2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा मौसमः शीतलः भवति तथा तथा शरदऋतौ सर्वाधिकं लोकप्रियाः याङ्गचेङ्ग-सरोवरस्य रोमयुक्ताः कङ्कणाः अन्ततः फलानां कटनीं कुर्वन्ति । २५ सितम्बर् दिनाङ्के चीनदेशस्य सुझोउ-नगरे याङ्गचेङ्ग-सरोवरस्य रोमयुक्तस्य केकडानां मत्स्यपालनमहोत्सवः यथानिर्धारितरूपेण आयोजितः प्रथमजालस्य सफलमत्स्यपालनेन सह "केकडानां राजा" इति नाम्ना प्रसिद्धाः याङ्गचेङ्ग-सरोवरस्य रोमयुक्ताः केकडाः शीघ्रमेव "अवरोहन्ति" सहस्रगृहाणां भोजनमेजाः।
रोमयुक्तकङ्कणमत्स्यपालनस्य आरम्भेण याङ्गचेङ्ग-सरोवरस्य केकडानां व्यापारी झू हैइकिङ्ग् तस्य परिवारः च, ये स्वपितामहात् आरभ्य केकडानां पालनं कुर्वन्ति, ते अपि उत्तमं फलानां आरम्भं कृतवन्तः अद्य प्रातःकाले सः जालं पिधाय केकडानां ग्रहणार्थं याङ्गचेङ्ग-सरोवरस्य समीपे सेन-प्रजननक्षेत्रं प्राक् आगत्य याङ्गचेङ्ग-सरोवरस्य रोमयुक्त-कङ्कणानां प्रथमं टोकरीं गृहीतवान् सहस्राणि जिंगडोङ्ग-युवकाः चिरकालात् विविध-कङ्कण-तडागेषु प्रतीक्षन्ते, केवलं रोम-युक्त-कङ्कणानां गृहीतमात्रेण शीघ्रं पैक् कृत्वा बक्से-करणस्य प्रतीक्षां कुर्वन्ति सम्प्रति प्रथमः कङ्कणसमूहः उद्धृत्य प्रेषितः, जेडी एक्स्प्रेस् इत्यस्य शतशः मार्गैः सहस्रशः ट्रंकपरिवहनमार्गैः च देशस्य सर्वेषु भागेषु परिवहनं क्रियते, शीघ्रमेव च भोजनमेजयोः परोक्ष्यते सहस्राणि गृहाणि ।
रोमयुक्तकेकडानां वितरणार्थं प्रथमासु घरेलुरसदकम्पनीषु अन्यतमा इति नाम्ना अस्मिन् वर्षे जेडी लॉजिस्टिक्स् इत्यनेन २०२४ तमे वर्षे रोमयुक्तकेकडानां विशेषरसदसमाधानस्य व्यापकरूपेण उन्नयनं कृतम् यत् देशे सर्वत्र रोमयुक्तकेकडानां परिवहनस्य पूर्णतया सज्जता भवति। केकडकृषकाः व्यापारिणः च यथाशीघ्रं jd.com एजेण्टैः सह सम्पर्कं कर्तुं शक्नुवन्ति, येन केकडाः गृहीत्वा प्रत्यक्षतया तेषां द्वारे निर्यातयितुं शक्यन्ते, तथा च प्रत्यक्षतया उत्पत्तिस्थानं प्रति वितरितुं शक्यन्ते, अस्मिन् वर्षे jd express इत्यनेन अधिकं निवेशः कृतः याङ्गचेङ्ग-सरोवरस्य रोमयुक्तस्य केकडानां उत्पादनक्षेत्रे सहस्रं कूरियर-एजेण्ट्-जनाः केकडानां संग्रहणं कर्तुं वितरितुं च सहायं कुर्वन्ति ।
झू हाइकिंग् इत्यस्य मतेन रोमयुक्ताः केकडाः सर्वं ताजगीं प्रति एव भवन्ति । "अर्धदिनं वा एकदिनं वा पूर्वं निर्धारितं भवति यत् रोमयुक्ताः केकडाः अद्यापि जीवन्ति वा, येन अस्माकं कृते व्यापारिकरूपेण महत् अन्तरं भवति।" manner.
न केवलं संग्रहः द्रुतगतिः भवति, अस्मिन् वर्षे जेडी एक्स्प्रेस् इत्यनेन याङ्गचेङ्ग-सरोवरस्य, जिंग्हुआ-क्षेत्रेषु च १०,००० वर्गमीटर्-अधिकक्षेत्रयुक्तौ अस्थायी-छाँच-केन्द्रद्वयं स्थापितं, येन एकत्रित-रोम-कङ्कणानां स्थानान्तरणं शीघ्रमेव प्रेषणं च कर्तुं शक्यते यथासम्भवं, ततः एन्क्रिप्टेड् बीजिंग-तिआन्जिन्-हेबेई तथा पर्ल् रिवर डेल्टा क्षेत्रेषु मार्गेषु प्रायः १०० सर्वमालवाहकविमानाः, बल्क-विमानयानानि च नियोजितानि सन्ति, तथैव ट्रंक-रेखा-सीधाकरणं, उच्चगति-रेल-प्रत्यक्ष-प्रस्थानम् इत्यादयः सुझोउ-शङ्घाई-नगरयोः रोमयुक्त-केकडानां एकस्मिन् दिने वितरणं प्राप्तुं, अपि च बीजिंग-शेन्झेन्-इत्यादिषु मूलनगरेषु परेण प्रातःकाले द्रुततमं वितरणं प्राप्तुं
पैकेजिंग् इत्यस्य दृष्ट्या जेडी एक्स्प्रेस् इत्यनेन परिवहनस्य समये क्षतिदरं बहु न्यूनीकर्तुं विशेषरूपेण अनुकूलितेन चतुर्स्तरीयसुरक्षात्मकपैकेजिंगेन रोमयुक्तानां केकडानां उन्नयनं कृतम् अस्ति, केकडानां प्रत्येकं आदेशं जेडी डॉट कॉम, द्वारा भवतः द्वारे वितरितं भविष्यति; तथा रोमयुक्ताः केकडाः अन्ये च ताजाः उत्पादाः अपि प्राधान्यं दत्ताः भविष्यन्ति delivery.
राष्ट्रदिवसः एकसप्ताहस्य अनन्तरं भविष्यति, याङ्गचेङ्ग-सरोवरस्य रोमयुक्ताः केकडाः अपि अस्मिन् वर्षे प्रथमस्य लघुशिखरस्य आरम्भं करिष्यन्ति । अस्मिन् वर्षे झू हाइकिङ्ग् इत्यनेन स्वस्य सर्वं रोमयुक्तं केकडानां वितरणव्यापारं प्रारम्भे एव जेडी एक्स्प्रेस् इत्यस्मै समर्पितं, येन तस्य मनः शान्तिः प्राप्ता । "लक्ष्यं एकलक्षप्रतियाः विक्रेतुं अस्ति!"
जियांग्सु-नगरस्य अन्येषु रोमयुक्तेषु केकडा-उत्पादनक्षेत्रेषु अपि २४ सितम्बर-दिनाङ्के सुकियान्-इत्यनेन मत्स्य-ऋतुः आरब्धः स्थूलाः, भव्याः, भव्याः च सन्ति । अस्मिन् वर्षे जेडी एक्स्प्रेस् इत्यस्य वितरणसमये अधिकं सुधारः कृतः - सुकियान्-नगरात् कुन्मिङ्ग्-नगरं यावत्, यत् २००० किलोमीटर्-अधिकं दूरम् अस्ति, किङ्ग्-केकडानां वितरणं २४ घण्टासु शीघ्रं कर्तुं शक्यते.
अस्मिन् वर्षे केकडानां ऋतुः जेडी लॉजिस्टिक्स् द्रुतगतिना, उच्चगुणवत्तायुक्तानां एक्सप्रेस्सेवानां, रसदसमाधानस्य, व्यापारप्रवाहस्य लाइवप्रसारणस्य, खुदरामञ्चानां च केन्द्रीकृत्य रोमयुक्तकेकडाउद्योगस्य विकासं चालयिष्यति, येन “केकडानां एकेन प्लेट्” इत्यनेन सह जेडी केकडा अर्थव्यवस्थां निर्मास्यति देशे सर्वत्र सम्पूर्णस्य रोमकूप-उद्योगस्य उच्चगुणवत्ता-विकासाय योगदानं दातुं तथा च कृषकाणां कृषकाणां च सहायतां कर्तुं।