समाचारं

जियाङ्ग कुन् : २६ वर्षपूर्वं सः स्वपत्न्याः आक्षेपान् अपि कृत्वा ६ वर्षीयं अनाथं दत्तकं गृहीतवान् अधुना तस्य दत्तकपुत्रः तस्य गौरवम् अभवत् ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tsk tsk यदि त्वं स्वचक्षुषा न दृष्टवान् स्यात् तर्हि कः विश्वासं कर्तुं साहसं करिष्यति स्म ।

सः सुन्दरः युवकः उज्ज्वलस्मितेन सह वस्तुतः ६ वर्षीयः अनाथः जियाङ्ग कुन् २६ वर्षपूर्वं स्वपत्न्याः आक्षेपान् अपि दत्तकं गृहीतवान्? !

क्रॉस् टॉक् जगति अस्य "जीवितजीवाश्मस्य" एतादृशं "अप्रत्याशितम् आश्चर्यं" कथं भवितुम् अर्हति स्म?

मञ्चप्रियतः प्रेम्णः पिता यावत् जियांग कुनस्य क्रियाः एतावन्तः आश्चर्यजनकाः सन्ति!

परन्तु किं वस्तुतः एषा "दुर्घटना" केवलं दुर्घटना एव ?

जियाङ्ग कुन् इत्यस्य कलात्मकयात्रायाः विषये वदन् वास्तवमेव अद्भुतं जीवननाटकम् अस्ति!

बीजिंगनगरस्य साधारणबालकात् आरभ्य सम्पूर्णे देशे प्रेक्षकान् हसयति इति क्रॉस् टॉक् मास्टर भवितुं यावत् एषः मार्गः साधारणः नास्ति!

सहपाठी क्षियाओ जियाङ्गः बाल्यकालात् एव ओपेरा-तारकः अस्ति सा किञ्चित् वृद्धः इव ओपेरा-क्रॉस्-टॉक-क्रीडायां दिवसान् यापयति ।

यदा सः १७ वर्षीयः आसीत् तदा सः मध्यविद्यालयस्य छात्रनाटकसमूहे निमग्नः भूत्वा "शोबिज्" इत्यत्र स्वयात्राम् आरब्धवान् ।

अप्रत्याशितरूपेण किञ्चित् अप्रत्याशितम् अभवत् ।

परन्तु एतत् दुःखदं कथानकं मा मन्यताम् प्रत्युत तस्य जीवने एकः मोक्षबिन्दुः अभवत्!

हेइलोङ्गजियाङ्ग-नगरं प्रति गच्छन्त्याः तस्मिन् रेलयाने जियाङ्ग कुन् स्वस्य यथार्थं भाग्यं - ली जिङ्ग्मिन् - इत्यनेन सह मिलितवान् ।

प्रथमदृष्ट्या एव तौ प्रेम्णा मधुरं "भगिनी-भ्राता-सम्बन्धं" आरब्धवन्तौ ।

हेइलोङ्गजियाङ्ग् प्रोडक्शन् एण्ड् कन्स्ट्रक्शन् कोर्स् इत्यस्मिन् जियांग् कुन् साहित्यस्य कलानां च मेरुदण्डः अभवत् सः ली जिंग्मिन् च सर्वं दिवसं परस्परं गपशपं कुर्वन्तौ व्यतीतवन्तौ, तौ च अत्यन्तं बोरं कृतवन्तौ ।

१९७६ तमे वर्षे जियाङ्ग कुन् स्वस्य क्रॉस् टॉक्-सहभागिनं शि शेङ्गजी इत्यनेन सह मिलितवान्, ततः तौ तत् प्रहारं कृत्वा स्वस्य क्रॉस् टॉक्-वृत्तिम् आरब्धवन्तौ ।

ततः परं जियाङ्ग कुन् इत्यस्य जीवनं अव्यवस्था इव आसीत्, सः सर्वं मार्गं महतीं प्रगतिम् अकरोत् ।

सः १९८० तमे वर्षे देशस्य भ्रमणं कृतवान्, १९८२ तमे वर्षे हाङ्गकाङ्ग-नगरे प्रदर्शनं कृतवान्, १९८३ तमे वर्षे वसन्त-महोत्सवस्य गाला-समारोहस्य आतिथ्यं च कृतवान् ।सः बालकः एव आसीत्!

परन्तु यत् वस्तुतः जियाङ्ग कुन् इत्यस्य तत्क्षणमेव हिट् अभवत् तत् १९८७ तमे वर्षे "ड्रीम् आफ् द टाइगर्स् माउथ्" इत्यस्मिन् ताङ्ग जीजोङ्ग इत्यनेन सह तस्य सहकार्यम् आसीत् ।

अयं शो केवलं बहिः आगत्य एव प्रेक्षकाणां विस्फोटं कृतवान्! ततः परं जियांग् कुन् क्रॉस् टॉक्-जगति शीर्षस्थानं प्राप्तवान्, यस्य प्रशंसकाः सम्पूर्णे विश्वे सन्ति ।

जियाङ्ग कुन् इत्यस्य अनुभवं दृष्ट्वा अहं तस्मै "जीवने विजेता" इति ट्राफीं पुरस्कृतुं न शक्तवान्!

बीजिंगनगरस्य एकस्मात् बालकात् आरभ्य क्रॉस् टॉक् मास्टरपर्यन्तं जियाङ्ग कुन् स्वस्य प्रतिभायाः परिश्रमेण च चीनीयक्रॉस् टॉक् वृत्ते चिह्नं कृतवान् अस्ति।

अस्य वयस्कस्य जीवनस्य चरणः केवलं रोलरकोस्टरस्य अपेक्षया अधिकं रोमाञ्चकारी अस्ति, यत्र एकस्य पश्चात् अन्यस्य उत्थान-अवस्था च पराकाष्ठा च भवति ।

परन्तु मञ्चे स्थितस्य अस्य "हसन् फलनिर्माता" इत्यस्य निजपारिवारिकजीवने विवर्ताः भविष्यन्ति इति कः चिन्तितवान् स्यात्?

अहो देव, यदि वयं जियाङ्ग कुन् इत्यस्य पारिवारिकजीवनस्य विषये वदामः तर्हि तत् वस्तुतः महत् नाटकम् अस्ति!

मञ्चे प्रसिद्धः क्रॉस् टॉक् मास्टरः पितुः पुत्री च मध्ये एकान्तरूपेण "शताब्दस्य युद्धं" कृतवान् अस्ति ।

जियांग् कुन् इत्यस्य पुत्री जियांग् शान् केवलं चलन्ती "लघुपटाखा" अस्ति सा ११ वर्षे बीजिंग गायनप्रतियोगितायां चॅम्पियनशिपं प्राप्तवती ।

यदा सा १४ वर्षीयः आसीत् तदा एषा बालिका उच्चपार्ष्णिपदं स्थापयित्वा सीसीटीवी-नववर्षदिवसस्य गाला-मञ्चे स्वैगर्-रूपेण उपरि गता ।

एतेन लाओ जियाङ्गस्य कलात्मककोशिकाः उत्तराधिकाररूपेण प्राप्ताः, एतत् केवलं आनुवंशिकजगति आरएमबी अस्ति, शतप्रतिशतम् विजयी!

परन्तु तत्रैव समस्या निहितम् अस्ति।

जियाङ्ग शान् इत्यस्याः सङ्गीतप्रेमः आकर्षणस्य स्तरं प्राप्तवान् सा केवलं सर्वं दिवसं गायितुं जानाति स्म, अध्ययनं अपि विस्मृतवती ।

लाओ जियाङ्गः एतावत् चिन्तितः अस्ति यत् भवतः शौकः अस्ति इति वक्तुं एकं कार्यम्, परन्तु भवतः सर्वाणि अध्ययनं कथं बाह्यान्तरे क्षिप्तुं शक्यते?

अतः पिता पुत्री च युद्धं आरब्धवन्तौ, वसन्तमहोत्सवस्य गालास्किटात् अपि दृश्यं रोमाञ्चकारी आसीत् ।

जियाङ्ग कुन् स्वपुत्र्याः सङ्गीतस्वप्नस्य अनुसरणस्य दृढतया विरोधं कृतवान्, जियाङ्ग शान् तु हठिः आसीत्, तौ परस्परं विग्रहे आस्ताम्, द्वयोः अपि अन्यं न स्वीकुर्वति स्म

अन्ते जियाङ्ग कुन् इत्ययं एतावत् क्रुद्धः अभवत् यत् सः जियाङ्ग शान् इत्यस्याः सङ्ग्रहणं कृत्वा अमेरिकादेशे अध्ययनार्थं प्रेषितवान् ।

एतत् कदमम् एतावत् गम्भीरम् आसीत् यत् पितुः पुत्री च सम्बन्धः प्रत्यक्षतया हिमबिन्दुपर्यन्तं पतितः, अण्टार्कटिक-पेङ्ग्विन-पक्षिणः अपि शीतेन कम्पिताः आसन्

यदा एव जियाङ्ग कुन् स्वस्य "विद्रोही बालिका" इत्यनेन व्याकुलः अभवत् तदा एव १९९८ तमे वर्षे दैवः तस्य उपरि महत् विनोदं कृतवान् ।

सः कल्याणगृहे "उष्णतां प्रेषयतु" इति क्रियाकलापस्य भागं गृहीतवान्, ज़ी तान् इति ६ वर्षीयं बालकं च मिलितवान् ।

अयं बालकः एतावत् कृशः लघुः च अस्ति यत् केवलं तत् पश्यन् जनाः दुःखिताः भवन्ति, परित्यक्तः कुक्कुरः इव ।

जियाङ्ग कुन् मृदुहृदयं अनुभवन् ज़ी तान् एकसप्ताहं यावत् गृहं नीतवान् ।

अप्रत्याशितरूपेण अस्मिन् समये महत्त्वं नासीत्, जियांग कुन् अस्य लघु-युवकस्य विषये पूर्णतया आकृष्टः आसीत्!

तस्य सहसा उन्मत्तः विचारः आसीत् यत् एतत् बालकं दत्तकं ग्रहीतुं कथं ?

यदा जियाङ्ग कुन् स्वपत्न्याः ली जिंग्मिन् इत्यस्मै एतत् विचारं अवदत् तदा सः तस्याः हृदयघातं प्रायः कृतवान् ।

भवता उक्तं यत् भवतः वयः प्रायः ५० वर्षीयः अस्ति, ततः भवता सहसा उक्तं यत् भवतः शिशुः प्राप्तुम् इच्छति इति।

परन्तु जियाङ्ग कुन् ज़ी तान् इत्यस्य दत्तकं ग्रहीतुं निश्चितः आसीत्, तस्य भार्यायाः आक्षेपाणामपि सः बालकं धारयित्वा तस्य नाम जियाङ्ग हे इति कृतवान् ।

एषा कार्याणां तरङ्गः केवलं सर्वान् आहतवती! उद्योगस्य अन्तः बहिश्च अफवाः सन्ति यत् जियांग् कुन् इत्यस्य बहिः अवैधः बालकः अस्ति?

अमेरिकादेशे दूरं स्थितौ जियाङ्ग शान्, ली जिंग्मिन् च एतां वार्ताम् श्रुत्वा त्वरितरूपेण चीनदेशं प्रति त्वरितम् अगच्छत्, जियाङ्ग कुन् इत्यस्य गले गले प्रायः मृतौ ।

परन्तु यदा सर्वे रमणीयं जियाङ्ग हे इति दृष्टवन्तः तदा तेषां सर्वः क्रोधः अन्तर्धानं जातः ।

जियांग् कुन् इत्यस्य दोषं दातुं स्थाने ली जिंग्मिन् जियाङ्ग हे इत्यस्मै एतावत् प्रेम्णा पश्यति स्म यत् सः तं प्रायः स्वस्य एव मन्यते स्म ।

जियाङ्ग शान् अपि क्रमेण एतत् आकस्मिकं "अनुजः" स्वीकृतवान्, तौ च अतीव सुखेन मिलितवन्तौ ।

इदं प्रतीयते यत् एतत् अप्रत्याशितम् "लघु कपास-गद्दीकृतं जैकेटम्" न केवलं जियाङ्ग कुन् इत्यस्य परिवारे विपत्तिं न आनयत्, अपितु तस्य स्थाने पारिवारिकविग्रहाणां समाधानार्थं "स्नेहकं" अभवत्

अयं कथानकः केवलं अष्टवादनस्य शो इत्यस्मात् अधिकं रक्तरंजितः अस्ति! जियाङ्ग कुनस्य परिवारे एतत् महत् नाटकं वस्तुतः मूकम् अस्ति।

हे, मा चिन्तयतु यत् जियाङ्ग कुनस्य परिवारस्य कथा समाप्ता, मजा अधुना एव आरब्धा!

जियाङ्ग हे इत्यस्य आगमनं जियाङ्ग कुन् इत्यस्य गृहस्य स्थगितजलस्य अन्तः विशालं बम्बं पातयितुम् इव आसीत् ।

धमाकेन सम्पूर्णं परिवारं जीवितं जातम्! इदं दृश्यं केवलं वसन्तमहोत्सवस्य पटाखाभ्यः अधिकं सजीवम् अस्ति ।

अस्य लघु-युवकस्य हंसमुखं व्यक्तित्वं, मधुरं मुखं, मृदु-हृदयं च अस्ति, यत् जियाङ्ग-कुन्-ली-जिंगमिन्-योः हृदयं गृहीतवान् ।

जियाङ्ग सः मानवरूपः उष्णः शिशुः इव अस्ति यः यत्र गच्छति तत्र उष्णतां अनुभवति।

अत्यन्तं आश्चर्यजनकं वस्तु अस्ति यत् जियाङ्ग हे जियाङ्ग शान् तस्याः मातापितृणां च मध्ये "लघु कपासस्य जैकेटः" अभवत् ।

सः सर्वदा जियांग् शान् इत्यस्य पार्श्वे एव लप्यते, किञ्चित् अनुयायी इव, जियाङ्ग शान् इत्यस्य हसयति।

सः ली जिंग्मिन् प्रति अधिकं विचारशीलः आसीत्, प्रायः तस्य स्कन्धानां मालिशं कर्तुं, पादौ सिञ्चितुं च सहायतां कर्तुं उपक्रमं कृतवान् ।

इदं शल्यक्रिया केवलं उष्णपुरुषजगति आदर्शकार्यकर्ता अस्ति!

सॉसी-कार्यक्रमस्य श्रृङ्खलायाः अनन्तरं चीन-नववर्षस्य इव जियांग् कुन्-गृहे वातावरणं तत्क्षणमेव सुखदं जातम् ।

अमेरिकादेशे अध्ययनकाले जियाङ्ग् शान् अपि शनैः शनैः वर्धिता ।

सा स्वपितुः सद्भावनाम्, शिक्षणस्य महत्त्वं च अवगन्तुं प्रवृत्ता ।

वक्तुं शक्यते यत् जियाङ्ग शान् अन्ततः किञ्चित् "अमेरिकन बप्तिस्मा" अनुभवित्वा बोधितः अभवत् ।

यावत् सा विद्यालयात् प्रत्यागतवती तावत् जियाङ्ग शान् प्रौढा, स्थिरः च बलवती महिला अभवत् ।

सा व्यापारं आरभ्य चीनदेशं प्रत्यागत्य स्वकीयं कम्पनीं प्रारब्धवती, सा च सफला अभवत् ।

एतेन जियाङ्ग कुन्ले अतीव प्रसन्नः अभवत् न केवलं तस्य पुत्री शैक्षणिकसफलतां प्राप्तवती, अपितु सा महिला उद्यमी अपि अभवत् ।

जियाङ्ग कुन् इत्ययं एतावत् गर्वितः आसीत् यत् सः पञ्चलक्षं जित्वा अपि अधिकं प्रसन्नः आसीत् ।

तदतिरिक्तं यद्यपि जियाङ्ग हे अध्ययने विशेषतया उत्कृष्टः नास्ति तथापि कलाबाजीक्षेत्रे आश्चर्यजनकप्रतिभां दर्शयति ।

किमर्थमिदं दैवमद्भुतं मन्यसे ? जियांग् कुन् क्रॉस् टॉक् जगति महान् स्वामी अस्ति, परन्तु जियांग् हे कलाबाजीविषये स्वकीयं मञ्चं प्राप्तवान् ।

कठिनप्रशिक्षणानन्तरं जियाङ्ग हे अन्ततः कलाबाजीजगति उद्भूतः, सीसीटीवी-मञ्चे अपि उपस्थितः ।

यदा जियाङ्ग कुन् स्वस्य दत्तकपुत्रं मञ्चे ललिततया नृत्यं कुर्वन्तं दृष्टवान् तदा सः एतावत् गर्वितः यत् सः स्वयमेव पुरस्कारं प्राप्तुं अपेक्षया अपि अधिकं प्रसन्नः अभवत्!

लाओ जियाङ्गस्य नेत्राणि हसनेन स्लिट्-रूपेण परिणतानि, तस्य मुखस्य उपरि "मम पुत्रः भयानकः अस्ति" इति लिखितुं शक्नोति इति सः इच्छति स्म ।

एवं प्रकारेण जियाङ्ग कुन् इत्यस्य परिवारस्य सम्बन्धः अचेतनतया मरम्मतः अभवत् ।

ते विग्रहपूर्णकुटुम्बात् महत् सुखी कुटुम्बं प्रति गतवन्तः ।

एतादृशः परिवर्तनः जनान् निःश्वसितुं न शक्नोति: दैवम् एतादृशं अद्भुतं वस्तु अस्ति!

जियांग कुनस्य परिवारस्य कथा केवलं "बालैः सह एकः परिवारः" इत्यस्य यथार्थसंस्करणम् अस्ति, उष्णं विनोदपूर्णं च ।

समयः उड्डीयते तथा च जियाङ्ग कुन् ७४ वर्षीयः अस्ति, परन्तु अयं वृद्धः दुष्टः बालकः वृद्धः इव न दृश्यते!

सः सर्वं दिवसं पूर्णतया गुलदस्ता इव प्रसन्नतया स्मितं करोति, सः "हसन् फलकर्षकः" इव च अस्ति ।

अधुना जियाङ्ग कुन् जीवने केवलं विजेता अस्ति!

तस्य उत्कृष्टसन्ततियुगलम् अस्ति : तस्य पुत्री जियांग् शान् सफलं करियरं धारयति, तस्य पुत्रः जियांग् च सः कलाबाजीजगति नाम कृतवान्

एतौ बालकौ जियांग कुनस्य "जुड़वाः" इव सन्ति, एतावत् उज्ज्वलतया प्रकाशन्ते यत् जनान् चक्करं जनयति ते केवलं जियांग कुनस्य "सशक्ततमाः सहायकाः" सन्ति!

जियांग् शान्, जियांग् च अवकाशकाले स्वमातापितृभिः सह गृहं गन्तुं समयं गृह्णाति स्म, जियाङ्ग कुन् इत्यस्य गृहे भोजनमेजः सर्वदा क्रियाकलापैः चञ्चलः आसीत्

जियाङ्ग हेहुई कलाबाजीजगति स्वस्य विषये रोचककथाः सजीवरूपेण कथयति स्म, येन समग्रं परिवारं हसति स्म ।

जियाङ्ग शान् व्यापारजगति स्वस्य अनुभवान् साझां कृतवती, तस्याः आभा च यदा जियाङ्ग कुन् क्रॉस् टॉक् कृतवान् तदा अपेक्षया अपि अधिकं प्रबलम् आसीत् ।

जियाङ्ग कुन्, ली जिंग्मिन् च समीपे उपविश्य बालकथाः शृण्वन्ति स्म, मुखयोः स्मितं कृत्वा, तेषां मुखं सुखेन दीप्तम् आसीत् ।

इदं दृश्यं केवलं वसन्तमहोत्सवस्य गाला पुनर्मिलनभोजनापेक्षया अधिकं हृदयस्पर्शी अस्ति यत् एतत् दृष्ट्वा जनाः रोदितुम् इच्छन्ति।

२६ वर्षपूर्वं जियाङ्ग हे दत्तकग्रहणस्य निर्णयं पश्चाद् दृष्ट्वा जियाङ्ग कुन् भावुकः इति अनुभवति स्म ।

प्रारम्भिकः आवेगः एतादृशः सुन्दरः परिणामः अभवत् पटकथालेखकः अपि एतां पटकथां लिखितुं साहसं न कृतवान्, किम्?

यद्यपि जियाङ्ग हे स्वस्य जैविकमातापितरौ अन्वेष्टुं प्रयतितवान् तथापि सः कदापि तत् कर्तुं न शक्तवान् ।

परन्तु एतेन सः जियाङ्ग कुन् इत्यनेन सह पितृपुत्रसम्बन्धं अधिकं पोषयति स्म, जैविकपितृषु जियांग् कुन् इत्यस्य जैविकपितरं प्रायः मन्यते स्म

जियांग हे इत्यस्य हृदये जियांग कुन् तस्य जैविकः पिता अस्ति, तस्य स्थाने कोऽपि न शक्नोति एषा भावना जिन् जियान इत्यस्य अपेक्षया अपि अधिकं कठोरः अस्ति ।

स्वस्य "युग्मनक्षत्राणि" पश्यन् जियाङ्ग कुन् प्रायः निःश्वसति यत् जीवनं नाटकवत् अस्ति, क्रीडां च जीवनवत् अस्ति ।

मञ्चे सः असंख्याः अद्भुताः भूमिकाः निर्मितवान्, परन्तु अत्यन्तं अद्भुता भूमिका जीवने सः यः पिता निर्वहति सः एव ।

इयं भूमिका तस्य सर्वेषां क्रॉस् टॉक कार्याणां संयोजनात् अधिका रोमाञ्चकारी अस्ति इयं केवलं जियांग कुनस्य "जीवनस्य कृतिः" अस्ति!

अद्य जियाङ्ग कुन् स्वस्य जीवनदर्शनस्य सारांशं दत्तवान् यत् मञ्चः रोमाञ्चकारी अस्ति, परन्तु जीवनं ततोऽपि रोमाञ्चकारी अस्ति।

किं तस्य कथा श्रेष्ठं प्रमाणं न भवति ? क्रॉस् टॉक् मास्टर इत्यस्मात् आरभ्य प्रेम्णः पितुः यावत् जियाङ्ग कुन् जीवने वास्तविकः विजेता किम् इति व्याख्यातुं स्वस्य अनुभवस्य उपयोगं करोति ।