समाचारं

सकारात्मकसमीक्षा : छात्राणां पुटं अन्वेष्य स्वस्य दुग्धं आनेतुं न शक्यते, विद्यालयस्य “सद्भावना” च जनसमूहं प्रत्यययितुं कठिनम् अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:49

▲वीडियो द्रष्टुं क्लिक् कुर्वन्तु

२३ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् शाण्डोङ्ग-प्रान्तस्य डेझोउ-नगरस्य एकस्य विद्यालयस्य प्रथाः "अवगन्तुं कठिनाः" इति, ध्यानं च आकर्षितवन्तः अन्तर्जालद्वारा प्रकाशितैः भिडियोषु ज्ञातं यत् बालकाः एकैकशः विद्यालये प्रवेशार्थं पङ्क्तिं कुर्वन्ति स्म, विद्यालयस्य कर्मचारी च एकैकं बालकानां विद्यालयपुटं परीक्षन्ते स्म, ये निरीक्षणं उत्तीर्णाः एव विद्यालये प्रवेशं कर्तुं शक्नुवन्ति स्म। विद्यालयस्य कर्मचारिणः अभिभावकान् प्रति अस्मिन् विषये प्रतिक्रियाम् अददुः - प्राचार्यः अवदत् यत् मौसमः शीतलतरं शीतलतरं च भवति अतः बालकाः शीतलवस्तूनि न पिबन्तु इति प्रयतन्ते। विद्यालये दुग्धं तापितं भवति।

ऑनलाइन विडियो के स्क्रीनशॉट

सकारात्मक समीक्षा : १.

प्रथमदृष्ट्या विद्यालयस्य उष्णतां अनुभवितुं शक्यते दुग्धस्य पुटं प्राप्तुं सर्वेषां छात्राणां पुटं उद्घाट्य निरीक्षणं करणीयम् the delay in entering the school, this procedure alone will बालकानां उपरि किञ्चित् मनोवैज्ञानिकदबावं जनयति। केवलं क्षीरपुटम् एव, न तु भयङ्करं वस्तु, किम्?

विद्यालयः इच्छति यत् छात्राः सद्भावेन उष्णदुग्धं पिबन्तु। परन्तु एतत् प्राप्तुं स्पष्टतया बहवः उपायाः सन्ति, यथा छात्राणां कृते दुग्धं सिञ्चितुं उष्णजलं प्रदातुं, अथवा मातापितरौ उष्णदुग्धं सज्जीकर्तुं कथयितुं इत्यादि, परन्तु विद्यालयेन तादृशी पद्धतिः चयनिता, या प्रश्नान् उत्थापयितुं अधिकतया सम्भाव्यते।छात्राणां स्वस्य दुग्धं आनयितुं "एक-आकार-सर्व-अनुकूल-" प्रतिबन्धः न केवलं केषाञ्चन छात्राणां शीतपेयपानस्य आदतं परिवर्तयितुं असफलः भविष्यति, अपितु जनान् सहजतया चिन्तयितुं अपि प्रेरयिष्यति, किं विद्यालयः हिताय एव तत् करोति छात्राः, अथवा वेषेण तस्मात् लाभं प्राप्तुं?

यतः मातापितरः नेटिजनाः च अवगन्तुं कष्टं अनुभवन्ति, अतः विद्यालयेन अधिकव्याख्यानानि दातव्यानि।विद्यालयप्रबन्धनं न तु प्रधानाध्यापकस्य वचनं कर्तुं, अपितु मातापितृणां मतं श्रुत्वा सार्वजनिकप्रश्नान् सहितुं शक्नुवन् ।किं चिन्तनीयं यत् विद्यालयस्य दूरगामी प्रतीयमानं कारणं अयुक्तं च दृष्टिकोणं प्रथमतया प्रबन्धनद्वारा निर्णयं कथं कृतवान्? किं न सत्यं यत् अस्मिन् गरिमापूर्णे शिक्षण-शिक्षण-स्थाने कोऽपि समस्यायाः साक्षात्कारार्थं उपक्रमं न करोति?

स्थानीयशिक्षाक्रीडाब्यूरो प्रतिवदति यत् सः विषयस्य अन्वेषणं कृत्वा निबन्धनं कुर्वन् अस्ति तथा च यथाशीघ्रं जनचिन्तानां निवारणाय आधिकारिकसूचनायाः प्रतीक्षां करोति। विद्यालयप्रबन्धनस्य महतीं दायित्वं कार्याणि च सन्ति दुग्धप्रबन्धने एतावता ऊर्जायाः व्ययस्य स्थाने छात्राणां सद्वृत्तीनां विकासाय मार्गदर्शने ऊर्जां व्यययितुं श्रेयस्करम्। यदि भवन्तः वास्तवमेव छात्राणां कृते यथाशक्ति कर्तुम् इच्छन्ति तर्हि भवन्तः तान् स्वस्य दुग्धेन लज्जां न करिष्यन्ति।

(पीत नदी टिप्पणी ईमेल: [email protected])

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण। यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया