समाचारं

फेरोटेक् इत्यनेन व्यापारः स्थगितः अस्ति तथा च फेरोटेक् समूहस्य अर्धचालकसम्बद्धानां सम्पत्तिनां अधिग्रहणस्य योजना अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

anhui fuled प्रौद्योगिकी विकास कं, लि.
अनहुई फुलेड् टेक्नोलॉजी डेवलपमेण्ट् कम्पनी लिमिटेड (अतः "फुल्ड्", ३०१२९७ इति उच्यते) इत्यनेन प्रमुखसंपत्तिपुनर्गठनविषयाणां योजनायाः कारणात् २६ सितम्बरतः व्यापारः स्थगितः अस्ति
२५ सितम्बर् दिनाङ्के सायं फुलेड् इत्यनेन "योजना प्रमुखविषयाणां व्यापारनिलम्बनस्य च घोषणा" जारीकृता यत् कम्पनी आरएमबी साधारणभागाः, परिवर्तनीयनिगमबाण्ड्, नकदं (यदि अस्ति), इत्यादि सहायक अर्धचालक उद्योगसम्बद्धाः सम्पत्तिः (अतः परं "अन्तर्निहितसम्पत्तयः" इति उच्यन्ते) ।
फुलेड् इत्यनेन उक्तं यत् एषः लेनदेनः "सूचीकृतकम्पनीनां प्रमुखसम्पत्त्याः पुनर्गठनस्य प्रशासनिकपरिपाटाः (२०२३ तमे वर्षे संशोधिताः)" इत्यत्र निर्धारितस्य प्रमुखस्य सम्पत्तिपुनर्गठनस्य गठनं करिष्यति तथा च सम्बन्धितव्यवहारस्य गठनं करिष्यति इति अपेक्षा अस्ति
“प्रासंगिकविषयेषु अनिश्चिततां दृष्ट्वा, न्यायपूर्णसूचनाप्रकटीकरणं सुनिश्चित्य, निवेशकानां हितस्य रक्षणार्थं, कम्पनीयाः शेयरमूल्ये महत्त्वपूर्णप्रभावं परिहरितुं च प्रासंगिकविनियमानाम् अनुसारं कम्पनीयाः भागानां व्यापारात् निलम्बनं भविष्यति २६ सितम्बर् २०२४ (गुरुवासरः) कम्पनी अपेक्षां करोति यत् निलम्बनं १० व्यापारदिनात् अधिकं न स्थास्यति" इति फुलेड् अवदत् ।
फुलेड् इत्यनेन अग्रे दर्शितं यत् निलम्बनकालस्य कालखण्डे कम्पनी प्रासंगिकप्रमुखविषयाणां प्रगतेः आधारेण प्रासंगिककायदानानां नियमानाञ्च प्रावधानानाम् आवश्यकतानां च सख्तीनुसारं स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति। प्रासंगिकप्रमुखविषयाणां निर्धारणानन्तरं कम्पनी समये प्रासंगिकघोषणानि निर्गत्य कम्पनीयाः भागानां व्यापारस्य पुनः आरम्भार्थं आवेदनं करिष्यति।
फुलेड् इत्यनेन घोषणायाम् अपि उक्तं यत् उपर्युक्तेषु प्रमुखेषु योजनाकृतेषु विषयेषु अद्यापि अनिश्चितताः सन्ति कृपया कम्पनीयाः अनन्तरं घोषणासु ध्यानं दत्त्वा निवेशजोखिमेषु ध्यानं ददातु।
आधिकारिकजालस्थलसूचनानुसारं फुलेड् पैन-अर्धचालक (अर्धचालक, प्रदर्शनपटल इत्यादि) क्षेत्रेषु उपकरणसटीकसफाईसेवानां प्रदाता अस्ति अर्धचालकाः तथा प्रदर्शनपटलाः ग्राहकानाम् उत्पादनसाधनप्रदूषणनियन्त्रणार्थं एकीकृतसफाईपुनर्जन्मसमाधानं प्रदातुं।
वर्तमान समये फुलेड् इत्यस्य उत्पादन-आधारस्य सेवाक्षेत्रे मूलतः उत्तर-दक्षिण-पश्चिम-पूर्व-चीन-दक्षिण-चीन-इत्यादीनां विकसित-पैन-अर्धचालक-निर्माण-क्षेत्राणां कवरं कृतम् अस्ति कम्पनी मुख्यभूमिचीनदेशे कतिपयेषु अन्तर्राष्ट्रीयप्रतिस्पर्धासु पैन-सेमीकण्डक्टर् उपकरणेषु सटीकसफाईसेवाप्रदातृषु अन्यतमं विकसितवती अस्ति ।
यथा ferrotec group, लक्ष्यसम्पत्त्याः अप्रत्यक्षनियंत्रकभागधारकस्य, यस्याः अधिग्रहणं ferrotech अभिप्रायं करोति, आधिकारिकजालस्थलसूचना दर्शयति यत् ferrotec group (china) इत्यस्य स्थापना 1992 तमे वर्षे hangzhou, zhejiang इत्यत्र अभवत्।इदं चीनदेशे स्थापितं उत्पादं अनुसंधानविकासं विनिर्माणकम्पनी च अस्ति जापान मैग्नेटिक टेक्नोलॉजी होल्डिङ्ग्स् कम्पनी लिमिटेड् एकः विविधः उद्यमः अस्ति यः सम्पूर्णे चीनदेशे ३० तः अधिकानां कम्पनीनां प्रबन्धनं करोति, यत् घरेलुविदेशीयग्राहकानाम् सामग्रीं, उपकरणानि, उपकरणानि, प्रणालीसमाधानं च प्रदाति। तेषु ferrotec co., ltd. इत्यस्य वैश्विकविपणनजालम् अस्ति तथा च उच्चस्तरीयनिर्माणप्रौद्योगिकीनां सङ्ख्यायुक्तः बहुराष्ट्रीयसमूहः अस्ति ।
अर्धचालकउत्पादानाम् समाधानानाञ्च आपूर्तिकर्तारूपेण फेरोटेक् समूहः (चीन) चुम्बकीयद्रवप्रौद्योगिक्याः चुम्बकीयद्रवसीलिंगप्रौद्योगिक्याः च आधारेण अर्धचालकसिलिकॉनवेफरेषु, उष्माविद्युत् अर्धचालकशीतलनसामग्रीषु तथा उपकरणेषु, अर्धचालकक्वार्ट्जउत्पादेषु, परिशुद्धतासिरेमिकउत्पादेषु, अर्धचालकेषु च संलग्नः अस्ति वैक्यूम संचरणम् , machinery processing, solar power generation, automobiles/new energy vehicles, गृहोपकरणं, चिकित्सासाधनं इत्यादीनि बहवः क्षेत्राणि।
फुलेड् इत्यस्य २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने ज्ञायते यत् प्रतिवेदनकालस्य अन्ते यावत् कम्पनीयाः ५% अधिकं भागधारकौ द्वौ भागधारकौ आस्ताम् । तेषु शङ्घाई शेन्हे इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य आर्धेभ्यः अधिकाः भागाः सन्ति, ५०.२४% शङ्घाई ज़ुझेन् उद्यमप्रबन्धनकेन्द्रस्य (सीमितसाझेदारी) ५.९१% भागाः सन्ति
कार्यप्रदर्शनस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे फुलेड् इत्यस्य परिचालन-आयः ३३८ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे २०.७६% वृद्धिः (पूर्ववर्षस्य समानकालस्य तुलने) सूचीबद्धकम्पनी (अतः परं "शुद्धलाभः" इति उच्यते) ५०.०१२ मिलियन युआन् युआन् आसीत्, यत् वर्षे वर्षे २८.१२% वृद्धिः अभवत् ।
अस्मिन् वर्षे प्रथमार्धे फुलेड् इत्यस्य प्रतिशेयरस्य मूलभूतं आयं प्रतिशेयरं ०.१५ युआन् आसीत्, यत् वर्षे वर्षे २८.०८% वृद्धिः अभवत् । प्रतिवेदनकालस्य अन्ते फुलेड् इत्यस्य कुलसम्पत्तिः १.६९४ अब्ज आरएमबी आसीत् ।
पवनदत्तांशैः ज्ञायते यत् विगतत्रयवर्षेषु प्रत्येकस्मिन् फुलेड् इत्यस्य राजस्वं ५० कोटियुआन् अतिक्रान्तम् अस्ति, यत्र २०२१ तः २०२३ पर्यन्तं क्रमशः ५६९ मिलियन युआन्, ६२४ मिलियन युआन्, ५९४ मिलियन युआन् च राजस्वं जातम्
२५ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं फुलेड् प्रतिशेयरं २०.८२ युआन् इति मूल्ये ०.१४% न्यूनतां प्राप्तवान् ।
द पेपर इत्यस्य वरिष्ठः संवाददाता तियान झोङ्गफाङ्गः
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया