समाचारं

जुकरबर्गस्य धनं २०० अरब अमेरिकीडॉलर् अधिकं वर्तते, मस्क-बेजोस्-योः पश्चात् द्वितीयम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् सामाजिकमाध्यमविशालकायस्य मेटा इत्यस्य मुख्यकार्यकारी मार्क जुकरबर्ग् अद्यैव विश्वस्य केवलं त्रयाणां धनिनां जनानां मध्ये एकः अभवत् यस्य सम्पत्तिः २०० अरब अमेरिकी डॉलरात् अधिका अस्ति (it house note: currently about 1.4 trillion yuan) .एकः, टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः, अमेजन-संस्थापकः जेफ् बेजोस् च ।

ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारं अस्मिन् वर्षे जुकरबर्गस्य धनं ७२.२ अब्ज डॉलरं यावत् आश्चर्यजनकरूपेण वर्धितम् अस्ति, अतः तस्य कुलसम्पत्त्याः २०० अरब डॉलरं यावत् अभवत् एनवीडिया-सङ्घस्य मुख्याधिकारी जेन्सेन् हुआङ्ग् अस्मिन् वर्षे धनवृद्धौ द्वितीयस्थाने अस्ति, सः अद्यापि ५८ अरब डॉलरस्य शुद्धसम्पत्त्या मस्कः शीर्षस्थाने अस्ति, तदनन्तरं बेजोस् २१६ अरब डॉलरस्य भाग्येन अस्ति ।

जुकरबर्गस्य धनं अन्येषां टेक् दिग्गजानां धनं अतिक्रमयति, यत्र ओरेकलस्य सहसंस्थापकः लैरी एलिसनः, माइक्रोसॉफ्ट् इत्यस्य पूर्वसीईओ बिल् गेट्स्, स्टीव् बाल्मर च सन्ति ।

"अस्माकं रणनीतिः अस्ति यत्, यदि वयं अन्येभ्यः कम्पनीभ्यः शीघ्रं ज्ञातुं शक्नुमः तर्हि वयं विजयं प्राप्नुमः" इति जुकरबर्ग् गतसप्ताहे "acquired" podcast इत्यस्य रिकार्डिङ्ग् इत्यत्र अवदत् "वयं सर्वेभ्यः अपेक्षया उत्तमाः उत्पादाः निर्मास्यामः। , यतः वयं प्रारम्भं करिष्यामः प्रथमं वा पूर्वं वा, त्वं च शीघ्रं शिक्षसि” इति ।

यद्यपि जुकरबर्ग् २० वर्षपूर्वं फेसबुक् संस्थापितवान्, यद्यपि तस्य वार्षिकवेतनं केवलं १ डॉलरं भवति तथापि सः फेसबुकस्य मूलकम्पनी मेटा इत्यस्य बृहत्तमः भागधारकः अस्ति यस्य भागाः प्रायः ३४५.५ मिलियनं भागाः सन्ति २०२४ तमे वर्षस्य आरम्भात् मेटा इत्यस्य शेयरमूल्ये आश्चर्यजनकरूपेण ६०% वृद्धिः अभवत्, वर्षे वर्षे वृद्धिः ८५% यावत् अभवत् ।

जुकरबर्ग् इत्यनेन अस्मिन् वर्षे मेटा इत्यस्य दृढप्रदर्शनस्य कारणं कम्पनीयाः कृत्रिमबुद्धिविषये ध्यानं दत्तम् इति उक्तम् । अस्य वर्षस्य अन्ते यावत् मेटा एआइ विश्वे सर्वाधिकं प्रयुक्तः एआइ सहायकः भविष्यति इति अपेक्षा अस्ति इति जुकरबर्ग् जुलैमासे अर्जनप्रतिवेदने अवदत् ।