"क्रीडाविजेतारः परिसरे प्रवेशं कुर्वन्ति" इति प्रचारकार्यक्रमः कुन्यी मध्यविद्यालयस्य क्षिशान् विद्यालये गतः
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के "क्रीडाविजेतारः परिसरे प्रवेशं कुर्वन्ति" इति प्रचारकार्यक्रमः "विजेतृणां, विश्वासानां, उदाहरणानां च शक्तिः" इति विषये पेरिस-ओलम्पिक-नौकायानस्य ५०० मीटर्-डबल-रोइंग-विजेता, युन्नान् च कुन्यी-मध्यविद्यालयस्य क्षिशान्-विद्यालये गतः एथलीट्, तथा पेरिस ओलम्पिकसाइकिलिंग् तथा मैराथन एथलीट् वु झीफान्, झाङ्ग देशुन्, याङ्ग शाओहुई च एकत्र कुन्यी मध्यविद्यालयस्य क्षिशान् विद्यालये आगत्य ७०० तः अधिकैः उच्चविद्यालयस्य द्वितीयवर्गस्य छात्रैः सह स्वसङ्घर्षस्य कथाः साझां कृतवन्तः।
"क्रीडाविजेतारः परिसरे प्रवेशं कुर्वन्ति" इति प्रचारक्रियाकलापः चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य भावनायाः अध्ययनार्थं तथा एकादशप्रान्तीयदलसमितेः षष्ठपूर्णसत्रस्य भावनां कार्यान्वितुं प्रान्तस्य कृते महत्त्वपूर्णः उपायः अस्ति युन्नान प्रान्तीयक्रीडाब्यूरो द्वारा निर्मितस्य क्रीडायाः शिक्षायाः च एकीकरणाय प्रदर्शनक्रियाकलापः चीनीयक्रीडायाः भावनां अग्रे सारयितुं, युवानां छात्राणां नैतिक, बौद्धिक, शारीरिक, कलात्मकं शारीरिकं च कौशलं सर्वतोमुखं विकासं प्रवर्धयति, युवानां छात्राणां प्रेरणादातुम्। क्रीडाविजेतानां देशभक्तिना कर्मठभावनायाश्च सह गृहस्य देशस्य च भावनाः, छात्रान् क्रीडायां भागं ग्रहीतुं प्रेरयितुं आदर्शानां शक्तिं प्रयुञ्जते, जीवनस्य विषये समीचीनमूल्यानि, दृष्टिकोणं च स्थापयितुं मार्गदर्शनं कुर्वन्ति। कुनमिंग-क्रमाङ्कस्य प्रथम-मध्यविद्यालयस्य क्षिशान्-विद्यालयस्य एतत् भ्रमणं कुनमिंग्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु प्रवेशार्थं चॅम्पियन-क्रीडकानां प्रचार-क्रियाकलापस्य श्रृङ्खलायाः प्रथमः विरामः आसीत्
प्रस्तुतिकार्यक्रमे पेरिस् ओलम्पिकक्रीडायाः ५०० मीटर् द्विगुणनौकायानविजेता युन्नानक्रीडकः च लियू हाओ छात्राणां कृते एकां मार्मिककथां कथितवान् यत् सः कथं कदापि न त्यक्तवान्, कठिनं अभ्यासं कृतवान्, अन्ततः ओलम्पिकक्रीडायाः सर्वोच्चमञ्चे स्थितवान् इति . अस्माकं प्रान्ते प्रसिद्धा महिला मैराथनधाविका झाङ्ग देशुन् अपि स्वसहपाठिभिः सह प्रशिक्षणस्य स्पर्धायाः च अविस्मरणीयानाम् अनुभवान् साझां कृतवती, तान् अवदत् यत् आत्मविश्वासेन एव ते स्वस्य सर्वोत्तमसंस्करणं भवितुम् अर्हन्ति इति। अस्माकं प्रान्ते ओलम्पिक-क्रॉस्-कण्ट्री-साइकिल-क्रीडायां भागं गृहीतवती प्रथमा महिला सवारः वु ज़िफान्, शीर्ष-घरेलु-मैराथन-धावकः याङ्ग-शाओहुई च छात्राणां प्रश्नानाम् उत्तरं दत्तवन्तः, युवानां छात्रान् च स्वयमेव पराभवितुं, संघर्षस्य प्रक्रियायाः आनन्दं लब्धुं च प्रोत्साहयन्ति स्म, तथा महाविद्यालयप्रवेशपरीक्षायाः सामना सुशारीरिकस्थितौ भवति।
कुन्यी मध्यविद्यालयस्य xishan विद्यालयस्य प्राचार्यः gao fuying उत्साहेन अवदत् यत् यदा बालकाः "तारकाणां" अनुसरणं कुर्वन्ति तदा तेषां कृते एतादृशानां "तारकाणां" अनुसरणं करणीयम् ये बहादुरीपूर्वकं अग्रे गच्छन्ति, देशस्य कृते वैभवं च प्राप्नुवन्ति चॅम्पियन एथलीट् न केवलं भावनां प्रसारयन्ति, अपितु क प्रथमस्थानं प्राप्तुं सर्वदा प्रयतमानं सकारात्मकं बलं तत् एव परिसरे बालकानां सर्वाधिकं आवश्यकम्। चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य उष्णोत्सवस्य अवसरे अहं आशासे यत् विजेतानां कथाः श्रुत्वा छात्राः देशस्य सेवायाः महत्त्वाकांक्षायाः शिक्षितुं शक्नुवन्ति, देशस्य कृते गौरवं च प्राप्तुं शक्नुवन्ति, तेषां दृढतायाः भावनातः प्रथमस्थानस्य कृते प्रयत्नतः च शिक्षन्तु, अपि च अग्रे प्रगतिम् कर्तुं तेषां अदम्यशैल्याः शिक्षन्तु , एतत् विशेषं "क्रीडावैचारिकं राजनैतिकं च वर्गं" स्मर्यताम्। आदर्शानां शक्तिद्वारा वयं व्यक्तिगतवृद्धौ क्रीडायाः महत्त्वपूर्णां भूमिकां गभीररूपेण अवगन्तुं शक्नुमः, "सशक्तयुवकाः चीनदेशं सशक्तं करिष्यन्ति, राष्ट्रियभाग्यैः च क्रीडां समृद्धं भविष्यति" इति ठोसवैचारिकबोधं स्थापयितुं शक्नुमः, ठोसशारीरिकं आधारं च स्थापयितुं शक्नुमः, वैचारिक आधारः, किशोरावस्थायां च ज्ञानस्य आधारः शरीरेण सह मनः सुदृढं कुरुत, देशस्य सेवां कर्तुं उच्छ्रितमहत्वाकांक्षां स्थापयतु, हरितपर्वतेषु कदापि आरामं न कुर्वन्तु, वीरतया स्वप्नानां अनुसरणं कुर्वन्तु अन्ते च साकारं कुर्वन्तु।
"क्रीडाविजेतारः परिसरे प्रवेशं कुर्वन्ति" इति प्रचारक्रियाकलापः कुनमिंग् क्रमाङ्कस्य ३ मध्यविद्यालयः, कुनमिंग् विज्ञानप्रौद्योगिकीविश्वविद्यालयः इत्यादिषु विद्यालयेषु अपि गमिष्यति इति कथ्यते, येन अधिकाः युवानः छात्राः विजेताभ्यः शक्तिं आकर्षितुं शक्नुवन्ति।
युन्नान दैनिक-युन समाचार संवाददाता: लू यिंग प्रशिक्षुः हुआ वेन्झु
सम्पादक: वांग जियानझाओ
समीक्षकः : हुआंग फाङ्ग