समाचारं

चीन जीवनबीमा कं, लिमिटेडस्य qinghai शाखा नवीननागरिकाणां कृते वित्तीयशिक्षाप्रचारक्रियाकलापानाम् आयोजनं करोति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरीकरणस्य त्वरणेन अधिकाधिकाः नूतनाः नागरिकाः नगरेषु प्रवहन्ति, नगरविकासे महत्त्वपूर्णं बलं च भवन्ति । नवीननागरिकाणां वित्तीयसाक्षरतायां प्रभावीरूपेण सुधारं कर्तुं तेषां वैधाधिकारानाम् हितानाञ्च रक्षणार्थं चाइना लाइफ किन्घाई शाखायाः अद्यैव नवीननागरिकाणां आयोजनं कृतम् यत् ते "वित्तीय उपभोक्तृसंरक्षणं अधिकारानां हितानाञ्च रक्षणार्थं परितः अस्ति तथा च" इति विषयेण शिक्षां प्रचारं च क्रियाकलापं कर्तुं शक्नुवन्ति prevent risks" at the new silk road hotel in chengxi district, xining city. वित्तीयज्ञानं लोकप्रियं कुर्वन्तु तथा च नवनागरिकाणां जोखिमपरिचयस्य निवारणक्षमतायां सुधारं कुर्वन्तु।

अस्मिन् कार्यक्रमे भागं ग्रहीतुं ३० जनाः आमन्त्रिताः आसन् अस्य आयोजनस्य उद्देश्यं वित्तीयज्ञानस्य लोकप्रियीकरणं, जोखिमजागरूकतां वर्धयितुं, वैधाधिकारस्य हितस्य च रक्षणं, स्वस्थवित्तीयविकासस्य प्रवर्धनं च अस्ति। सुलभव्याख्यानानां प्रकरणविश्लेषणस्य च माध्यमेन नूतननागरिकाणां मूलभूतवित्तीयज्ञानं सेवां च अवगन्तुं साहाय्यं करोति, सामान्यवित्तीयधोखाधड़ीपद्धतीनां लोकप्रियतां करोति, यथा ऑनलाइन-धोखाधड़ी, अवैध-निधि-संग्रहणं, ऋण-शार्किङ्ग-जालम् इत्यादयः, तेषां स्व- रक्षणक्षमता। वित्तीयउपभोगे स्वस्य अधिकारान् दायित्वं च अवगन्तुं नूतननागरिकाणां मार्गदर्शनं कुर्वन्तु तथा च स्वस्य अधिकारानां हितानाञ्च रक्षणार्थं कानूनीशस्त्राणां उपयोगं शिक्षन्तु।

इयं क्रियाकलापः मुख्यतया वित्तीयज्ञानव्याख्यानेषु केन्द्रितः अस्ति, यस्य पूरकं अनुकरणव्यायामैः भवति, तथा च नवनागरिकाः चिन्तिताः उष्णविषयेषु विशेषव्याख्यानानि प्रदाति, यथा व्यक्तिगतऋणप्रतिवेदनं, वित्तीयऋणप्रदानं, निवेशं वित्तीयप्रबन्धनं च इत्यादयः। तथा च वित्तीय-धोखाधड़ी-परिदृश्यानां अनुकरणं कृत्वा नूतनाः नागरिकाः प्रथम-हस्तेन तस्य अनुभवं कर्तुं शक्नुवन्ति, निवारण-विषये स्वस्य जागरूकतां च वर्धयितुं शक्नुवन्ति । आयोजनस्य कालखण्डे "वित्तीयधोखाधड़ीपुस्तिका" इत्यादीनां प्रचारसामग्रीणां वितरणं कृतम्, येन नूतननागरिकाणां कृते वित्तीयज्ञानं लोकप्रियं जातम्, जोखिमनिवारणस्य विषये तेषां जागरूकता वर्धिता, तेषां वित्तीयसाक्षरतायां च प्रभावीरूपेण सुधारः अभवत् चीनजीवनस्य किङ्ग्हाईशाखायाः प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् सा नूतननागरिकैः सह संचारं गहनं करिष्यति, प्रचारमार्गाणां विस्तारं करिष्यति, तथा च वित्तीयअधिकारस्य रक्षणार्थं "वित्तीयग्राहकसंरक्षणं भवतः पार्श्वे अस्ति" इति प्रतिज्ञां पूर्णं कर्तुं व्यावहारिककार्याणि करिष्यति तथा च नवीननागरिकाणां हितं कृत्वा भविष्ये तेषां सहायतां कर्तुं नगरीयजीवने आत्ममूल्यं अधिकतया साक्षात्कर्तुं सुरक्षिततरं सामञ्जस्यपूर्णं च वित्तीयउपभोगवातावरणं निर्मातुं प्रयतन्ते।

(सम्वादकः मा क्षियाओजुन्) २.
प्रतिवेदन/प्रतिक्रिया