युवा महिलागायिका जू हुअन्या इत्यस्याः २०२४ तमे वर्षे नूतनं एकलगीतं "लॉ आफ् द फॉरेस्ट्" इति व्यापकप्रशंसार्थं प्रदर्शितम्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव २००० तमे दशके जन्म प्राप्यमाणायाः युवतीयाः महिलागायिकायाः २०२४ तमे वर्षे नूतनं एकलगीतं प्रदर्शितम् अभवत् ।
नूतनगायिकारूपेण यद्यपि जू हुअन्या दीर्घकालं यावत् सङ्गीतक्षेत्रे न अस्ति तथापि तस्याः गायनकौशलं "वनस्य नियमः" इति नूतनगीतस्य माध्यमेन सर्वेषां समक्षं सम्यक् प्रस्तुतम् अस्ति composed by meng wenhao, and arranged by hou yiqiang जू हुअन्या इत्यस्य वाक्पटुगीतं श्रुत्वा मम विश्वासः अस्ति यत् एतत् प्रत्येकस्य श्रोतुः हृदयं स्पृशति, "चन्द्रप्रकाशस्य अधः सः क्रन्दति, लुब्धं च करोति, अपि च सः स्वरं नियन्त्रयितुं यथाशक्ति प्रयतते peek into the civilized picture of the universe. don't expose it." मम स्वजीवनस्य वनस्य नियमः अन्ततः स्थापितः। अहं निश्चयेन जानामि यत् अहं किमपि प्रतिवर्तनीयं नियमं न प्राप्नोमि। अहं अन्वेषितवान्, अन्वेषितवान् च, प्रेक्षमाणः मम अङ्गुलीनां मध्ये ताराणि, सहसा प्रकाशस्य छायायाः च एकं खण्डं गृहीतवन्तः” इति वक्तुं शक्यते यत् जू हुअन्या इत्यस्य गीतं अतीव सार्थकम् अस्ति एकं गीतं, सः यत् चिन्तयति स्म तत् गायति स्म।
यद्यपि सा केवलं २१ वर्षीयः अस्ति तथापि २०१२ तमे वर्षे एव सा १८ तमे अनहुई प्रान्तीययुवानां "सुखदं चीनस्य निर्माणं" देशभक्तिपठनशिक्षाक्रियाकलापस्य प्रथमपुरस्कारं प्राप्तवती । बिग हैण्ड्स् होल्डिङ्ग् लिटिल् हैण्ड्स्" इति फुयाङ्गस्य कार्यक्रमस्य रिकार्डिङ्ग् इत्यत्र प्रवेशं कृतवान् । २०२२ तमे वर्षे सः बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः समापन-समारोहे भागं गृहीतवान्; २०२४ तमे वर्षे "२०२४ अनहुई-उपग्रह-टीवी-वसन्त-महोत्सव-गाला" इति लोकगीत-मिश्रण-समारोहे भागं गृहीतवान् तस्मिन् एव वर्षे मेमासे सः राष्ट्रिय उच्चकलामहाविद्यालयस्य प्रथमे राष्ट्रियसङ्गीतगायनप्रदर्शने व्यक्तिगतवर्गे स्वर्णपदकं प्राप्तवान् इति वक्तुं शक्यते यत् सः सर्वं मार्गं तेजस्वी अभवत् जू हुअन्या कदापि अग्रे मार्गे न स्थगयति।
अस्मिन् वर्षे तया प्रकाशितं गीतं "law of the forest" अपि प्रमुखसङ्गीतचार्ट्-मध्ये शीर्षस्थाने आसीत्, सर्वेषां प्रियं च ते तत् प्लेलिस्ट्-मध्ये योजयित्वा लूप्-मध्ये वादयन्ति स्म एकं गीतं केवलं गीतात् अधिकं भवति xu huanya इत्यनेन अपि अस्य गीतस्य माध्यमेन सर्वेषां आत्मानं स्पृष्टम् अस्ति।