समाचारं

व्यापकवृद्धपरिचर्यासेवाः! "वृद्धजनानाम्" सेवाप्रतिश्रुतिं सुदृढं कर्तुं बीजिंग-नगरेण उपायाः प्रवर्तन्ते ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के नगरपालिकादलसमितेः प्रचारविभागेन नगरसर्वकारस्य सूचनाकार्यालयेन च विकासस्य उपलब्धीनां परिचयार्थं "चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता बीजिंगस्य वृद्धावस्थायाः उपक्रमानाम्। पार्टी नेतृत्वसमूहस्य सदस्यः, उपनिदेशकः, बीजिंगनागरिककार्याणां ब्यूरो इत्यस्य प्रवक्ता च गुओ हान्कियाओ इत्यनेन उक्तं यत् बीजिंगः संसाधनानाम् समग्रविनियोगे ध्यानं दास्यति, माङ्ग-अभिमुखीकरणस्य च पालनं करिष्यति।"वृद्धजनानाम्" अधिकवृद्धिसेवासंसाधनानाम् केन्द्रीकरणं "वृद्धजनानाम्" सेवाप्रतिश्रुतिं सुदृढं च कुर्वन्तु ।
"वृद्धाः" इति ८० वर्षाणि अपि च ततः अधिकवयस्कानाम् अभिप्रायः, यत्र विकलाङ्गाः वृद्धाः, स्वस्य पालनं कुर्वन्तः वृद्धाः च सन्ति । एते "वृद्धाः" वृद्धानां परिचर्यासेवानां तत्कालीनावश्यकता अस्ति, ते च वृद्धानां परिचर्याकार्यस्य केन्द्रबिन्दुः अपि सन्ति । "एकस्मिन् अर्थे .एकदा "वृद्धजनाः" रक्षिताः भवन्ति तदा वृद्धानां परिचर्याकार्यं आच्छादितं भविष्यति।" गुओ हन्कियाओ अवदत् ।"
गुओ हानकियाओ इत्यनेन परिचयः कृतः यत् वृद्धानां शारीरिक-मानसिक-स्थितयः भिन्नाः सन्ति, तेषां आवश्यकताः जटिलाः विविधाः च सन्ति, येन केषां समूहानां रक्षणं कर्तव्यं, काः सेवाः च प्रदातव्याः इति विषये गहन-संशोधनस्य आवश्यकता वर्तते। गतवर्षे नगरपालिकदलसमित्या “वृद्धजनानाम्” सेवाप्रतिश्रुतिं सुदृढं कर्तुं स्पष्टतया प्रस्तावः कृतः;अस्य मासस्य आरम्भे "वृद्धानां कृते सेवागारण्टी सुदृढीकरणस्य अनेकाः उपायाः" इति गहनसुधारार्थं नगरपालिकासमित्या "वृद्धानां कृते सेवाप्रतिश्रुतिस्य समस्यायाः समाधानार्थं" समीक्षां कृत्वा अनुमोदनं कृतम्
"वृद्धजनानाम्" सेवाप्रतिश्रुतिं सुदृढीकरणस्य दृष्ट्या बीजिंग संसाधनानाम् समग्रविनियोगस्य विषये केन्द्रीक्रियते, माङ्गलिकाभिमुखीकरणस्य पालनम् करिष्यति, तथा च "वृद्धजनानाम्" अधिकवृद्धिसेवासंसाधनानाम् केन्द्रीकरणं करिष्यति तथा च ब्राण्डिंग, श्रृङ्खलाकरणं तथा च बृहत्-परिमाणस्य सेवानां संवर्धनं त्वरयितुं व्यावसायिकसंस्थाः बाजारतन्त्राणां माध्यमेन आपूर्ति-माङ्ग-मेलनस्य समस्यायाः समाधानं कुर्वन्तु;चिकित्सासेवायाः वृद्धानां च परिचर्यायाः समन्वितविकासं प्रकाशयन्तु, चिकित्सासेवाया: वृद्धपरिचर्यायाश्च सम्बन्धे अवरोधं भङ्गबिन्दुं च भङ्गयन्तु;तत्त्वानां समर्थनं गारण्टीं च प्रकाशयन्तु, कार्यप्रयत्नाः तीव्रं कुर्वन्तु तथा च व्यावसायिकतायाः, मानकीकरणस्य, बुद्धिमानां च दृष्ट्या सेवागुणवत्तां सुधारयन्तु।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वाङ्ग किपेङ्ग
प्रतिवेदन/प्रतिक्रिया