2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक संवाददाता हू सेनमिंग
संपादकस्य टिप्पणी : नवीन-उत्पादक-शक्तीनां प्रतिनिधित्वेन अस्मिन् वर्षे राष्ट्रिय-द्वयोः सत्रयोः प्रथमवारं निम्नस्तरीय-अर्थव्यवस्थायाः सर्वकारीय-कार्य-प्रतिवेदने समाविष्टा, तथा च विभिन्नेषु स्थानेषु सक्रिय-विन्यास-उपायानां पूर्णरूपेण प्रचारः क्रियते |.
आगामिषु कतिपयेषु वर्षेषु वाणिज्यिक-अनुप्रयोगानाम् निरन्तर-विकासेन मम देशस्य न्यून-उच्च-आर्थिक-उद्योगः खरब-स्तरीयं विपण्य-परिमाणं निर्मास्यति |. इतः परं चाओ न्यूजः "निम्न-उच्चतायाः अर्थव्यवस्थायाः नवीनगुणवत्तायुक्तानां इञ्जिनानां अन्वेषणम्" इति विषये प्रतिवेदनानां श्रृङ्खलां प्रारभते, औद्योगिकवृद्धेः पृष्ठतः संकेतानां डिकोड् कर्तुं व्यावसायिकदृष्टिकोणानां समृद्धप्रकरणानाञ्च उपयोगेन।
२५ सितम्बर् दिनाङ्के चाओ न्यूजस्य संवाददातारः ईहाङ्ग इंटेलिजेण्ट् होल्डिङ्ग्स् कम्पनी लिमिटेड् ("ईहैङ्ग इंटेलिजेण्ट्") इत्यस्मात् ज्ञातवन्तः यत् ईहाङ्गस्य मानवरहितं विद्युत् ऊर्ध्वाधरं उड्डयनं अवरोहणं च ("evtol") विमानं eh216-s इत्यनेन ब्राजील् मध्ये प्रथमं उड्डयनं सफलतया सम्पन्नम् अभवत् तथा च... नूतनानि माइलस्टोन्स् रचयन्तु।
eh216-s इत्यनेन ब्राजील्देशे प्रथमं विमानयानं सम्पन्नम् । स्रोतः ईहाङ्ग बुद्धिः
२०२४ तमे वर्षे सितम्बरमासस्य २४ दिनाङ्के ईहैङ्ग इंटेलिजेण्ट् तथा स्थानीयः भागीदारः संचालकः च गोहोबी फ्यूचर टेक्नोलॉजीज ("गोहोबी") इत्यनेन ब्राजीलस्य साओ पाउलो राज्यस्य क्वाड्रा-नगरे प्रथमं परीक्षणं सम्पन्नं कृतम् एतेन ब्राजील्-देशे यूएएम-समाधानस्य विकासः प्रवर्धितः भविष्यति .
समाचारानुसारं ब्राजील्-देशः लैटिन-अमेरिका-विमाननस्य जन्मस्थानं, विश्वस्य प्रमुखः विमानन-उद्योगः, विश्वस्य बृहत्तमेषु evtol-विपण्येषु अपि अन्यतमः अस्ति अद्यपर्यन्तं एशिया, यूरोप, उत्तर अमेरिका, लैटिन अमेरिका च देशेषु १७ देशेषु ईहाङ्ग् इत्यनेन ५०,००० तः अधिकानि सुरक्षितविमानयानानि सम्पन्नानि सन्ति ।
ehang intelligent team तथा gohobby team eh216-s इत्यनेन सह एकं फोटो गृह्णन्ति। स्रोतः ईहाङ्ग बुद्धिः
अद्यैव ब्राजीलस्य राष्ट्रियनागरिकविमाननप्रशासनेन (anac) ehang इत्यस्य eh216-s मानवरहित evtol इत्यस्य परीक्षणविमानप्रमाणपत्रं (cave) जारीकृतम् । ब्राजीलस्य राष्ट्रियनागरिकविमाननप्राधिकरणेन निर्गतस्य cave अनुज्ञापत्रस्य व्याप्तेः अन्तः, ehang स्थानीयब्राजीलसाझेदारेन संचालकेन च gohobby इत्यनेन सह हस्तं मिलित्वा ब्राजीलस्य नागरिकविमाननप्राधिकरणेन ब्राजीलस्य वायुयाननियन्त्रणप्राधिकरणेन (decea) च सह निकटतया कार्यं करिष्यति ब्राजील् मध्ये व्यापकं eh216-s परिचालनं परीक्षणं तथा च पायलट् क्रियाकलापाः। एतेषां उपक्रमानाम् उद्देश्यं परिचालनसंकल्पनानां तथा मानवरहितविमानयानयानप्रबन्धनस्य (“utm”) प्रणालीनां सेवानां च अनुसन्धानं विकासं च प्रवर्तयितुं, ब्राजीलदेशे नगरीयविमानयानयानस्य सुरक्षितं कुशलं च विकासं प्रवर्धयितुं च अस्ति
ehang intelligent europe and latin america इत्यस्य मुख्यसञ्चालनपदाधिकारी xiang jing इत्यनेन उक्तं यत्, "ब्राजीलदेशे eh216-s मानवरहितस्य evtol इत्यस्य प्रथमं उड्डयनं सम्पन्नं कृत्वा वयं प्रसन्नाः स्मः। ehang intelligent इत्यस्य कृते एतत् महत्त्वपूर्णं माइलस्टोन् अस्ति यत् ए वैश्विकपरिमाणे eh216 -s ब्राजीलदेशे परीक्षणं परीक्षणं च कुर्वन् अस्ति, येन ब्राजीलदेशे सुरक्षितस्य, कुशलस्य, पर्यावरणस्य अनुकूलस्य, सुविधाजनकस्य च नगरीयविमानपरिवहनसमाधानस्य विकासस्य मार्गः प्रशस्तः भविष्यति तथा लैटिन अमेरिका” इति ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।