३१ वर्षीयः फ्रांसदेशस्य पूर्वः अन्तर्राष्ट्रीयः वराने इत्यनेन आधिकारिकतया निवृत्तेः घोषणा कृता यत् गम्भीराः चोटाः सन्ति, येषां पुनः प्राप्तिः कठिना अस्ति।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य (२५ सितम्बर्) ३१ वर्षीयः फ्रांसदेशस्य अन्तर्राष्ट्रीयः वराने जानुक्षतेन स्वस्थतां प्राप्तुं कठिनतायाः कारणात् स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु आधिकारिकतया निवृत्तेः घोषणां कृतवान्।
वराने ३१ वर्षीयः अस्ति, सः स्वस्य करियरस्य मध्ये १४ वर्षाणि यावत् शीर्षलीगे क्रीडितः अस्ति तस्य शिखरमूल्यं ८ कोटि यूरो यावत् अस्ति । सः लेन्स्, रियल मेड्रिड्, म्यान्चेस्टर युनाइटेड्, कोमो इत्येतयोः कृते क्रीडितः अस्ति । क्लबस्तरस्य सः रियल मेड्रिड्-क्रीडायां स्वस्य चिह्नं त्यक्त्वा २०११ तः २०२१ पर्यन्तं रियल मेड्रिड्-क्लबस्य कृते ३६० वारं क्रीडितः, ४ चॅम्पियन्स्-लीग्-उपाधिः, ३ ला-लिगा-उपाधिः च प्राप्तवान्
राष्ट्रियदलस्तरस्य वराने २०१८ तमे वर्षे रूसदेशे विश्वकपं प्राप्तवान्, २०२२ तमे वर्षे कतारदेशे विश्वकपं च उपविजेता अभवत् । एतेषां अभिलेखानां कारणात् वरान् अपि फ्रांसदेशस्य फुटबॉल-क्रीडायाः इतिहासे सफलतमानां क्रीडकानां मध्ये एकः अभवत् ।
अस्मिन् ऋतौ वरानेः सेरी ए-क्रीडायां कोमो-नगरं गतः ।सः केवलं कोप्पा-इटालिया-क्रीडायां क्रीडितः, ततः पूर्वं सः अर्धसमयात् न्यूनः समयं चोटितः अभवत् ।
talksport इत्यस्य आँकडानुसारं २०१३ तमे वर्षे प्रथमवारं चोटः अभवत् ततः परंवराणे चोटकारणात् ७०० दिवसाभ्यः अधिकं समयं त्यक्तवान् अस्ति, २७ भिन्नाः चोटाः प्राप्य क्लबस्य राष्ट्रियदलस्य च कृते १५० तः अधिकानि क्रीडाः अपि न त्यक्तवान् । तेषु २०२१-२०२२ ऋतुतः १२ वारं चोटितः अस्ति ।
वराणे इत्यस्य सामाजिकमाध्यमानां स्क्रीनशॉट्
सामाजिकमाध्यमानां पूर्णपाठः निम्नलिखितरूपेण अस्ति ।
न कदाचन भोजः इति न विद्यते ।अहं सम्पूर्णे जीवने अनेकानि आव्हानानि स्वीकृत्य वारं वारं असम्भवं प्रति उत्थितः अस्मि । अविश्वसनीयाः भावाः, विशेषाः क्षणाः, अद्भुताः स्मृतयः च येषां स्मरणं अहं जीवनपर्यन्तं करिष्यामि। एतान् क्षणान् चिन्तयन् अतीव गर्वेण, पूर्णतायाः च सह अहं वयं सर्वे प्रियक्रीडायाः निवृत्तिम् घोषयामि।मम आत्मनः उपरि सर्वाधिकमागधाः सन्ति, अहं च दृढतया गन्तुम् इच्छामि, न तु केवलं क्रीडायां लप्यताम्। भवतः हृदयं, अन्तःकरणं च श्रोतुं बहु साहसस्य आवश्यकता भवति। इच्छाः आवश्यकताः च द्वौ भिन्नौ विषयौ स्तः। अहं असंख्यवारं पतितः, असंख्यवारं च उत्तिष्ठामि, अस्मिन् समये, वेम्बली-क्रीडाङ्गणे मम अन्तिम-ट्रॉफी (२०२४ एफए-कप) जित्वा मम बूटं लम्बयितुं स्थगितव्यं च।अहं स्वस्य, मम क्लबस्य, मम देशस्य, मम सङ्गणकस्य सहचरानाम्, मया क्रीडितस्य प्रत्येकस्य दलस्य समर्थकानां च कृते क्रीडितुं बहु रोचते। लेन्सतः मैड्रिड् तः म्यान्चेस्टरपर्यन्तं अस्माकं राष्ट्रियदलस्य कृते च। अहं यथाशक्ति प्रत्येकं बिल्लां रक्षितवान्, अस्याः यात्रायाः प्रत्येकं निमेषं च प्रियं कृतवान्। उच्चतमस्तरस्य क्रीडनं रोमाञ्चकारी अनुभवः अस्ति। भवतः शरीरस्य मनसः च प्रत्येकं पक्षं परीक्षते। वयं ये भावाः अनुभवामः ते अन्यत्र अतुलनीयाः सन्ति। क्रीडकाः इति नाम्ना वयं कदापि सफलतायाः सन्तुष्टाः न भवेम । एषः एव अस्माकं स्वभावः अस्माकं प्रेरणा च।मम कोऽपि पश्चातापः नास्ति तथा च अहं किमपि परिवर्तनं न करिष्यामि। मया कल्पितात् अपि अधिकानि सम्मानानि प्राप्तानि, परन्तु सम्मानानां, ट्राफीनां च परं अहं गर्वितः अस्मि यत् किमपि न भवतु, अहं स्वसिद्धान्तेषु लप्यते, जनानां प्रति निष्कपटतापूर्वकं व्यवहारं करोमि, प्रत्येकं स्थानं मया यत् उत्तमं लब्धं तस्मात् उत्तमं त्यक्तुं प्रयतन्ते च |. आशासे मया भवतां सर्वेषां गर्वः कृतः।तथैव न्यायालयात् बहिः नूतनं जीवनं आरब्धम् । अहं कोमोनगरे एव तिष्ठामि। केवलं स्नीकर्-शिन्-पैड्-इत्येतत् अधिकं न भवति। शीघ्रमेव भवद्भिः सह अधिकं साझां कर्तुं प्रतीक्षामि।इदानीं मया क्रीडितस्य प्रत्येकस्य क्लबस्य समर्थकानां कृते, मम सङ्गणकस्य सहचरानाम्, प्रशिक्षकाणां, कर्मचारिणां च कृते...अहं भवन्तं हृदयात् धन्यवादं दातुम् इच्छामि यत् ते मम वन्यतमस्वप्नानां अपेक्षया एतां यात्रां बृहत्तरं कृतवन्तः ततोऽपि विशेषः ।धन्यवादः, फुटबॉल।प्रेम त्वां राफा
वराने इत्यस्य निवृत्तेः घोषणायाः अनन्तरं म्यान्चेस्टर-युनाइटेड् आधिकारिकतया लिखितवान् यत् - ओल्ड-ट्रैफोर्ड-नगरे भवतः त्रयः सत्राः भवन्तः अस्माकं वर्णानाम् उत्तमं प्रतिनिधित्वं कृतवन्तः । भवतः विनयस्य, नेतृत्वस्य, प्रतिबद्धतायाः च कृते वयं भवन्तं धन्यवादं दद्मः। एते गुणाः भवतः अग्रिमे साहसिककार्यक्रमे भवतः सम्यक् सेवां कुर्वन्तु। एकदा लालशैतानः, सर्वदा लालशैतानः!
लीग् १ इत्यस्य अधिकारिणः वराने इत्यस्मै श्रद्धांजलिम् अयच्छन् : एकः सच्चा फुटबॉल-किंवदन्तः ।
रेड स्टार न्यूज संपादक ओउ पेंग व्यापक
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)