट्रसङ्घस्य महासभायां प्रतिज्ञातवान् यत् यावत् तथाकथितं "निष्पक्षं स्थायिशान्तिं" न प्राप्यते तावत् सः युक्रेनदेशस्य सहायतां न त्यक्ष्यति इति
तदतिरिक्तं अमेरिकी "राजनैतिकसमाचारजालम्" युक्रेनस्रोतानां उद्धृत्य उक्तवान् यत् युक्रेनदेशः रूसदेशेन सह स्वीकार्यशान्तिसन्धिं प्राप्तुं भारतात् साहाय्यं प्राप्तुं उत्सुकः अस्ति। tass समाचारसंस्थायाः अनुसारं भारतस्य विदेशमन्त्री सुब्रह्मण्यमजयशङ्करः न्यूयॉर्कनगरस्य एशिया सोसायटी नीतिसंस्थाने २४ दिनाङ्के आयोजिते चर्चायां उक्तवान् यत् भारतस्य युक्रेनविषये शान्तियोजना नास्ति, परन्तु भारतं द्वन्द्वस्य पक्षद्वयेन सह संवादं कुर्वन् अस्ति तथा सर्वेभ्यः पक्षेभ्यः सूचनां प्रसारितवान् अस्ति।
रूसस्य विदेशमन्त्री लावरोवः ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं अमेरिकादेशस्य यात्रायाः पूर्वसंध्यायां tass-सञ्चारकेन सह साक्षात्कारे अवदत् यत् रूस-युक्रेन-सङ्घर्षे रूस-देशः अवश्यमेव विजयं प्राप्नुयात्, पश्चिमदेशः “अन्यभाषां न अवगच्छति” इति " " . पश्चिमेण संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुपालने पुनः आगत्य "अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनेन रूस-विरुद्धं तस्य युद्धं विफलं भविष्यति" इति अवगन्तुं युक्तम् ।
प्रतिवेदन/प्रतिक्रिया