2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फेय वोङ्ग्, निकोलस् त्से च मनोरञ्जन-उद्योगे प्रसिद्धाः प्रेम-आख्यायिकाः सन्ति, तेषां भावात्मकयात्रा आश्चर्यजनक-चलच्चित्र-दूरदर्शन-कृतिवत् अस्ति, आश्चर्यैः, रोमाञ्चैः च परिपूर्णा, यया बहवः अनुयायिनः मत्ताः अभवन्
स्वतन्त्रशैल्या प्रसिद्धा गायनराज्ञी फेय वोङ्ग् इत्यस्याः प्रतिबिम्बपरिवर्तनस्य कारणेन अन्तिमेषु वर्षेषु जनस्य ध्यानं आकृष्टम् अस्ति ।
सा पारम्परिकसौन्दर्यमानकानां अनुरूपं न भवति, अपितु स्वस्य यथार्थं व्यक्तित्वं अद्वितीयरीत्या व्यक्तं करोति ।
एषः परिवर्तनः न केवलं रूपस्य अद्यतनः, अपितु तस्य आन्तरिकजगतोः विकासं गभीरं प्रतिबिम्बयति ।
फेय वोङ्ग इत्यस्याः करियर-उपार्जनानि पश्चात् पश्यन् सङ्गीतक्षेत्रे तस्याः उपलब्धयः पराकाष्ठां प्राप्तवन्तः इति शोकं कर्तव्यम् ।
अस्य अद्वितीयः सङ्गीतशैली प्रकृतेः ध्वनिः इव अस्ति, ईथरं, गहनं, अनिरोधं च सम्यक् एकीकृत्य ।
"लालबीन्" इति गीतस्य मृदुरागः भावात्मकः च गीतः अस्ति, दूरस्थं रहस्यमयं च वातावरणं निर्माति, यत् श्रोता तस्मिन् निमग्नः भवितुम् अर्हति, प्रेमस्य विषादं, अनन्तं पश्चातापं च अनुभवितुं शक्नोति
अन्यत् उदाहरणं "that year in a hurry" इति गीतं हरितदिनानां स्मृतिभिः, अप्रतिबन्धितभावनाभिः च परिपूर्णम् अस्ति, अनेकेषां सङ्गीतप्रेमिणां हृदयेषु दीर्घकालं यावत् निधिः अभवत् ।
चलचित्रक्षेत्रे फेय वोङ्ग् इत्यनेन वोङ्ग कर-वाई इत्यनेन निर्देशिते "चुङ्ग्किङ्ग् एक्स्प्रेस्" इति नाटके ए फी इत्यस्य भूमिका स्वस्य स्वाभाविकेन अभिनयस्य आकर्षणेन प्रेक्षकाणां भावनात्मकं कोरं गभीरं स्पृशति स्म
सा पात्रस्य एकान्ततां, सजीवतां, गुप्तभावनस्तरं च सुकुमारतया चित्रयति, यत् तस्याः उत्कृष्टा अभिनयप्रतिभां, अनन्तसंभावनाश्च पूर्णतया प्रदर्शयति, जनान् मोहितं करोति
फेय वोङ्ग इत्यस्याः सरलव्यक्तित्वं निःसंदेहं तस्याः विशिष्टतमेषु लेबलेषु अन्यतमम् अस्ति ।
तस्याः व्यावसायिकीकरणस्य प्रति सहजप्रायविरक्तिः, स्वस्य व्यक्तित्वस्य प्रायः हठपूर्वकं अनुसरणं च तां अनन्तलाभप्रलोभनैः पूर्णे मण्डले स्वपरिवेशस्य सह एतावत् असङ्गतं इव भासयति स्म
सा निरन्तरं स्वयमेव भवितुं आग्रहं करोति, बाह्यस्वरैः सर्वथा न डुलति एतत् असाधारणं साहसं, अतुलनीयं दृढनिश्चयं च यथार्थतया प्रशंसनीयम् ।
पदार्पणात् आरभ्य फेय वोङ्ग् इत्यनेन स्वस्य अद्वितीयेन स्पष्टेन च स्वरेण, उदात्तेन उदासीनेन च स्वभावेन च असंख्यसाहित्यिक-कलायुवानां हृदयं गृहीतम् अस्ति
सा व्यावसायिकीकरणेन बाध्यतां न रोचते, तथा च डिजाइनकृतैः क्रियाभिः, सुसम्बद्धैः साक्षात्कारैः च श्रान्ता अस्ति, यतः एतेन गायनस्य मौलिकः आनन्दः नष्टः भवति इति विश्वासः
परितः स्थापितानां रोमाञ्चस्य सम्मुखे सा "अत्यन्तं नीरसतां" अनुभवति स्म, अतः सा शीतलतया गत्वा सङ्गीतज्ञानस्य अध्ययनं निरन्तरं कर्तुं विदेशं गता
यदा पुनः सा "प्रसिद्धा" इति कारणेन मीडियाद्वारा अनुसृता आसीत् तदा फेय वोङ्ग् विना किमपि संकोचम् अवदत् यत् "अहं सार्वजनिकव्यक्तिः अस्मि, किं मया भवद्भ्यः सर्वं वक्तव्यम्?
"सा प्रथमा प्रसिद्धा अस्ति या "उत्तर" संवाददातृणां सामना कर्तुं साहसं करोति।"
यद्यपि जनाः प्रसिद्धानां कृते गोपनीयतायाः, स्थानस्य च आवश्यकतां आह्वयन्ति स्म तथापि पूर्वं कोऽपि प्रसिद्धः एतावत् प्रत्यक्षतया एतत् न व्यक्तवान् ।
अस्य कारणात् फेय वोङ्गस्य करियरं गर्ते न पतितम् प्रत्युत बहवः जनाः मन्यन्ते यत् सा वास्तविकी व्यक्तिः अस्ति, यत् तस्याः स्वभावेन सह सम्यक् मेलनं करोति।
प्रेमजीवने फेय वोङ्ग् अपि स्वस्य हृदयस्य अनुसरणं कर्तुं साहसं करोति ।
एकदा सा डौ वेइ इत्यनेन सह मिलित्वा प्रेम्णा पतिता तस्मिन् समये डौ वेइ इत्यस्याः सखी जियाङ्ग ज़िन् इत्यस्याः कृते आसीत् तथापि सा बहुवर्षेभ्यः एकत्र निवसति स्म
सा प्रेमस्य सम्मुखे पतङ्गः अस्ति, अपि च डौ वेइ इत्यस्य कृते हस्तं प्रक्षाल्य सूपं निर्मातुम् इच्छति, तथा च डौ वेइ इत्यस्य कृते सार्वजनिकशौचालयेषु कक्षघटं पातयितुं इच्छति।
परन्तु अन्ततः डौ वेइ इत्यस्य विश्वासघातेन अयं सम्बन्धः समाप्तः ।
यदा फेय वोङ्ग् व्यापारयात्रायाः कृते पुनः आगता तदा सा शयने अकस्मात् डौ वेइ, गाओ युआन् च सह सम्पर्कं कृतवती यद्यपि तस्याः अभिमानः भग्नः आसीत् तथापि सा परिवृत्ता शान्ततया गता, "श्रू" इव किमपि दुर्बलतां न दर्शितवती ।
सुप्रसिद्धगायिका फेय वोङ्ग्-अभिनेत्री ली यापेङ्ग्-योः विवाहः व्यापकं ध्यानं आकर्षितवान् ।
परन्तु व्यक्तित्वभेदस्य कारणतः, यानरान् एन्जेल् फण्ड् इत्यस्य संचालनदर्शने महत्त्वपूर्णभेदस्य च कारणात् पक्षद्वयं खेदपूर्वकं विच्छेदं कर्तुं चयनं कृतवान्
फेय वोङ्ग् इत्यस्य दृढं विश्वासः आसीत् यत् एषः कोषः स्वपुत्र्याः कृते निर्मितः अस्ति, तस्य विपरीतम्, ली यापेङ्ग् इत्यनेन आर्थिकसामाजिकयोः विचारेण, संस्थायाः दृश्यतां वर्धयितुं व्यावसायिकदलस्य आरम्भस्य वकालतम् अभवत्; लाभाः।
अन्ते असङ्गतभेदानाम् सम्मुखीभूय ते पृथक् विकासं कर्तुं निश्चितवन्तः ।
फेय वोङ्गः यत्किमपि विकल्पं करोति तत् प्रकाशयति यत् सच्चिदानन्दस्य सुखस्य च सीमाः निश्चिताः नास्ति, अपितु व्यक्तिभिः आकारिताः व्याख्याश्च भवन्ति ।
सा बाह्यकोलाहलेन प्रभाविता न अभवत्, तस्याः अद्वितीयशैलीं, वृत्तिः च सर्वदा निर्वाहितवती अस्ति, एषा दृढता, निष्कपटता च तां बहुभिः जनाभिः पूज्य मूर्तिं आदर्शं च कृतवती
सा परिचितानाम् सम्मुखे उष्णः आकस्मिकः च अस्ति, अपि च सा स्वस्य एजेण्ट् चेन् जियिंग्, किउ लिकुआन् च सह मैत्रीपूर्णं सहकारीसम्बन्धं निर्वाहयति, तस्याः निजवृत्ते "वर्गः ६१" इत्यत्र अपि बहवः मनोरञ्जनतारकाः सन्ति
परन्तु अपरिचितानाम् जनसामान्यस्य च प्रति फेय वोङ्गः रक्षात्मकं मुद्रां दर्शयिष्यति, येन जनान् "शीतं" "विरक्त" च भावः प्राप्स्यति ।
इदं विरोधाभासपूर्णं प्रतीयमानं व्यक्तित्वं वस्तुतः तस्याः उष्णं आशावादीं च चरित्रपृष्ठभूमितः, तथैव बाल्यकाले एकान्तवासेन निर्मितस्य अन्तःमुखस्य, संवेदनशीलस्य, आत्म-अन्वेषकस्य च व्यक्तित्वात् उद्भूतम् अस्ति
तस्याः मातापितृणां प्रेम्णा तस्याः हृदयं उष्णतापूर्वकं पूरितम्, तस्याः बाल्यकाले अनुभवेन अपरिचितानाम् विरुद्धं स्वाभाविकं रक्षात्मकं मनोविज्ञानं प्राप्तम्, अनन्तरं तस्याः माता तस्याः गायनं दमति स्म, येन तस्याः मनोविज्ञानं अधिकं सुदृढं जातम्
फेय वोङ्ग् इत्यस्याः सम्बन्ध-इतिहासस्य विषये वदन् तस्याः प्रेम-प्रसंगः, डौ वेइ इत्यनेन सह विवाहः च निःसंदेहं मुख्यविषयः अस्ति ।
तेषां भावनात्मकविकासः रागैः, टकरावैः च परिपूर्णः आसीत्, परस्परं सङ्गीतनिर्माणे च गहनः प्रभावः आसीत् ।
परन्तु अन्तिमवियोगः अपि अतीव दुःखदः आसीत् ।
ली यापेङ्ग इत्यनेन सह विवाहः कदाचित् सुखदः संयोगः इति गण्यते स्म ।
परन्तु जीवनस्य तुच्छता, अवधारणाभेदः च अन्ततः तेषां वियोगमार्गं जनयति स्म ।
अस्य विवाहजीवनस्य प्रत्येकं बिट्, विरहस्य कारणानि च रात्रिभोजनानन्तरं जनानां मध्ये वार्तालापस्य विषयाः अभवन् ।
फेय वोङ्ग्, निकोलस् त्से च भावात्मकयात्रा विवर्तैः, मर्मस्पर्शीक्षणैः च परिपूर्णः भव्यः अध्यायः इति गणयितुं शक्यते ।
एकदा निकोलस् त्से-सेसिलिया चेउङ्ग्-योः विवाहेन मनोरञ्जन-उद्योगे प्रबल-प्रतिक्रियाः उत्पन्नाः ।
यथा यथा समयः गच्छति तथा तथा निकोलस् त्से-फेय वोङ्ग्-योः प्रेम्णः पुनः प्रज्वलितः भवति ।
द्वयोः जनानां मध्ये मौनबोधः, गहनः भावात्मकः च नेत्रसम्पर्कः, प्रत्येकं वारं तेषां हस्तौ दृढतया धरणं च सर्वेषां उत्सुकं ध्यानं आकर्षितवान्
फेय वोङ्ग्, निकोलस् त्से च मनोरञ्जन-उद्योगे समाना स्थितिः उपलब्धयः च सन्ति, जीवनस्य, करियरस्य च विषये अपि तेषां दृष्टिकोणाः समानाः सन्ति ।
ते स्वस्य यथार्थप्रेमस्य दृढतया अनुसरणं कर्तुं साहसं कुर्वन्ति, परम्परायाः बाधां च उपेक्षन्ते, प्रत्येकं स्वजगति स्वस्य व्यक्तिगतशैल्यां लप्यते, कस्यापि बाह्यवातावरणस्य प्रभावः न भवति
faye wong and nicholas tse इत्येतयोः सम्बन्धस्य स्थितिः मनोरञ्जन-उद्योगे सर्वदा एव ध्यानस्य केन्द्रं भवति । सर्वेषां स्वभविष्यविकासे अतीव रुचिः वर्तते।
एषा प्रेमकथा इदमपि प्रकाशयति यत् प्रेमस्य यात्रा उतार-चढावैः परिपूर्णा अस्ति, दैनन्दिनजीवने अग्रे गन्तुं निरन्तरं प्रयत्नस्य आवश्यकता वर्तते! परितः परिवेशः परिवर्तते चेदपि भवन्तः स्वस्य अन्तःविचारेषु दृढाः एव तिष्ठन्तु ।
केवलं सच्चा प्रेम एव दीर्घकालं यावत् अपरिवर्तितं तिष्ठति, अस्मिन् जगति परिवर्तनं कृत्वा अपि स्वप्रतिज्ञां पालयितुम् अर्हति!
द्रुतपरिवर्तनस्य अस्मिन् युगे फेय वोङ्ग-निकोलस् त्से-योः सम्बन्धः एकं आकर्षकं भावात्मकं नाटकं इव अस्ति, यत् विश्वस्य गहने निश्छलभावनानां आकांक्षां, अनुसरणं च प्रतिबिम्बयति
तेषां अनुभवानां माध्यमेन वयं साहसं ऊर्जां च प्राप्नुमः, प्रेम्णि दृढतया विश्वसामः, जीवने सौन्दर्यं आलिंगयितुं च इच्छन्तः स्मः ।
तेषां प्रेमयात्रा अद्भुत अन्वेषणवत् अस्ति, कालस्य अन्तरिक्षस्य च अगाधं व्याप्नोति! एतत् तेषां हृदयात् अत्यन्तं निष्कपटप्रतिक्रियातः आगच्छति।
यद्यपि भविष्यम् अप्रत्याशितम् अस्ति तथापि तेषां यात्रायाः प्रत्येकं पदे दृढं चिह्नं त्यक्तम् अस्ति ।
प्रेक्षकाः वयं तेषां अनुभवानां माध्यमेन प्रेमस्य गभीरताम् अनुभवामः।
फेय वोङ्ग्-निकोलस् त्से-योः सम्बन्धः न केवलं द्वयोः जनानां निजः विषयः, अपितु सामाजिकघटनायाः प्रतिबिम्बः अपि अस्ति ।
प्रेम, विवाह, व्यक्तित्वं, जनमतं च विषये अस्माकं गहनचिन्तनं प्रेरयति।
अस्माभिः तेषां विकल्पानां सम्मानः करणीयः, अस्मिन् समये तेषां अनुभवेभ्यः स्वजीवनस्य चिन्तनं च कर्तव्यम् ।
फेय वोङ्ग्-निकोलस् त्से-योः मध्ये भावात्मकः उलझनः मनोरञ्जन-उद्योगे सर्वदा एव एकः आकर्षणः अभवत् यत्किमपि विकासं जनसमूहेन निकटतया पश्यति, तत् च उष्णचर्चा-विषयः भवति
आशासे यत् तौ सदा प्रेम्णा तिष्ठतः, अद्वितीयाः उष्णाः च स्मृतयः बुनवन्तौ भविष्यतः।