2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सेप्टेम्बर् दिनाङ्के चीनस्य अन्तर्जालसङ्घस्य आयोजकत्वेन २०२४ तमे वर्षे प्रथमस्य चीनस्य डिजिटल-जनसम्मेलनस्य उद्घाटनसमारोहः हैडियन-नगरे अभवत् । सभायां प्रकाशितेन "चीन-डिजिटल-मानव-विकास-रिपोर्ट् (२०२४)" इत्यनेन प्रस्तावितं यत् २०२४ तमः वर्षः डिजिटल-मानवानां व्यापक-अनुप्रयोगे सफलतायाः वर्षः भविष्यति, अस्मिन् वर्षे जनवरी-मासतः मे-मासपर्यन्तं १७४,००० तः अधिकाः नवीनाः डिजिटल-मानव-सम्बद्धाः कम्पनयः उद्भूताः सन्ति मम देशे अपेक्षा अस्ति यत् २०२५ तमे वर्षे चीनदेशः डिजिटलजनैः चालितस्य औद्योगिकविपण्यस्य परिमाणं तथा च मूलविपण्यस्य आकारः क्रमशः ६४०.२७ तथा ४८.०६ अरब युआन् यावत् प्राप्तुं शक्नोति।
3 मिनट् वास्तविक-व्यक्ति-भाषित-वीडियो तथा 100 वाक्यानां स्वर-सामग्रीणां उपयोगेन, भवन्तः वास्तविक-व्यक्तिं प्रति समान-प्रतिबिम्बं स्वरं च युक्तं डिजिटल-व्यक्तिं प्राप्तुं शक्नुवन्ति व्ययः एकलक्ष-युआन्-तः शत-युआन्-पर्यन्तं न्यूनीकृतः अस्ति need to wear any motion capture device, you only need to stand in front of the camera केवलं कतिपयेषु सेकेण्ड्षु, प्रणाली मानवशरीरस्य गतिसूचनाः समीचीनतया गृहीतुं शक्नोति, 5 मिलीमीटर् अन्तः त्रुटिः भवति... सम्मेलनस्थले, एकः सङ्ख्या नूतनानां डिजिटलमानवप्रौद्योगिकीनां अनुप्रयोगानाञ्च अनावरणं कृतम्। प्रतिवेदने दर्शितं यत् अङ्कीयमानव-अनुप्रयोगाः “प्ले”-मञ्चात्, यस्मिन् मीडिया-मनोरञ्जन-अनुप्रयोगैः प्रधानं भवति, तस्मात् “उपयोग”-मञ्चं प्रति गच्छन्ति, यस्मिन् सेवा-उद्योग-प्रधानाः सन्ति
चीनस्य अन्तर्जालसङ्घस्य अध्यक्षः शाङ्ग बिङ्गः अङ्कीयव्यक्तिस्य प्रतिबिम्बे स्वस्य उद्घाटनभाषणे अवदत् यत्, "अङ्कीयजनाः कृत्रिमबुद्धेः सक्रियप्रयोगानाम् प्रवेशबिन्दुः भवन्ति" इति डिजिटलजनाः एतादृशेषु उद्योगेषु अत्यन्तं सम्बद्धाः निहिताः च सन्ति as big data, smart terminals, and embodied intelligence , दृढं एकीकरणं, तथा च अग्रिमपीढीयाः अन्तर्जालस्य सक्रिय-अन्तरक्रियाशील-अन्तरफलकेषु अन्यतमः भवितुम् अर्हति । चीनस्य अन्तर्जालसङ्घस्य उपाध्यक्षः कार्यकारी उपमहासचिवः च चेन् जियाचुन् इत्यस्य अपि मतं यत् डिजिटलमनुष्याः कृत्रिमबुद्धेः अनुप्रयोगाय प्रभावी आरम्भबिन्दुः अभवन्, मानव-कम्प्यूटर-अन्तर्क्रियायाः नूतनः प्रवेशद्वारः भविष्यति इति अपेक्षा अस्ति
झोंगगुआनकुन् विज्ञाननगरप्रबन्धनसमितेः उपनिदेशकः हैडियनमण्डलस्य उपमेयरः च ताङ्गचाओ इत्यनेन उक्तं यत् हैडियनमण्डलं वैश्विकप्रभावेण सह कृत्रिमबुद्धिउद्योगस्य उच्चभूमिस्य निर्माणं त्वरितम् अस्ति यथा मेटावर्सदृश्ये अन्तिमस्पर्शरूपेण डिजिटलमनुष्याः... characteristics of small incision and wide scene , त्वरित कार्यान्वयनम् अन्यलक्षणं च, एतत् शीघ्रमेव कृत्रिमबुद्धिप्रौद्योगिक्याः प्रवेशदरं वर्धयितुं शक्नोति, यत् हैडियनमण्डलस्य प्रमुखा उद्योगविकासदिशा अस्ति।
सम्मेलनेन प्रदत्ताः नवीनतमाः आँकडा: दर्शयन्ति यत् अधुना मम देशे 11.44 मिलियनतः अधिकाः डिजिटलजनसम्बद्धाः कम्पनयः सन्ति अस्मिन् वर्षे जनवरीतः मेमासपर्यन्तं डिजिटलजनसम्बद्धानां कम्पनीनां संख्यायां महती वृद्धिः अभवत्, तथा च 174,000 तः अधिकाः कम्पनयः नवीनतया पञ्जीकृताः आसन्।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाताः सूर्य किरु, वांग हैक्सिन्