समाचारं

२०२४ तमस्य वर्षस्य मिस् हाङ्गकाङ्गः मुक्तः अस्ति, ते सर्वे पुष्पवत् सुन्दराः सन्ति, १० क्रमाङ्कः अप्रत्याशितरूपेण पराजितः अभवत्, परन्तु विजेता मां निराशं न कृतवान्।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मासत्रयाधिकं यावत् चलितस्य मिस् हाङ्गकाङ्ग-निर्वाचनस्य अन्ततः अधुना एव समाप्तिः अभवत् ।

पूर्ववर्षेषु इव अडिशनात् आरभ्य सेमीफाइनल्-पर्यन्तं मिस् हाङ्गकाङ्ग-निर्वाचनस्य लोकप्रियता अतीव अधिका नासीत् ।

परन्तु पुनः पूर्वं कियत् अपि लोकप्रियं भवतु, अन्तिमपक्षस्य दिवसे मिस् हाङ्गकाङ्ग इत्यस्याः चर्चा अस्मान् निराशं न कृतवती ।

अस्मिन् वर्षे मिस् हाङ्गकाङ्गस्य वार्षिकं नारा "प्रॉड टु बी ए वुमन" तथा "सौन्दर्यं विविधता च" इति ।

पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे अन्तिमपक्षे मञ्चप्रदर्शकाः बहु अधिकं निम्नस्तरीयाः आसन्, परन्तु ये किआन्वेन् इत्यस्य उपस्थितिः अद्यापि बहु आक्रोशं जनयति स्म

मञ्चस्य डिजाइनेन टीवीबी इत्यस्य सुसंगतं "अत्यन्त रेट्रो" शैली अपि पुनः स्थापिता अस्ति यत् एतत् मञ्चस्य डिजाइनं २०२४ इति विश्वासः कर्तुं वास्तवमेव कठिनम् अस्ति ।

अवश्यं अस्मिन् वर्षे मिस् हाङ्गकाङ्गस्य लोकप्रियतायाः महत् कारणं स्वाभाविकतया प्रतियोगिनः एव सन्ति ।

यदा पूर्ववर्ती शीर्ष १५ मुक्ताः अभवन् तदा वयं आविष्कृतवन्तः यत् अस्मिन् वर्षे हाङ्गकाङ्ग-भगिनीनां गुणवत्ता पूर्ववर्षेभ्यः अपेक्षया अनेकस्तरं वर्धिता अस्ति ।

अद्वितीयलक्षणयुक्ताः, हाइलाइट्-युक्ताः च बहवः सौन्दर्याः सन्ति, केचन "निर्दोषाः" "वास्तविकाः" इति उच्यन्ते ।

मिस् हाङ्गकाङ्ग-अन्तिम-क्रीडायाः रात्रौ मिस् हाङ्गकाङ्ग-इत्येतत् प्रमुखं बिन्दुः अस्ति, अधिकं विना, पश्यामः यत् अस्मिन् वर्षे मिस् हाङ्गकाङ्ग-निर्वाचनं सर्वेषां अपेक्षां पूरयितुं शक्नोति वा |

01. "वास्तविकसौन्दर्यम्" या अप्रत्याशितरूपेण निर्मूलितः

अन्तिमपक्षस्य त्रयः दिवसाः पूर्वं यावत् १० क्रमाङ्कस्य वु झिजिङ्ग् इत्यस्य लोकप्रियता अस्मिन् वर्षे प्रतियोगिषु शीर्षत्रयेषु दृढतया स्थापिता आसीत् ।

अडिशन-मञ्चे बहु ध्यानं प्राप्तवती एषा सौन्दर्यस्य जन्म फूजियन्-नगरे अभवत्, परन्तु सा युवावस्थायां अन्तर्राष्ट्रीय-प्राथमिकविद्यालये अध्ययनार्थं हाङ्गकाङ्ग-नगरं गता, सा माध्यमिक-चतुर्थवर्षे अध्ययनार्थं अमेरिका-देशं गता विद्यालये, स्नातकोत्तरपदवीं प्राप्य हाङ्गकाङ्ग-नगरं प्रत्यागतवान् ।

अन्तिमचतुष्टयस्य चयनपर्यन्तं वु ज़िजिङ्ग् अद्यापि स्वस्य उच्चलोकप्रियतायाः उत्तमप्रदर्शनस्य च कारणेन जनान् प्रभावितं कर्तुं समर्थः आसीत् ।

परन्तु चतुर्णां सुन्दरीनां मध्ये सा एव एकः भविष्यति इति कश्चन न अपेक्षितवान् यत् कटनं कर्तुं असफलम् अभवत् ।

वु ज़िजिंग् इत्यस्याः मुखस्य स्वरूपं, आकृतिः च निर्दोषः अस्ति, प्रारम्भिकप्रतियोगितायाः अनन्तरं बहवः जनाः तां अस्मिन् वर्षे मिस् हाङ्गकाङ्ग्-इत्यस्य मध्ये "एकमात्रं सौन्दर्यम् इति वक्तुं शक्यते" इति आह्वयन्ति स्म ।

मञ्चप्रदर्शनात्, व्यक्तिगतचित्रेभ्यः च न्याय्यं चेत् सा "अत्यन्तं लोकप्रियसौन्दर्यम्" इति शीर्षकस्य अपि सम्यक् व्याख्यां करोति ।

यद्यपि क्रीडायाः समये तस्याः केचन विवादाः आसन् तथापि सा उत्तमं प्रतिक्रियां दत्तवती ।

अन्तिमे मञ्चे तस्याः प्रतिभाप्रदर्शनस्य खड्गनृत्यम् अपि अतीव दृष्टिगोचरम् आसीत्, परन्तु दुर्भाग्येन एकः चालः अतीव विशालः आसीत्, तस्मात् तस्याः हस्ते खड्गः भूमौ पतितः

यद्यपि सा तत् उद्धृत्य प्रदर्शनं निरन्तरं कृतवती तथापि अस्मिन् समये सा सम्भवतः बहु अंकं नष्टवती ।

मैच-उत्तर-साक्षात्कारे सा अपि व्यक्तवती यत् एतत् दुःखदम् अस्ति किन्तु पूर्वं प्रत्येकं पूर्वाभ्यासः सिद्धः आसीत् ।

एतादृशी सुन्दरी प्रतिभाशाली च सौन्दर्यं या स्पर्धायां पराजिता अभवत्, सा खलु व्यथिता इति वक्तुं शक्यते न आश्चर्यं यत् नेटिजनाः तस्याः विषये ऑनलाइन शिकायतां कुर्वन्ति।

वस्तुतः अन्तिमपक्षे तस्याः प्रदर्शनात् न्याय्यं चेत् प्रश्नोत्तरसत्रे तस्याः प्रदर्शनं खलु पर्याप्तं उत्कृष्टं नासीत् तुलने केचन बिन्दवः कटयितुं सामान्यम्

परन्तु तस्याः विषये काश्चन कथाः अपि सन्ति अन्तिमपक्षस्य समाप्तेः अनन्तरमेव सा स्वस्य व्यक्तिगतमञ्चे केचन गपशप-अभिलेखाः स्थापिताः, येन किञ्चित् चर्चा अभवत् ।

एम्म्म्, अस्य पृष्ठतः कथां वयं न जानीमः, केवलं आशासे यत् एतादृशं साहसिकं वचनं भविष्ये सा यस्मिन् अभिनयमार्गे ग्रहीतुं इच्छति तस्मिन् किमपि प्रभावं न करिष्यति |.

02. त्रयः शक्तिशालिनः सुन्दरीः ये शीर्ष 10 मध्ये त्यक्तवन्तः

अस्मिन् वर्षे शीर्ष १५ हाङ्गकाङ्ग-मिस्-इत्येतत् उच्चगुणवत्तायाः इति वक्तुं शक्यते चयनस्य दौरस्य कालखण्डे त्रीणि सुन्दरीः आसन् ये सर्वान् आश्चर्यचकिताः अभवन् ।

एते त्रयः सर्वे प्रारम्भिकक्रीडायां अतीव बलिष्ठाः आसन्, परन्तु अन्तिमपक्षे शीर्षदशसु स्थानेषु अपि न गतवन्तः ।

प्रथमः तियानजीयरतः ६ क्रमाङ्कः ली मानसी अस्ति ।

केवलं रूपं पश्यन् ली सिमानः वस्तुतः टीवीबी इत्यस्य सौन्दर्यशास्त्रं बहु सम्यक् उपयुज्यते, तथा च हाङ्गकाङ्ग-नगरस्य नेटिजनैः चयनित "शीर्ष ५" मध्ये अन्यतमः अस्ति ।

गोलाकारः किन्तु न स्थूलमुखः, सुन्दरभ्रूः, लघुः ऋजुनासः च तत्र स्थित्वा भव्यः, भव्यः च दृश्यते

स्नातकोत्तरछात्रत्वेन, नगरनियोजकत्वेन पूर्वानुभवात् च तस्याः संकटस्य सम्मुखे निर्भयस्य आभा अपि अस्ति

दुर्भाग्येन तस्याः ऊर्ध्वतायाः सह संयोजितं चेत् तस्याः हानिः अतीव स्पष्टः भवति ।

केवलं १५७से.मी.

पूर्वं कोऽपि मिस् हाङ्गकाङ्ग-विजेता नास्ति इति भाति यस्य ऊर्ध्वता १६०से.मी.तः न्यूना अस्ति, अपि च कतिपये उपविजेता तृतीय-उपविजेता अपि न सन्ति ।

यदा भवन्तः तां एकान्ते पश्यन्ति तदा अतीव लक्ष्यते न, परन्तु सर्वैः सह समूहचित्रे तस्याः ऊर्ध्वतायाः कर्षणं अतीव स्पष्टम् अस्ति।

द्वितीयं स्थानं मुख्यभूमितः ९ क्रमाङ्कस्य चेन् तिआन्टियनः अस्ति अन्यः सौन्दर्यः यः जनैः निर्वाचितानाम् शीर्ष ५ मध्ये एकः अस्ति सः शीर्ष १० मध्ये नास्ति ।

स्पर्धायाः समये तस्याः रूपं किमपि उल्लेखनीयं नासीत् ।

यद्यपि सः केवलं १६से.मी.उच्चः अस्ति तथापि तस्य अनुपातः उत्तमः अस्ति तथा च सः अतीव "तारकसदृशः" दृश्यते ।

अपि च तस्याः मुखस्य स्वरूपं निकटदृश्यं सहितुं शक्नोति, तस्याः स्वभावः अपि अत्यन्तं पुष्पमयः अस्ति ।

अन्तिमपक्षस्य अनन्तरं सा मञ्चपृष्ठे अश्रुपातं कृतवती, तस्याः केशविन्यासः, चेओङ्गसामशैली च अपि तस्याः कृते बहु आकर्षणं योजयति स्म ।

वस्तुतः तस्याः top3-प्रवेशस्य असफलतायाः कृते नेटिजनाः मानसिकरूपेण सज्जाः आसन्, यतः तस्याः दुर्बलता स्पष्टा अस्ति, अर्थात् तस्याः कैन्टोनीज्-कौशलं अति औसतम् अस्ति

एतदपि अहं केवलं न अपेक्षितवान् यत् सा दुर्भाग्येन शीर्षदशसु स्थगयिष्यति इति।

परन्तु वेषेण आशीर्वादः आसीत् मञ्चपृष्ठे साक्षात्कारे सा अवदत् यत् एरिक् त्साङ्गः तस्याः विषये अतीव प्रेम्णा "द प्राइज मेन्" इत्यस्मिन् भागं ग्रहीतुं तां आमन्त्रितवान् ।

यदि सा एवं पदार्पणं कर्तुं शक्नोति तर्हि तस्याः कृते अन्यप्रकारस्य पदार्पणं भविष्यति~

तृतीयः उपरि उल्लिखितः १३ क्रमाङ्कः चेङ्ग जियाङ्ग्युए अस्ति ।

एषा सौन्दर्यं सर्वदा अतीव लोकप्रियं भवति, विशेषतः तस्याः आकृतिः, स्मितं च, ये सर्वथा घातकाः सन्ति ।

तस्याः उत्तमः आकृतिः प्राथमिकपरीक्षायाः समये पूर्वमेव प्रदर्शिता आसीत्, तस्याः मधुरं स्मितं च निर्वाचनपर्यन्तं निरन्तरं भवति स्म ।

१ क्रमाङ्कस्य सौन्दर्यस्य पार्श्वे स्थित्वा तेषां स्मितं स्वकीयेन मधुरं भवति, परन्तु तदपि मधुरं किन्तु स्निग्धं न भवति ।

अहं पूर्वं निर्मूलितः भविष्यामि इति न अपेक्षितवान्, यत् वस्तुतः अप्रत्याशितम् आसीत् ।

क्रीडायाः अनन्तरं सा सामाजिकमञ्चेषु "प्रथमं मानवत्वं शिक्षन्तु, ततः अभिनयं शिक्षन्तु" इति पोस्ट् कृतवती ।

03. अस्मिन् वर्षे सुपर डार्क हॉर्स् इत्यस्य तृतीयः उपविजेता

एकः उक्तिः अस्ति यत् प्राथमिकनिर्वाचनकाले याङ्ग जियाओ इत्यस्याः बहु स्मृतयः नासीत्, परन्तु प्रत्येकं स्पर्धायाः सह सा क्रमेण स्वस्य कृष्णाश्वस्वभावं दर्शितवती अस्ति!

प्रथमं तस्याः १.७से.मी.उच्चता अस्मिन् वर्षे सौन्दर्येषु शीर्षस्थाने अस्ति ।

तदतिरिक्तं तस्याः लघुशिरः मुखं च अतीव छायाचित्रं भवति, विशेषतः यदा सा अन्यैः सौन्दर्यैः सह एकस्मिन् फ्रेममध्ये भवति तदा तस्याः एषः लाभः अधिकं स्पष्टः भवति

अविश्वसनीयदीर्घपदानां कारणेन तस्याः लोकप्रियता दिने दिने वर्धमाना अस्ति ।

एतादृशेन अनुपातेन, रूपेण च सः नटस्य स्वाभाविकं मुखम् अस्ति ।

याङ्ग जियाओ डच्-चीनीदेशीया अस्ति तथा च सम्प्रति बीजिंग-चलच्चित्र-अकादमीयां कनिष्ठा अस्ति तस्याः सामान्यः नाटकवर्गः अपि वक्तुं शक्नोति यत् तस्याः स्वभावः अतीव विशेषः अस्ति, तथा च सा "चेन् दुलिंग्" इत्यस्य उच्चविद्यालयस्य बालिकासंस्करणमिव अनुभूयते ।

वस्तुतः तस्याः अभिनेत्रीत्वस्य स्वप्नः अतीव प्राक् आसीत् इति कथ्यते यत् टीवी-मध्ये लियू यिफेइ-इत्येतत् दृष्ट्वा अभिनेत्रीत्वस्य विचारः अभवत् ।

तस्याः हार्डवेयर-स्थितयः उत्तमाः सन्ति, तस्याः व्यक्तिगतगुणाः अपि अतीव उच्चाः सन्ति ।

तस्याः भाषाकौशलं अतीव प्रबलम् अस्ति, डच्, आङ्ग्लभाषा, कैन्टोनीज्, मण्डारिनभाषा च वक्तुं अतिरिक्तं सा ४ वर्षाणि यावत् जर्मनभाषा, फ्रेंचभाषा च अधीतवती अस्ति ।

२० वर्षीयायाः एव सा १२ तमे विश्वविश्वपर्यटनसंस्कृतिप्रतियोगितायाः चीनप्रतियोगितायां विजयं प्राप्तवती ।

अन्तिमपक्षस्य समये सा प्रश्नानाम् उत्तरं दत्त्वा ७४ उच्चमतेन "थिंक टैंक टॉप १०० देवीपुरस्कारं" प्राप्तवती प्रतिभाप्रदर्शने चीनीयप्रशंसकनृत्यं सुरुचिपूर्णं तथापि शक्तिशाली आसीत्

रक्तवेषेण सह युग्मिता सा नायिका इव दृश्यते, या अतीव आकर्षकम् अस्ति ।

तस्मिन् एव काले एतेन अद्भुतेन नृत्येन एव सा "प्रतिभादेवीपुरस्कारः" प्राप्तवती ।

अस्मिन् स्पर्धायां अन्तिमपक्षे तस्याः प्रत्येकं उपस्थितिः बोनसः आसीत् ।

केवलं चिन्ताजनकं वस्तु अस्ति यत् यदि सा वास्तवमेव अभिनेत्रीमार्गं ग्रहीतुं इच्छति तर्हि तस्याः अविश्वसनीयः ऊर्ध्वता बाधकः भविष्यति वा इति चिन्तयामि।

04. अत्यन्तं विवादास्पदं "ब्लैकस्किन प्रिन्सेस" उपविजेता

एकस्मिन् निःश्वासेन द्वौ पुरस्कारौ जित्वा लेउङ्ग् जियिङ्ग् अस्मिन् वर्षे मिस् हाङ्गकाङ्ग्-इत्यस्य मध्ये सर्वाधिकं विजेता इति वक्तुं शक्यते ।

एकः उपविजेता पुरस्कारः, अपरः च अत्यन्तं छायाचित्रकारः महिलापुरस्कारः ।

वस्तुतः अतीव महत्त्वपूर्णः मिस् फोटोजेनिकपुरस्कारः अस्मिन् वर्षे मिस् हाङ्गकाङ्ग-उपविजेता लेउङ्ग् जियिंग् इत्यस्मै दत्तः अयं पुरस्कारः सर्वथा अपेक्षितः, सुयोग्यः च अस्ति।

लेउङ्ग् जियिङ्ग् इत्यस्य स्मितं अतीव सूर्य्यमयं भवति, सः विशेषतया हाङ्गकाङ्ग-नगरस्य जनानां प्रियः अस्ति ।

अस्मिन् वर्षे स्पर्धाव्यवस्थायाः अन्तर्गतं प्राथमिकनिर्वाचनात् परं लोकप्रियतायाः शीर्षे ३ मध्ये किमर्थं स्थातुं समर्थः इति व्याख्यातुं कठिनं न भवति।

यद्यपि तस्याः स्मितं सौम्यम् अनाक्रामकं च नास्ति तथापि यदा यदा कॅमेरा तस्याः दृष्टिपातं करोति तदा तदा तस्याः सूर्य्यमयं आत्मविश्वासयुक्तं च स्मितं स्मर्तुं शक्यते ।

चित्राणि प्रत्यक्षतया द्रष्टुं अतीव सहजं भवति भवेत् तत् व्यक्तिगतचित्रं वा मञ्चे प्रतियोगितायाः छायाचित्रं वा, तस्याः स्मितं विशेषतया उत्थानकरं भवति, अस्मिन् वर्षे मिस् हाङ्गकाङ्गस्य "प्रॉड टु बी ए वुमन" इत्यस्य विषयस्य सम्यक् व्याख्यां करोति।

लिआङ्ग जियिंग् कनाडादेशस्य वैङ्कूवरनगरे वृद्धः अभवत्, अमेरिकादेशस्य न्यूयॉर्कनगरस्य पार्सोन्स् स्कूल् आफ् डिजाईन् इत्यस्मात् स्नातकपदवीं प्राप्तवान् सा एकदा "विजिटिङ्ग् द ब्लूस्, द २०२१ प्रिजन राइटिङ्ग् अवार्ड्स् एन्थॉलॉजी" इत्यस्य आवरणस्य डिजाइनं कृत्वा विद्यालयस्य प्रतिनिधित्वं कृतवती, चॅम्पियनशिपं च जित्वा, । अमेरिकी-डॉलर्-५०० पुरस्कारं प्राप्तवान् ।

स्नातकपदवीं प्राप्त्वा अमेरिका-देशे, ग्वाङ्गझौ-देशे च केषाञ्चन ब्राण्ड्-संस्थानां कृते स्वैच्छिक-डिजाइन-कार्यम् अपि कृतवती ।

मिस् हाङ्गकाङ्गनिर्वाचनस्य समये सा हाङ्गकाङ्गविश्वविद्यालये स्नातकोत्तरपदवीं अपि अध्ययनं कुर्वती आसीत् ।

कथ्यते यत् स्वस्य अध्ययनस्य, मिस् हाङ्गकाङ्गस्य पूर्वाभ्यासस्य च सन्तुलनार्थं सा विशेषतया एकसप्ताहात्मकं वर्गं द्वौ दिवसौ संकुचितवती।

अडिशनकालात् आरभ्य सा मीडिया, नेटिजन्स् इत्येतयोः ध्यानं आकर्षितवती अस्ति ।

तस्याः कांस्यवर्णः तां सौन्दर्येषु विशिष्टं करोति प्राकृतिकस्य स्वस्थस्य च वकालतस्य एषा भावना अद्यत्वे जनानां मध्ये लोकप्रियः अस्ति ।

तस्याः कांस्यवर्णस्य अधः तस्याः मुखस्य स्वरूपं वायुमण्डलीयं तथापि सुकुमारं भवति, अनेके नेटिजनाः टिप्पणीं कृतवन्तः यत् सा "झोङ्ग लिकी" इत्यस्य प्रतिकृतिः अस्ति ।

तत्सह तस्याः आकृतिः अविश्वसनीयः अस्ति । तस्याः गर्वितस्य आकृतेः कारणात् सा "लुओ बा" "विलासिता बट्" च इति उच्यते ।

तस्याः व्यक्तिगतचित्रेभ्यः अपि एतत् द्रष्टुं शक्यते ।

मिस् हाङ्गकाङ्ग-क्रीडायाः स्पर्धायाः समये सा सर्वदा लघु-आहारं खादति स्म, सम्यक् आकृतिं सुनिश्चित्य सक्रियरूपेण व्यायामं च करोति स्म ।

प्रतियोगितायाः समये सा १० किलोग्रामं न्यूनीकृतवती इति कथ्यते ।

एतादृशी कृष्णवर्णीया हॉटी मिस् हाङ्गकाङ्गस्य उपविजेता निर्वाचिता अभवत्~

05. यः चॅम्पियनः 360 डिग्री अन्धबिन्दवः नास्ति इति सर्वान् विस्मययति

"सिटी यूनिवर्सिटी मिशेल रेस्" इति नाम्ना प्रसिद्धा नी लेलिन् प्राथमिकनिर्वाचनकाले अत्यन्तं लोकप्रियः आसीत् तस्मिन् समये सा सरलं श्वेतवर्णीयं शीर्षं जीन्सं च धारयति स्म, यत् ताजगीं जनयति स्म ।

अडिशनस्य समये हाङ्गकाङ्ग-माध्यमानां फोटो-शूटिंग्-अन्तर्गतं अपि एलिन्-महोदयस्य सुन्दरं रूपम् अद्यापि विशिष्टम् आसीत् ।

१६७.५से.मी.उच्चाकृतिः सह मिलित्वा जनानां कृते तस्याः विषये ध्यानं न दातुं कठिनम् अस्ति ।

अन्तिमपक्षे प्रवेशं कृत्वा तस्याः प्रत्येकं उपस्थितिः निर्दोषः आसीत्, सा च आकृतिरूपेण, रूपस्य च दृष्ट्या प्रथमपदे सर्वदा एव अस्ति ।

नी लेलिन् हाङ्गकाङ्ग-नगरस्य सिटी-विश्वविद्यालयात् स्नातकपदवीं प्राप्तवती, बाल्यकालात् एव पियानो, स्केटिङ्ग्, बैले-क्रीडा च अध्ययनं कृतवती अन्तिम-क्रीडायां तस्याः प्रतिभा-प्रदर्शने अपि तस्याः नृत्यक्षमता दर्शिता ।

वस्तुतः सा मिस् हाङ्गकाङ्ग्-इत्यत्र सम्मिलितुं पूर्वं मनोरञ्जन-उद्योगे एव संलग्नः आसीत् सा बालिकासमूहस्य moriigirls इत्यस्य सदस्या आसीत्, तथा च सा टीवीबी-संस्थायाः xiaohua district mingmiao इत्यनेन सह स्विमसूट्-फोटोशूट् प्रारब्धवती, समुद्रतटे सेक्सी स्विमसूट्-चित्रं गृहीतवती

तस्याः विज्ञापनशूटिंग्-विषये अपि अनुभवः अस्ति, तस्याः अभिनये च सदैव रुचिः आसीत्, मिस् हाङ्गकाङ्ग-पुरस्कारेण पुरस्कृत्य सा प्रत्यक्षतया अवदत् यत् सा चार्मेन् शेह-गाओ-हेनिङ्ग्-इत्यनेन सह सहकार्यं कर्तुम् इच्छति, तथा च सा शक्तिशालिनी अभिनेत्री भूत्वा अस्मिन् वर्षे विकासं कर्तुम् इच्छति इति मुख्यभूमिः ।

अस्मिन् वर्षे निर्वाचनकाले नि लेलिन् इत्यस्य प्रदर्शनं निर्दोषम् आसीत् ।

अडिशन-पदे निजीसर्वरः अस्ति वा;

निर्वाचनकाले वा साधारणवस्त्राणि;

तत्र स्विमसूट् प्रदर्शनम् अपि आसीत्;

वेषं धारयन् समग्रः व्यक्तिः सुरुचिपूर्णः भव्यः च दृश्यते;

चेओङ्गसाम् इत्यत्र परिवर्तनेन यौन-आकर्षणं आकर्षणं च भवति;

संक्षेपेण तस्याः शैली परिवर्तनशीलः, तस्याः मुखस्य विशेषताः अपि भव्यशैल्याः सन्ति, तस्याः प्रत्येकं दृश्यमानं जनान् प्रकाशयितुं क्षमता अस्ति ।

एतादृशी सौन्दर्यं अन्तिमं मिस् हाङ्गकाङ्ग-उपाधिं प्राप्तुं अर्हति ।

सम्भवतः विगतत्रिषु वर्षेषु मिस् हाङ्गकाङ्ग-विजेतृषु सा अपि न्यूनतमा विवादास्पदः अस्ति ।

अन्तिमपक्षे गतवर्षस्य शीर्षत्रयः मिस् हाङ्गकाङ्गप्रतियोगिनः अपि उपस्थिताः पूर्वविजेता झुआङ्ग जिक्सुआन् महता बलेन "प्रसिद्धः क्यूई जनान् पोषयति" इति प्रदर्शनं कृतवान्, मेजबानरूपेण च अतीव उत्तमस्थितौ आसीत्

अपि च, तया स्वकीया शैली अपि विकसिता, तस्याः भविष्यविकासस्य विषये अहं आशावादी अस्मि ।

समग्रतया २०२४ तमे वर्षे हाङ्गकाङ्ग-भगिनीनां समग्रगुणवत्ता अत्यन्तं उत्तमः अस्ति, तस्य च सम्यक् अन्तः इति वक्तुं शक्यते ।

हाङ्गकाङ्ग-भगिनीनां सौन्दर्यस्तरस्य समग्रसुधारस्य अतिरिक्तं अस्मिन् वर्षे सौन्दर्यस्य व्यक्तिगतलक्षणस्य दृष्ट्या अपि स्वकीयाः लक्षणानि सन्ति

स्वास्थ्यं, प्रकृतिः, वातावरणं च सम्पूर्णे निर्वाचनकाले प्रमुखशब्दाः अभवन् ये हाङ्गकाङ्ग-भगिन्यः विगत-कतिपय-वर्षेभ्यः आशावादीः आसन्, तेषां आत्मविश्वासः अस्ति यत् तेषां कृते प्रतीक्षां कर्तुं शक्यते |.