समाचारं

गुलाबाः शुष्काः अभवन् ? ३६ वर्षीयः रोज् ग्रिज्लीस् इति क्रीडासमूहेन माफीं प्राप्तवान् सः एकदा एनबीए-क्रीडायां कनिष्ठतमः एम.वी.पी.

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के बीजिंगसमये एनबीए-सञ्चारकः शम्स् इत्यनेन ज्ञापितं यत् लीगस्रोताः प्रकाशितवन्तः यत् ग्रिज्लीस्-क्लबः दिग्गजं डेरिक् रोज्-क्लबं परित्यक्ष्यति इति । पूर्व नियमितसीजनस्य एमवीपी अक्टोबर् ४ दिनाङ्के स्वस्य ३६तमं जन्मदिनम् आचरति।
पूर्वं एनबीए मेम्फिस् ग्रिज्लीस् इति क्रीडासङ्घस्य कृते क्रीडितः रोज् इति विजुअल् चाइना इति वृत्तान्तः
रोज् २०२३ तमे वर्षे ग्रिज्लीस्-क्लबस्य सह द्विवर्षीयं ६.५ मिलियन-डॉलर्-मूल्यकं पूर्णतया गारण्टीकृतं अनुबन्धं कृतवान् । २०२३-२४ ऋतौ ३५ वर्षीयः रोज् ग्रिज्लीस्-क्लबस्य कृते २४ नियमित-सीजन-क्रीडाः क्रीडितवान्, प्रतिक्रीडायां १६.६ निमेषेषु ८.० अंकाः, १.९ रिबाउण्ड्, ३.३ सहायताः च सरासरीकृतवान्
वस्तुतः एतादृशैः दत्तांशैः रोजः कुशलः विकल्पः इति गणयितुं शक्यते, परन्तु तस्य "काचपुरुषगुणैः" तस्य दर्शनस्य संख्या बहु न्यूनीकृता अस्ति । पूर्व नियमितसीजनस्य एमवीपी-विजेता स्वस्य मूलद्विवर्षीयः अनुबन्धस्य समाप्तेः पूर्वं स्वस्य क्लबेन सह "विच्छेदं" कर्तुं प्रवृत्तः आसीत् ।
केचन अमेरिकीमाध्यमाः अपि रोज् एव प्रस्थानस्य उपक्रमं कृतवान् इति ज्ञापयन्ति स्म, रोज् इत्यस्य परित्यागस्य निर्णयं कर्तुं पूर्वं ग्रिज्ली-समूहः तस्य सहमतिम् अददात् । सूत्रेषु ज्ञातं यत् अस्मिन् सप्ताहे अन्ते रोज् स्वस्य अग्रिमपदार्थानाम् अद्यतनं प्रदास्यति।
रोज् विगतत्रिषु ऋतुषु केवलं ७७ क्रीडासु एव क्रीडितः अस्ति । वस्तुतः सः २०१७ तः एकस्मिन् सत्रे ६० तः अधिकानि क्रीडाः न क्रीडितः ।
एनबीए-क्रीडायाः १६ ऋतुकाले रोज् बुल्स्, निक्स्, कैवेलियर्स्, टिम्बरवुल्फ्स्, पिस्टन्स्, ग्रिज्लीस् इत्यादीनां कृते क्रीडति स्म । रोज् कुलम् ७२३ क्रीडासु क्रीडितः अस्ति, प्रतिक्रीडायां १७.४ अंकाः, ३.२ रिबाउण्ड्, ५.२ असिस्ट् च सरासरीकृतवान् ।
तत् उल्लेखनीयम्रॉस् पुनः आगच्छतिएनबीए-इतिहासस्य कनिष्ठतमः एमवीपी-विजेता अस्ति, रोजः २००८ तमस्य वर्षस्य मसौदे शीर्ष-पिक्-रूपेण बुल्स-क्लबस्य सदस्यः अभवत् तस्य ऋतुस्य नियमितसीजनं, सः न केवलं प्रतिक्रीडायां २५ अंकाः ७.७ सहायताः च सरासरीकृतवान्, एनबीए नियमितसीजनस्य एमवीपी इति पुरस्कारं प्राप्तवान् यदा सः केवलं २२ वर्षाणि १९१ दिवसानि च आसीत्, तस्मिन् समये एनबीए-इतिहासस्य कनिष्ठतमः एमवीपी अभवत् , सः इति अपि प्रसिद्धः आसीत्"वायुयुक्तः नगरगुलाबः" ।
२०१०/२०११ तमस्य वर्षस्य सत्रे रोज् नियमितसीजनस्य एम.वी.पी
परन्तु रोज् २०१२ तमस्य वर्षस्य प्लेअफ्-क्रीडायाः प्रथम-परिक्रमे ७६-समूहस्य विरुद्धं स्वस्य पूर्ववर्ती क्रूसियट्-स्नायुबन्धनं विदारितवान् ।
रोज् २१ शताब्द्याः एनबीए-तारकः इति अपि गण्यते सः प्रथमक्रमाङ्कस्य पिक्, एमवीपी, चोटः, विस्थापनं च संयोजयति, येन जनाः निःश्वसन्ति ।
केचन नेटिजन्स् व्यक्तवन्तः यत् रोज् बुल्स्-क्लबं प्रति प्रत्यागत्य प्रतीकात्मक-अनुबन्धे हस्ताक्षरं कर्तुं विचारयिष्यति वा, शिकागो-क्रीडकत्वेन एनबीए-क्रीडायाः विदां कर्तुं च विचारयिष्यति वा इति । तस्य करियरस्य अन्ते रोज् इत्यस्य कृते "स्वमूलं प्रति प्रत्यागमनम्" उत्तमः अन्तः भविष्यति, परन्तु तस्य निवृत्तेः सम्भावना इदानीं न निराकृता ।
रोज् इत्यस्य निष्कासनस्य विषये भाष्यकारः डुआन् रन् एकस्मिन् लेखे शोचति स्म यत् "चोटान् मा अनुसृत्य वर्षाणि मा त्वरितम्। पुनः पुष्पाणि प्रफुल्लन्ते, इतः परं कोऽपि युवा नास्ति। सः षोडशवर्षेभ्यः षट् दलेषु गतः, परन्तु जनाः करिष्यन्ति" इति never forget it अस्माकं हृदयेषु सर्वदा न शुष्कं भविष्यति।”
रेड स्टार न्यूज संपादक बाओ चेंगली व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया