समाचारं

२०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य कार्यक्रमे दश चलच्चित्राणि अधुना पूर्वविक्रयणार्थं उपलभ्यन्ते! कति भवन्तः पश्यन्ति ?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९०५ चलचित्रसमाचारः यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा चीनीयचलच्चित्रविपण्यं पुनः वार्षिकचलच्चित्रदर्शनभोजनस्य स्वागतं करोति। २४ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य बहवः चलच्चित्राः पूर्वविक्रयस्य उद्घाटनस्य घोषणां कृतवन्तः, "बॉक्स आफिस युद्धम्" आधिकारिकतया आरब्धम्, येन प्रेक्षकाणां कृते रङ्गिणं विविधं च श्रव्य-दृश्य-भोजम् आगतम्
२०२४ तमे वर्षे राष्ट्रियदिवसस्य चलच्चित्रेषु मुख्यविषयचलच्चित्रेषु महत्त्वपूर्णं स्थानं निरन्तरं वर्तते । "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" चेन् कैगे इत्यनेन निर्देशितस्य "स्वयंसेवकाः" त्रयीयाः द्वितीयः भागः अस्ति, यत्र झू यिलोङ्ग, शीन् बैइकिङ्ग्, झाङ्ग ज़िफेङ्ग, वु जिंग् इत्यादीनां शक्तिशालिनः अभिनेतारः एकत्र आनयन्ति अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य समये चेओरवोन्-अवरोधस्य आधारेण निर्मितम् अस्ति तथा च कोरिया-सहायतायां भव्य-युद्ध-दृश्यानां माध्यमेन, नाजुक-चरित्र-चित्रणानां च माध्यमेन एतत् चलच्चित्रं स्वयंसेवीसैनिकानाम् शौर्यं बलिदानं च दर्शयति, तथैव तेषां स्व-अलम्बनस्य उदात्त-भावना च दर्शयति प्रत्ययाः, दुःखस्य सम्मुखे शान्तिरक्षणं च।
मुख्यविषयचलच्चित्रेषु अतिरिक्तं एक्शन-अपराध-चलच्चित्राणि अपि राष्ट्रियदिवसस्य कार्यक्रमस्य मुख्यविषयाणि सन्ति । "संकटमार्गः" चीनस्य प्रथमं १०,००० मीटर् ऊर्ध्वं अपराधस्य ब्लॉकबस्टरं चलच्चित्रम् अस्ति, यस्मिन् एण्डी लौ, झाङ्ग ज़िफेङ्ग्, क्यू चुक्सियाओ इत्यादयः अभिनयम् अकरोत् । अस्मिन् चलच्चित्रे पञ्चतारकस्य अतिविलासिताविमानस्य रोमाञ्चकारी कथा अस्ति यस्य प्रथमे अन्तर्राष्ट्रीयविमानयाने हिंसकं अपहरणं जातम् ।
उपरि उल्लिखितयोः चलच्चित्रयोः अतिरिक्तं अस्मिन् वर्षे राष्ट्रियदिवसस्य कृते अधुना भिन्नविषययुक्तानां बहूनां चलच्चित्राणां पूर्वविक्रयणं उद्घाटितम् अस्ति । "इन् एण्ड् आउट्" इति वास्तविकघटनाभ्यः रूपान्तरितम् एकं नाटकीयं चलच्चित्रम् अस्ति, यस्मिन् जिओ याङ्ग्, अयुङ्गा इत्यादयः अभिनयम् अकरोत्, एतत् भूकम्पस्य समये मृत्युदण्डस्य कैदीयाः पलायनस्य, जनानां उद्धारस्य च कथां कथयति, मानवस्वभावस्य जीवनस्य च मूल्यस्य गहनतया अन्वेषणं करोति
"द हॉटेस्ट गुड गाय" इति निंग् हाओ, जू लेइ च निर्देशितं हास्यचलच्चित्रम् अस्ति, यस्मिन् गे यू, ली ज़ुएकिन् इत्यादयः अभिनयम् अकरोत्, एतत् "बीजिंग गुड गाय" झाङ्ग बीजिंग इत्यस्य कथां निरन्तरं करोति, प्रेक्षकाणां कृते हसितुं भावः च आनयति ।
"पाण्डा प्रोजेक्ट्" इति चलच्चित्रं हास्यस्य एक्शन्-तत्त्वानां च संयोजनं करोति तथा च पाण्डा-शावकानां हरणं कर्तुं सीमापार-साहसिकस्य कथां कथयति ।
तदतिरिक्तं "७४९ ब्यूरो", "रोड् टु द फायर", "ओन्ली ग्रीन", "न्यू बिग हेड सोन् एण्ड् लिटिल् हेड डैड ६: मिनी एडवेञ्चर्", "पिपिलु एण्ड् लु ज़िक्सी: ३०९ डार्क रूम" इत्यादयः बहवः सन्ति movies.
(स्रोतः : १९०५ चलचित्रजालम्)
प्रतिवेदन/प्रतिक्रिया