2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के बीजिंगसमये शङ्घाई-फुटबॉल-सङ्घस्य कप-सेमीफाइनल्-क्रीडायाः आरम्भः शाङ्घाई-बण्ड्-डर्बी-क्रीडायाः आरम्भः अभवत्, यत्र हैगङ्ग-क्रीडायाः गृहे शेन्हुआ-क्रीडायाः सामना अभवत् प्रथमे अर्धे चितार्डिनी प्रथमं गोलं कृतवान्, चेन् जिन्यी इत्यनेन विश्वतरङ्गं कृत्वा अर्धसमये द्वयोः दलयोः बराबरी अभवत् । द्वितीयपर्यन्तं चितार्डिनी द्विवारं गोलं कृतवान्, बाओ याक्सिओङ्गः त्रुटिं कृत्वा पेनाल्टीं कृतवान्, हैगङ्गः ३-१ अग्रतां प्राप्तवान् । मलेले स्थगितसमये एकं गोलं पृष्ठतः आकर्षितवान्, परन्तु अन्ते शेन्हुआ हाइगाङ्ग इत्यनेन सह २-३ इति स्कोरेन पराजितः अभवत्, ताइशान्-दलेन सह एफए कप-चैम्पियनशिप-क्रीडायाः कृते स्पर्धां कर्तुं न शक्नोति स्म ।
अस्मिन् क्रीडने द्वयोः दलयोः महत्त्वपूर्णाः खिलाडयः गम्यन्ते, शेन्हुआ इत्यत्र झू चेन्जी, मनाफा, टेक्सेरा च अभावः अस्ति, हार्बर् च गुस्तावो इत्यस्य अभावः अस्ति । उद्घाटनानन्तरं द्वयोः दलयोः अतीव शीघ्रं राज्यं प्रविष्टम्, पक्षद्वयस्य शारीरिकः सम्मुखीकरणः भयंकरः आसीत्, जनानां पृष्ठे पतनस्य बहवः दृश्याः अपि आसन् १४ तमे मिनिट् मध्ये शेन्हुआ इत्यनेन कोणपदकं गृहीतम्, अमादो इत्यस्य दीर्घः शॉट् किञ्चित् चूकितः ।
१९ तमे मिनिट् मध्ये हार्बर् इत्यनेन सामरिकं कोणपदकं गृहीतम्, आस्करः क्रॉस् कृतवान्, जियाङ्ग गुआङ्गताई इत्यनेन कन्दुकं शिरसा गोलपर्यन्तं कृतम्, सिटाडिनी भूमौ पतित्वा सफलः अभवत्, हार्बर् इत्यनेन गतिरोधं भङ्गयितुं अग्रता प्राप्ता २४ तमे मिनिट् मध्ये फर्नाण्डो इत्यस्य विस्फोटकः शॉट् स्तम्भात् बहिः आगतः । शेन्हुआ इत्यस्य आक्रामकता निरन्तरं भवति स्म, हार्बर-लक्ष्ये दबावं च निरन्तरं भवति स्म । ४० तमे मिनिट् मध्ये चेन् जिन्यी वॉली कृत्वा जालपुटे शेन्हुआ इत्यनेन स्कोरस्य बराबरी कृता । अर्धसमये द्वयोः दलयोः १-१ इति बराबरी अभवत् ।
पुनः युद्धं कर्तुं पक्षं परिवर्तयन् ५० तमे मिनिट् मध्ये फेङ्ग् जिन् पासं कृतवान्, एडी हेडर् त्रुटिं कृत्वा पृष्ठबिन्दुं मारितवान्, चितार्डिनी हेडर् कृत्वा अनुसरणं कृत्वा गोलं कृतवान्, हैगङ्गः पुनः २-१ अग्रतां प्राप्तवान् पश्चात्तापं कुर्वन् शेन्हुआ केवलं स्वस्य अपराधं सुदृढं कर्तुं शक्नोति स्म, केचन उत्तमाः शूटिंग्-अवकाशाः च सृजति स्म ।
६४ तमे मिनिट् मध्ये शेनहुआ-क्लबस्य गोलकीपरः बाओ याक्सिओङ्ग् इत्यनेन कन्दुकं स्थगयित्वा प्रत्यक्षतया वु लेइ इत्यस्य क्षेपणं कृतम् क्रीडायाः । ७० तमे मिनिट् मध्ये शेन्हुआ इत्यनेन यु हान्चाओ, गाओ तियान्यी, ज़ी पेङ्गफेइ इत्येतयोः स्थाने एकस्मिन् श्वासेन आक्रमणं सुदृढं कृत्वा अन्तिमः खातप्रयत्नः कृतः
तदनन्तरं क्रीडायां शेन्हुआ इत्यनेन बहुधा दबावः कृतः, येन हैगङ्ग इत्यनेन प्रतिहत्यायाः केचन अवसराः प्राप्ताः । स्थगितसमयस्य ५ तमे मिनिट् मध्ये मलेले गोलं कृत्वा गोलं पुनः प्राप्तवान्, परन्तु अन्ते हैगङ्गः शेन्हुआं ३-२ इति स्कोरेन पराजितवान्, ते च ताइशान्-दलेन सह अन्तिम-क्रीडायाः कृते स्पर्धां करिष्यन्ति चॅम्पियनशिपं तैशान-दलं फुटबॉल-सङ्घस्य कप-नवम-मुकुटं प्रति आक्रमणं करिष्यति।