2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वप्नजगति यत्र फैशनः प्रकाशेन छायायाश्च सह गुञ्जति, तत्र तादृशी महिला अस्ति सा टी मञ्चस्य तेजः, पटलस्य सौन्दर्यं च व्याप्नोति, नेत्रस्य श्रृङ्खलां बुनति। तस्याः कामुकतायाः प्रतिभायाश्च आख्यायिकाः गृह्णाति स्म . सा ब्राजीलदेशस्य सुपरमॉडेल् फ्लेविया ओलिवेरा इति महिला अस्ति, यस्याः नाम अनन्तकथाः स्वप्नाः च निगूढाः सन्ति ।
ब्राजीलस्य प्रकाशः रहस्यमयरूपेण प्रफुल्लितः अस्ति
ब्राजीलस्य भावुकभूमिः फ्लेविया इत्यस्याः जन्म सुनियोजितं रहस्यमिव आसीत्, तस्याः जन्मतिथिविषये सर्वदा भिन्नाः मताः सन्ति, परन्तु एतेन तस्याः सहजं तेजः सर्वथा न्यूनीकृतः नास्ति १९८४ तमे वर्षे ग्रीष्मर्तौ तां चमत्काररूपेण गणयामः, यतः तस्मिन् वर्षे विश्वे फैशन-उद्योगं कम्पयितुं शक्नुवन्त्याः सुन्दरीयाः स्वागतं जातम् ।
१७७ सेन्टिमीटर् ऊर्ध्वता, प्रायः परिपूर्णशरीरस्य अनुपातेन च फ्लेविया प्राकृतिकं सौन्दर्यं दृश्यते, प्रत्येकं इञ्चं त्वचा च प्रत्येकं रेखा च अप्रतिरोध्यं आकर्षणं निर्वहति । यदा सा वीथिकायां गच्छति तदा सा एव ध्यानस्य केन्द्रं भवति यदा सा धावनमार्गे पदानि स्थापयति तदा सा निर्विवादः राजा भवति । एवं तया सह चिन्तयितुं न शक्यते यत् एतादृशं अद्वितीयं कृतिं उत्कीर्णं कर्तुं कीदृशं दैवं हस्तं धारयति?
विक्टोरिया-सीक्रेट्-मञ्चस्य दीप्तिमत्-चिह्नं कैटवॉक्-विजेता
यदा फ्लेविया १७ वर्षीयः सन् मॉडलिंग्-जगति प्रविष्टा तदा एषा नवीन-बालिका अन्तर्राष्ट्रीय-मञ्चे शीघ्रमेव उज्ज्वल-तारका भविष्यति इति कोऽपि पूर्वानुमानं कर्तुं न शक्नोति स्म य्गेल् एस्रुएल् इत्यस्मात् आरभ्य अरमानी यावत्, नीना रिच्ची यावत्, प्रत्येकं समये सा कैटवॉक् इत्यत्र गच्छति, सा फैशन उद्योगे आघातबम्बं पातयति इव भवति, शीघ्रमेव वैश्विकं ध्यानं आकर्षयति।
परन्तु यत् वस्तुतः फ्लेविया इत्यस्याः नाम आकाशे प्रतिध्वनितवान् तत् वार्षिकं विक्टोरिया-सीक्रेट्-प्रदर्शनम् आसीत् । विक्टोरिया-सीक्रेट्-मञ्चे नित्यं अतिथिरूपेण सा स्वस्य अद्वितीय-काम-आलस्य-स्वभावेन असंख्य-जनानाम् हृदयेषु "विक्टोरिया-सीक्रेट्-एन्जेल्" इति अभवत् विशेषतः २००७ तमे वर्षे pink इति विषयप्रदर्शने यदा सा शनैः शनैः समापनप्रतिरूपरूपेण अन्तः प्रविष्टा तदा तस्मिन् क्षणे समयः जमेन जातः इव आसीत्, तस्मात् समग्रं जगत् मुग्धं जातम् तस्याः स्मितं तस्याः पदानि च तस्याः रात्रौ अविस्मरणीयतमं दृश्यं जातम् ।
सीमापारं प्रकाशमानं, चलच्चित्रदूरदर्शनक्षेत्रे अप्रत्याशितम् आश्चर्यम्
परन्तु फ्लेविया इत्यस्याः प्रतिभाः अस्मात् दूरं विस्तृताः सन्ति । सा यदा कटवॉक् इत्यत्र प्रकाशते स्म तदा सा चलच्चित्रदूरदर्शन-उद्योगे अपि प्रवेशं कर्तुं प्रयत्नं कर्तुं आरब्धा, व्यावहारिकक्रियाभिः स्वस्य बहुमुखीत्वं सिद्धं कृतवती । यद्यपि चलचित्र-दूरदर्शन-कार्यं बहु नास्ति तथापि जनानां नेत्राणि प्रकाशयितुं प्रत्येकं रूपं पर्याप्तम् । "२०१० विक्टोरिया सीक्रेट् अण्डरवेर् फैशन शो" इत्यस्मिन् तस्याः अद्भुतं प्रदर्शनं वा अन्येषु चलच्चित्रदूरदर्शनकार्ययोः झलकं वा, सा स्वस्य अद्वितीयेन आकर्षणेन प्रेक्षकाणां हृदयं जित्वा अस्ति
जनानां जालम्, फैशनवृत्तस्य अदृश्यशक्तिः
घोरप्रतिस्पर्धायुक्ते मॉडलिंग्-जगति फ्लेविया न केवलं स्वशक्त्या पदस्थानं प्राप्तवान्, अपितु स्वस्य उच्चभावनबुद्ध्या, उत्तमलोकप्रियतायाः च कारणेन अनेकेषां मित्राणां समर्थनं प्रेम च प्राप्तवती अस्ति मिलाग्रोस् श्मोल्, अन्ना मिहारोविको, वैलेन्टिना ज़न्यावा...फैशन-उद्योगे एते भारीः सर्वे तया सह घनिष्ठं बन्धनं कृतवन्तः। एतादृशेन निकटमित्रसमूहेन सह पृष्ठपोषणेन फ्लेविया फैशन-उद्योगे प्रत्येकं पदे अधिकं स्थिरं आत्मविश्वासयुक्तं च भवति ।
व्यावसायिकं मनोवृत्तिः, उद्योगात् प्रशंसां जित्वा
मॉडलरूपेण वा अभिनेत्रीरूपेण वा फ्लेविया अत्यन्तं उच्चव्यावसायिकतां व्यावसायिकतां च प्रदर्शितवती अस्ति । सा जानाति यत् तस्याः प्रत्येकं विकल्पं, प्रत्येकं रूपं च तस्याः व्यक्तिगतब्राण्ड्-प्रतिबिम्बं व्यावसायिकतां च प्रतिनिधियति । अतः सा सर्वदा स्वकार्यस्य अनुरागं, ध्यानं च निर्वाहयति, प्रत्येकं विस्तरेण सिद्धतां प्राप्तुं प्रयतते च । एषा व्यावसायिकवृत्तिः न केवलं अनेकेषां ब्राण्ड्-डिजाइनर-जनानाम् अनुग्रहं, मान्यतां च प्राप्तवान्, अपितु उद्योगे उत्तमं प्रतिष्ठां, प्रतिबिम्बं च स्थापयितुं शक्नोति
अन्वयः- यः पौराणिकः मार्गः अग्रे गच्छति
ब्राजीलस्य लघुनगरे साधारणबालिकायाः आरभ्य अन्तर्राष्ट्रीयमञ्चे सुपरस्टारपर्यन्तं फ्लेविया ओलिवेरा स्वस्य परिश्रमेण प्रतिभायाश्च उल्लेखनीयाः आख्यायिकाः लिखितवती अस्ति तस्याः प्रत्येकं सीमापारप्रयासः स्वस्य प्रत्येकं स्मितं, प्रत्येकं रूपं च फैशन-उद्योगे अमिटः क्लासिकः क्षणः अभवत् अस्मिन् नित्यं परिवर्तमानस्य फैशनजगति फ्लेविया कदापि न क्षीणः मौक्तिकः इव अस्ति, सर्वदा स्वस्य प्रकाशेन प्रकाशते ।
वयं च साक्षिणः सहचराः च तस्याः कृते उत्साहवर्धनं करिष्यामः, भविष्ये च अधिकान् चमत्कारान् तेजः च सृजति इति प्रतीक्षामहे |. यतः फ्लेविया इत्यस्याः कृते अन्तः नास्ति, केवलं अग्रे गन्तुं मार्गः एव अस्ति;