समाचारं

एकः महिला स्वस्य शिशुं कृत्रिमसमुद्रतटे क्रीडितुं नीतवती तस्याः ७ वर्षीयः पुत्री मग्नः अभवत् सा घटनास्थले चेतावनीनां, जीवनरक्षकाणां च अभावं प्रश्नं कृतवती।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदि उद्धारसुविधाः उद्धारकर्मचारिणः च सन्ति तर्हि मम पुत्री समये एव साहाय्यं प्राप्तुं शक्नोति।"

समुद्रतटे क्रीडन्——

तस्याः गृहस्य समीपे कृत्रिमसमुद्रतटः उद्घाटितः, सा स्वबालद्वयं तत्र क्रीडितुं नीतवती ।

"टिकटस्य मूल्यं १९.९ युआन् अस्ति, तत्र विंशतिः वा त्रिंशत् वा बालकाः जले क्रीडन्ति।"

साङ्गमहोदया अवदत् यत् तस्याः द्वौ बालकौ स्तः, एकः पुत्रः, एकः पुत्री च। अस्मिन् वर्षे अगस्तमासे सा अन्तर्जालमाध्यमेन काओ काउण्टी येलो रिवर ओल्ड कोर्स आर्द्रभूमिदृश्यक्षेत्रस्य परिचयं दृष्टवती यत् उद्याने १०,००० एकरपरिमितं कमलतडागस्य दर्शनीयक्षेत्रं अस्ति, अन्तः च कृत्रिमः समुद्रतटः अस्ति, यः अस्ति बालकानां क्रीडनार्थं उपयुक्तम्। उभौ बालकौ समुद्रतटं गन्तुं बहु इच्छन्ति स्म, अतः अगस्तमासस्य २० दिनाङ्के सा बालकान् घटनास्थलं नीतवती ।

साङ्गमहोदया अवदत् यत् अस्य दृश्यस्थानस्य टिकटस्य मूल्यं प्रतिव्यक्तिं १९.९ युआन् अस्ति, समुद्रतटे क्रीडितुं बहवः जनाः अत्र आगच्छन्ति । तस्मिन् दिने अस्मिन् समुद्रतटे बहवः पर्यटकाः आसन्, तस्य पार्श्वे जले प्लवमानः चेतावनीरेखा स्थापिता आसीत्, प्रायः विंशतिः वा त्रिंशत् वा बालकाः क्रीडितुं जले गतवन्तः ।

दर्शनीय स्थल टिकट

"वयं अपराह्णे ३:५० वादनस्य समीपे क्रीडितुं समुद्रतटं गतवन्तः, केवलं २० वा ३० निमेषेषु एव बालस्य किमपि घटितम्" इति साङ्गमहोदया स्मरणं कृतवती यत् तस्याः पुत्री पुत्रश्च जले क्रीडितुं जले धावितवन्तौ, यदा सा मासिकधर्मात् तीरे आसीत् तदा बालकं पश्यतु। तौ बालकौ सहसा समुद्रतटतः प्रायः सप्त-अष्टमीटर् दूरे अन्तर्धानं जातः "सः क्षेत्रः अद्यापि प्लवमानस्य चेतावनीरेखायाः परिधिमध्ये एव आसीत् शय्या विषमा आसीत् ।

दुर्भाग्येन डुबत्—— २.

सा स्वस्य उद्धाराय जले त्वरितवती, प्रायः मग्नवती च पर्यटकाः तस्याः पुत्रस्य च उद्धाराय साहाय्यं कृतवन्तः ।

प्रायः एकघण्टे एव कन्या तटे उद्धारिता, परन्तु उद्धारप्रयासाः असफलाः अभवन्, सा मृता ।

जले सा स्वपुत्रीं पुत्रं च गृहीतवती, परन्तु ते गभीरतरं नदीतलं स्खलितवन्तः, "त्वरया एकः पर्यटकः मम समीपं धावित्वा मम पुत्रं मां च बहिः आकर्षितवान्, परन्तु मम कन्या सा उद्धारिता न अभवत्। अवतरित्वा सा पुनः स्वपुत्रीं तारयितुं नदीं प्रविष्टुं इच्छति स्म, परन्तु परितः पर्यटकैः अवरुद्धा ।

"तदा अहं आतङ्कितः अभवम्। परितः जीवनरक्षकाः नासीत्, उद्धारसुविधाः अपि नासन्। अहं केवलं उद्धारसङ्ख्यां आह्वयितुं शक्नोमि स्म।"

काओ काउण्टी जनसुरक्षाब्यूरो दृश्यस्थानपुलिसस्थानकेन जारीकृतेन "पुलिसप्रेषणप्रमाणपत्रेण" ज्ञायते यत् पुलिसैः सायं ४:४४ वादने कालः प्राप्तः ततः परं पुलिसैः १२० आपत्कालीनसेवाभिः, काउण्टी अग्निशामकदलेन, हेजे च सम्पर्कः कृतः उद्धारार्थं peony rescue team इति दलम्।

पुलिस प्रमाण पत्र

चिकित्सालयस्य "मृत्यु-अभिलेखः" दर्शयति यत् सायं ५:०१ वादने एम्बुलेन्सः घटनास्थले त्वरितम् आगत्य डुबन्तं बालकं उद्धारयन्तं कर्मचारीं दृष्टवान् । सायं ६:३० वादने विद्युत्हृदयचित्रस्य, चिकित्साप्रदर्शनस्य च आधारेण रोगी मृतः इति घोषितः, उद्धारस्य सर्वोत्तमसंभावना च नष्टा अभवत् ।

मातापितरौ प्रश्नः——

घटनास्थले उद्धारकर्तारः उद्धारसुविधाः वा नासीत्, येन समये उद्धारः असम्भवः अभवत् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् अगस्तमासस्य २३ दिनाङ्के काओक्सियनपीतनदीप्राचीनमार्गक्षेत्रव्यापकविकासकम्पनी "उद्यानसमापनविषये सूचना" जारीकृतवती, यत् हालस्य आन्तरिकरक्षणस्य कारणात्, दर्शनीयस्थलेन १८:०० वादनात् आरभ्य अस्थायीरूपेण उद्यानं बन्दं कर्तुं निर्णयः कृतः २० अगस्त।

सुश्री साङ्ग इत्यस्याः कथनमस्ति यत्, घटनायाः अनन्तरं दृश्यस्थलेन दावितं यत् सः केवलं ३०% उत्तरदायित्वं वहितुं शक्नोति, यस्य विषये सा असहमता आसीत् “उद्यानेन टिकटं सङ्गृहीतम्, परन्तु तस्य परीक्षणं न कृतम् सुरक्षा-खतराः वा नदीतटस्य समीपे किमपि निरीक्षणं कर्तुं वा जीवनरक्षकाः व्यवस्थापिताः आसन्, जीवनरक्षक-सुविधाः च नासन्..." "यदि एतानि उद्धार-सुविधानि आसन् तर्हि मम पुत्री केवलं ७ वर्षीयः न स्यात्।

घटनास्थलस्य छायाचित्रानुसारं जले कोऽपि नासीत्, तटे च बहवः जनाः एकं बालकं परितः आसन्, उद्धारकार्यं च प्रचलति स्म घटनास्थले प्लवमानाः चेतावनीरेखाः दृश्यन्ते, परन्तु तीरे चेतावनीचिह्नानि नास्ति, न च उद्धारकर्मचारिणां प्रहरणस्थानानि सन्ति ।

बालः तीरे भूमौ शयितः आसीत्, बहुभिः जनाभिः परितः ।

तियान्यान्चा दर्शयति यत् काओक्सियन पीत नदी पुरातनमार्गक्षेत्रव्यापकविकासकम्पनी अगस्तमासस्य २३ दिनाङ्के २०१९ तमे वर्षे स्थापिता, तस्याः भागधारकाः काओक्सियनराज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणब्यूरो तथा कृषिविकासमूलसंरचनाकोषकम्पनी लिमिटेड् च सन्ति

प्रासंगिकपक्षः प्रतिक्रियाम् अददात्——

दर्शनीयक्षेत्रम् : कृत्रिमसमुद्रतटे प्लवमानाः चेतावनीरेखाः, रक्षकपेटिकाः, उद्धारदूरभाषाः च सन्ति ।

काउण्टी कल्चर एण्ड टूरिज्म ब्यूरो : अस्य विषयस्य निवारणं क्रियते, तस्य सुधारः करणीयः आसीत्।

यदा एषा घटना अभवत् तदा दृश्यस्थाने जीवनरक्षकाः, उद्धारसुविधाः च आसन् वा? यत्र घटना अभवत् तत् जलक्षेत्रं प्लवमानचेतावनीरेखायाः अन्तः पतति वा ? किं दर्शनीयक्षेत्रप्रबन्धनं सुरक्षासंकटनिरीक्षणं करोति? घटनायाः अनन्तरं दृश्यस्थानस्य सुधारः कृतः वा ? साङ्गमहोदयायाः कन्यायाः मज्जनं भविष्ये कथं भविष्यति ?

२५ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता काओ-मण्डलस्य पीत-नद्याः पुरातन-मार्ग-आर्द्रभूमि-दृश्य-क्षेत्रेण सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् कृत्रिम-समुद्रतटे प्लवमानाः चेतावनी-रेखाः सन्ति, तथैव उद्धार-दूरभाषाः, रक्षक-बूथाः च सन्ति विशिष्टा घटनास्थितिः नेतारं प्रति सूचयितुं आवश्यकं भवति, यः प्रतिक्रियां दास्यति।

अस्मिन् विषये काओ काउण्टी संस्कृतिपर्यटन ब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् एषः विषयः निबद्धः अस्ति तथा च दुर्घटनायाः अनन्तरं दृश्यस्थलेन सुधारः करणीयः विशिष्टस्थितेः प्रतिक्रिया काउण्टीपक्षसमितेः सम्बन्धितविभागैः भविष्यति।

संवाददाता बहुवारं सम्बन्धितविभागप्रमुखैः सह सम्पर्कं कृतवान्, परन्तु तस्य प्रतिक्रिया नासीत्।

चीनी व्यापार दैनिकस्य संवाददाता झाङ्ग पेङ्गकाङ्गः सम्पादकः च डोङ्ग लिन् च