hong kong chronicles|"transformers origins" इत्यत्र किञ्चित् अधिकं तिष्ठन्तु।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठः चित्राणि च/xue guangmu
"transformers origins" इत्यस्य विषये मम निष्कर्षेण आरभ्यामि यत् एतत् अतीव उत्तमं चलच्चित्रम् अस्ति।
प्रथमं दोषाणां विषये वदामः यत् कथानकं किञ्चित् अति त्वरितम् अस्ति तथा च मुख्यपात्राणां भावात्मकपरिवर्तनं किञ्चित् आकस्मिकम् अस्ति ।
तथा च एक्शनदृश्यानि अतीव द्रुतानि तीव्राणि च सन्ति, अतः बहवः शीतलाः ट्रांसफॉर्मर्-इत्येतत् स्पष्टतया न दृश्यन्ते: अवश्यं, अहं मन्ये एतस्य क्रीडनकविक्रयणेन सह किमपि सम्बन्धः अस्ति।
ठीकम्, लाभस्य विषये वदामः ।
प्लस् पक्षे प्रथमं वक्तुं शक्यते यत् वर्णाः सुनिर्मिताः उज्ज्वलाः च सन्ति, येन लघुबालानां दृष्टिः अवश्यमेव आकर्षयिष्यति।
ततः एतत् चलच्चित्रम् अस्ति, यत् ट्रांसफॉर्मर्स्-श्रृङ्खलायाः बहवः पात्राणि श्रद्धांजलिम् अयच्छति: एतेन न केवलं बालकाः तत् द्रष्टुं रुचिं लभन्ते, अपितु प्रौढाः अपि तत् द्रष्टुं रुचिं लभन्ते।
अन्ते यद्यपि एतत् नवीनतमं transformers कार्यम् अस्ति तथापि तस्य समयरेखा पूर्ववर्तीनां बहूनां कार्याणां अपेक्षया पूर्वा अस्ति, अतः मूलतः कोऽपि सीमा नास्ति भवद्भिः केवलं चलचित्रं द्रष्टव्यम् ।
खैर, यदि अहम् अस्मिन् चलच्चित्रे अन्यत् लाभं योजयितुं शक्नोमि तर्हि एकतः चलचित्रस्य टिकटस्य मूल्यं तुल्यकालिकरूपेण स्वीकार्यं भवति।
कः किञ्चित्कालं यावत् चलचित्रजगति निगूढः भवितुम् न इच्छति ?
एक बिन्दु गुआंगमु
समाचारसुरागं प्रतिवेदयितुं चैनलम्: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।