2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
jac x8 e home, jac motors इत्यस्य सहायककम्पनी, विशालपरिवारयात्रायां तथा च विविधजीवनपरिदृश्येषु केन्द्रीक्रियते यत् उपयोक्तृणां उच्चगुणवत्तायुक्तानां आरामदायकयात्राणां आवश्यकतानां पूर्तये स्वस्य विशालस्य आरामदायकस्य च स्थानस्य, उछालस्य शक्तिप्रदर्शनस्य, उत्तमसुरक्षाविन्यासस्य, व्यावहारिकबुद्धिमत्प्रौद्योगिक्याः च सह भवति .
विशालं स्थानं, आरामदायकं उन्नयनं च
jac x8 e "असीमित सौन्दर्यशास्त्रम्" स्वस्य डिजाइन-अवधारणारूपेण गृह्णाति, ग्रिल-दीपयोः सीमां भङ्गयति, एकीकृतं अग्रमुख-आकारं च प्राप्नोति, तथा च इदं सरलं, प्रभावशाली, राजसी च अस्ति, तथा च सुन्दरस्य असीम-सौन्दर्यस्य व्याख्यां करोति कारशरीरस्य पार्श्वरेखाः त्रिविधाः गतिशीलाः च सन्ति, द्विवर्णीयाः एल्युमिनियममिश्रधातुचक्राणि च समग्ररूपेण पुच्छे तीक्ष्णाः किनारेः कोणाः च, कठिनरेखाः, शक्तिभावना च सन्ति ठोसः शक्तिशालिनः च थ्रू-टाइप् टेल्लाइट्स् युवानः फैशनयुक्ताः च सन्ति, अग्रे मुखस्य प्रतिध्वनिं कुर्वन्ति, येन अधिकं एकीकृतं भवति ।
मध्यमतः बृहत्पर्यन्तं suv इति रूपेण jac x8 e इत्यस्य अतिबृहत् शरीरस्य आकारः 4825mm*1870mm*1758mm अस्ति तथा च 2830mm इत्यस्य अतिदीर्घः चक्रस्य आधारः अस्ति, येन प्रत्येकं निवासी अधिकं आरामदायकं सवारीनुभवं ददाति ज्ञातव्यं यत् jac x8 e परिवारेण तृतीयपङ्क्तौ आसनानां कृते बृहत्तरकुशन-उच्चता, कुशन-दीर्घता च आसनानि स्थापितानि सन्ति, आसनस्य पृष्ठभागः पारम्परिक-डिजाइनस्य अपेक्षया १०% अधिकः अस्ति, तृतीयपङ्क्तौ पादौ गभीरता २९० मि.मी. तृतीयपङ्क्तिपीठाः अपि द्वितीयपङ्क्तिपीठानां इव दीर्घदूरस्य आरामं ददति । लचीला आसनविन्यासः अतिरिक्त-बृहत् ट्रंक-स्थानं च बहिः शिविरं, मत्स्यपालनं अवकाशं च, दीर्घदूरयात्रा, जनान् मालञ्च वहनम् इत्यादिषु विविधपरिदृश्येषु सामानं साधनानि च भारयितुं सुलभं करोति, तथा च विविधकारजीवनपरिदृश्यानां सह सहजतया सामना कर्तुं शक्नोति .
jac x8 e परिवारः अपि स्वस्य वर्गे अद्वितीयस्य षड्-सीट्-स्वतन्त्र-निर्माणस्य कृते उपयोक्तृभिः अतीव प्रियः अस्ति । षड्-आसन-मध्य-पङ्क्तौ गलियारा-विस्तारः १६०मि.मी.-अधिकः भवति, तथा च मध्यपङ्क्ति-पृष्ठाश्रयस्य अधिकतम-उच्चता-कोणः १३५ अंशः भवति, यत् अत्यन्तं आरामदायक-शयन-स्थितेः कृते एर्गोनॉमिक-रूपेण उपयुक्तम् अस्ति, अधिकतमं अग्रे-पश्चात्-गति-अन्तरं २३०मि.मी द्वितीयतृतीयपङ्क्तौ विलासपूर्णं साझास्थानं निर्मातुं सुलभम्।
विद्युत्-बचना, उच्च-दक्षता, ऊर्जा-बचना च
शक्तिः अर्थव्यवस्था च jac x8 e उत्तमं प्रदर्शनं करोति । jac x8 e परिवारः 1.5t उच्चतापीयदक्षता संकरइञ्जिन + एकगति dht पावरट्रेनस्य उपयोगं करोति, यत् शुद्धविद्युत्संकरमोडयोः मध्ये मुक्तस्विचिंग् साक्षात्करोति, सशक्तशक्तिनिर्गमं उत्तमं ईंधन अर्थव्यवस्थां च सुनिश्चितं करोति
समग्रपरिवारस्य कृते सुरक्षितं अनुरक्षणं मनःशान्तिः च
परिवाररूपेण यात्रायां सर्वदा सुरक्षा प्रथमा प्राथमिकता भवति । jac x8 e home उपयोक्तृभ्यः व्यापकसुरक्षासेवाम् अयच्छति। शरीरसंरचनायाः दृष्ट्या सम्पूर्णं वाहनं सुरक्षितं पञ्जरशरीरसंरचनं निर्मातुं ६८% उच्चशक्तियुक्तस्य इस्पातस्य उपयोगं करोति समग्रतया कठोरता यूरोपीयमानकान् प्राप्नोति, येन ठोससुरक्षाबाधा भवति सम्पूर्णं वाहनम् अग्रे, अग्रे, पृष्ठभागे च षट् वायुपुटैः सुसज्जितम् अस्ति येन चालकानां यात्रिकाणां च व्यापकं सुरक्षारक्षणं भवति, आपत्कालीनस्थितौ चोटः न्यूनीभवति इति सुनिश्चितं भवति तथा च चालकानां यात्रिकाणां च मनसि अधिका शान्तिः भवति jac x8 e home शीर्षस्तरीयं बैटरीसुरक्षासंरक्षणप्रणालीं स्वीकरोति, येन उपयोक्तारः अधिकविश्वासेन वाहनचालनं कर्तुं शक्नुवन्ति । एतत् ip68 शीर्षस्तरीयं नित्यतापमानबैटरीसंरक्षणं तथा मेघसेवा bms बुद्धिमान् बैटरीसुरक्षाप्रबन्धनप्रणालीं, तथैव बैटरीसुरक्षां नियन्त्रणक्षमतां च चालनकाले स्थिरतां च सुनिश्चित्य चतुर्-एकं एकीकृतद्रवशीतलनं तथा तापप्रबन्धनप्रौद्योगिकीम् अङ्गीकुर्वति
व्यावहारिकः, स्मार्टः, सुविधाजनकः, कुशलः च
वाहनचालनस्य अनुभवस्य उन्नयनार्थं बुद्धिः प्रमुखं कारकं जातम् अस्ति । jac x8 e home उपयोक्तृभ्यः स्वस्य व्यावहारिकबुद्धिमान् प्रौद्योगिक्या सह सुविधाजनकं सुखदं च वाहनचालनवातावरणं प्रदाति। jac x8 e home 24.6-इञ्च् स्मार्ट-बृहत्-पर्दे, बुद्धिमान् ध्वनि-अन्तर्क्रिया-प्रणाली, बुद्धिमान् दूरस्थ-बटलर-प्रणाली, huawei hicar-प्रणाली, तथा च मोबाईल-फोन-कारयोः मध्ये कुशल-अन्तर्-सञ्चालनेन सुसज्जितम् अस्ति, येन वाहनचालनस्य समये परिचालनं सुलभं सुविधाजनकं च भवति
iflytek इत्यस्य पूर्णपरिदृश्यस्य ai स्वरः, त्रयः प्रकाराः यथार्थवक्तारः, द्रष्टुं वक्तुं च शक्यन्ते । तस्मिन् एव काले jac x8 e home इत्यत्र उपयोक्तृभ्यः मोबाईल-मनोरञ्जनस्थानं निर्मातुं राष्ट्रिय-कराओके-सॉफ्टवेयरं निर्मितम् अस्ति ।
jac x8 e इत्यस्य बाह्यनिर्वहनकार्यं वाहनस्य बहिः विद्युत्प्रदायस्थानकं भवितुं शक्नोति, यत् शिविरं वा आपत्काले वा आवश्यकं विद्युत्समर्थनं प्रदाति तदतिरिक्तं वाहनस्य द्रुतचार्जिंग् इत्यनेन ३०% तः ८०% पर्यन्तं चार्जिंग् पूर्णं कर्तुं केवलं २५ निमेषाः भवन्ति, येन प्रतीक्षायाः समयः बहु लघुः भवति, यात्रादक्षता च सुधरति
२३ सितम्बर् दिनाङ्के jac x8 e home इति आधिकारिकरूपेण प्रारम्भः अभवत् । अस्मिन् समये कुलम् ३ मॉडल् विक्रयणार्थं सन्ति, यत्र मार्केट् गाइड् मूल्यं १०९,८०० तः १४९,८०० युआन् पर्यन्तं भवति ।
उद्योगस्य अग्रणी सप्त-सीटर-विद्युत्-संकर-एसयूवी-इत्यस्य रूपेण rmb 100,000 मूल्यस्य jac x8 e परिवारः, jac motors इत्यस्य सहायकः, उपभोक्तृभ्यः हरिततरं, स्मार्टतरं, अधिक-आरामदायकं च यात्रा-अनुभवं आनयति, अपि च अधिक-आरामदायकं उच्च-गुणवत्तायुक्तं च यात्रा-विकल्पं प्रदाति .