समाचारं

अस्मिन् वर्षे हेफेइ फेइडोङ्ग्-नगरे ३.० वा ततः अधिकं तीव्रतायां पञ्च भूकम्पाः अभवन्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनभूकम्पविज्ञानजालेन आधिकारिकतया निर्धारितं यत् २५ सितम्बर् दिनाङ्के १९:२९ वादने अनहुईप्रान्तस्य हेफेईनगरस्य फेइडोङ्ग-मण्डले (३२.०० डिग्री उत्तराक्षांशः, ११७.६१ डिग्री पूर्वदेशान्तर) ३.८ परिमाणस्य भूकम्पः अभवत्, यस्य केन्द्रगहनता १२ किलोमीटर् अभवत्

आँकडानुसारं अस्मिन् वर्षे फेइडोङ्ग-मण्डले ३.० अथवा ततः अधिक-प्रमाणस्य पञ्चमः भूकम्पः अभवत् ।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्के २०:०८ वादने अनहुई-प्रान्तस्य हेफेइ-नगरस्य फेइडोङ्ग-मण्डले (३१.९८ डिग्री उत्तर-अक्षांशः, ११७.६ डिग्री पूर्व-देशान्तरः) अभवत् पञ्चवर्षेषु, फेइडोङ्ग-मण्डले, अनहुई-प्रान्तस्य (३१.९९ डिग्री उत्तर-अक्षांशः, ११७.६२ डिग्री पूर्व-देशान्तर) १४ सितम्बर् दिनाङ्के ०५:१२ वादने ३.९ परिमाणस्य भूकम्पः अभवत्, यत्र मे-मासस्य ०२:३२ वादने केन्द्रगहनता अभवत् १२, २०२४ , फेइडोङ्ग-मण्डले, हेफेई-नगरे, अनहुई-प्रान्ते (३१.९९ डिग्री उत्तर-अक्षांशः, ११७.६ डिग्री पूर्व-देशान्तरः) अभवत्, यस्य केन्द्रगहनता १५ किलोमीटर् २०२४ तमस्य वर्षस्य फरवरी-मासस्य २४ दिनाङ्के, लिआङ्गयुआन्-नगरे अभवत् , feidong county, hefei city, anhui province (उत्तर अक्षांशः ३१.९९ डिग्री पूर्वदेशान्तरः, ११७.६० डिग्री पूर्वदेशान्तरः), ३.५ परिमाणस्य भूकम्पः १५ किलोमीटर् केन्द्रगहनतायाः सह अभवत्

एतेषां पञ्चानां भूकम्पानाम् केन्द्राणि अक्षांशेन देशान्तरेण च बहु समानानि सन्ति, ते सर्वे लिआङ्गयुआन्-नगरे स्थिताः सन्ति ।

हेफीनगरीयभूकम्पराहत आपत्कालीनमुख्यालयस्य अनुसारं १८ सितम्बर् दिनाङ्के फेइडोङ्गनगरे ४.७ तीव्रतायां भूकम्पस्य अनन्तरं चीनभूकम्पप्रशासनेन अनहुईप्रान्तीयभूकम्पविज्ञानब्यूरो च आपत्कालीनसम्मेलनस्य प्रथमद्वितीयचक्रस्य आयोजनं कृत्वा तदनन्तरं प्रवृत्तीनां अध्ययनं न्यायं च कृतवन्तः भूकम्पः : अन्तिमेषु दिनेषु मूलभूकम्पक्षेत्रे ५.० परिमाणात् अधिकं भूकम्पः भविष्यति इति असम्भाव्यम् ।