2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२० सितम्बर् दिनाङ्के नवीन-वाहन-गुणवत्ता-उत्पादकता-विकास-मञ्चे चीन-वाहन-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्थायाः "नवीन-ऊर्जा-वाहन-सुरक्षा-नवी-गुणवत्ता-मूल्यांकन-प्रक्रियाः" इत्यस्य वाहन-माडल-मूल्यांकन-परिणामानां प्रथम-समूहः प्रकाशितः avita technology (chongqing) co., ltd. इत्यस्य आगामि avita 07 इत्यनेन चीनस्य वाहनस्य अभियांत्रिकी अनुसन्धानसंस्थायाः उत्तमविद्युत्सुरक्षाप्रदर्शनस्य कृते जारीकृतं "विद्युत्वाहनविद्युत्सुरक्षातारकं" प्रमाणपत्रं प्राप्तम् अस्ति।
पुरस्कार समारोह
परीक्षणस्थलस्य उदाहरणानि - विद्युत्विफलता, दुरुपयोगपरीक्षणम्
"नवीन ऊर्जावाहनसुरक्षा तथा नवीनगुणवत्तामूल्यांकनप्रक्रियाः" चीनवाहनसंशोधनसंस्थायाः तथा च अनेकैः आधिकारिकसंस्थाभिः विकसिता महत्त्वपूर्णा प्रक्रिया अस्ति यत् विद्युत्सुरक्षायाः अग्निसुरक्षायाः च दृष्ट्या नवीनऊर्जावाहनानां विशेषापेक्षाणां चुनौतीनां च निवारणाय। विनियमाः विद्युत् विफलता, उच्च-वोल्टेज-सुरक्षा, विद्युत्-जलस्य डुबकी, दुरुपयोगः दुरुपयोगः च, तथा च अग्निप्रकोपस्य अनन्तरं कर्मचारिणां, पर्यावरणस्य, वाहनानां च सुरक्षाजोखिमान् इत्यादिभ्यः बहुविध-आयामेभ्यः विस्तृतपरीक्षण-मूल्यांकन-मानकानि निर्धारितवन्तः येन प्रभावीरूपेण सुरक्षायाः मूल्याङ्कनं भवति नवीन ऊर्जावाहनानि विद्युत्सुरक्षाप्रदर्शनं तथा वास्तविकप्रयोगे तस्य सुरक्षाजोखिमाः। इदं नियमनं नवीन ऊर्जावाहनानां सुरक्षायाः कृते मानकीकृतं मूल्याङ्कनरूपरेखां प्रदाति तथा च डिजाइन, निर्माणं, परीक्षणलिङ्केषु सुरक्षामानकेषु निरन्तरं सुधारं कर्तुं उद्योगं प्रवर्धयति।
(विद्युत्सुरक्षा अग्निसुरक्षा च वैकल्पिकरूपेण पृथक् प्रमाणीकरणं कर्तुं शक्यते)
(विद्युत्सुरक्षा अग्निसुरक्षा च उत्तीर्णं कृत्वा सर्वशक्तिमान् तारा प्रमाणपत्रं प्राप्तुं शक्नुवन्ति)