समाचारं

इमोजीमध्ये कम्पमानोष्ठं बालकं स्मर्यते वा? तस्य भ्राता अस्ति ?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकः - लघुवृक्षः मूलं गृह्णाति

अहं मन्ये सर्वे अस्य भावचिह्नस्य परिचिताः सन्ति~

कम्पमानस्य अधोष्ठस्य अस्य इमोजी इत्यस्य स्रोतः वस्तुतः एषः एव शिशुः⬇️ अस्ति

कारणं यत् ब्लोगरः @是thisyi इत्यनेन एकस्य बालस्य रोदनं, क्षीरं पिबितुं न शक्नोति इति कारणेन तस्य क्रोधः च इति विडियो स्थापितः।

नेटिजनाः क्रमेण विनोदं कृतवन्तः यत् बालकः एतावत् चिन्तितः आसीत् यत् तस्य अधोष्ठः कम्पितः आसीत् ।

अतः कश्चन स्पन्दमानं अधोष्ठं एनिमेटेड् चित्रं कृतवान्, तत् च शास्त्रीयं भावचिह्नं जातम् ।

अस्य मेमस्य नायकः इदानीं एतावत् विशालः अभवत्!

प्रायः चतुर्वर्षीयः सः अद्यापि रोदिति, मुखं कम्पयति च⬇️

न केवलं तस्य अनुजः अपि अस्ति यस्य कम्पनस्य कौशलं ⬇️ समानम् अस्ति

(स्पन्दनं अनुभवितुं अपि हस्तं प्रसारयन्तु)

शिशुस्य नाम चेन् यी इति, डण्डन् इति उपनाम ।

तस्य माता तस्य वृद्धिं अभिलेखयितुम् रोचते, अतः सा प्रायः तस्य भिडियो सामाजिकमञ्चेषु प्रकाशयति ।

(२० तः अधुना यावत् चतुर्वर्षेषु अस्मिन् खाते ९८० भिडियाः प्रकाशिताः।

गोल-मटोल-रूपेण बहवः नेटिजनाः "मेघे शिशवः पालितुं" आरभन्ते ।

एतत् आकृतिं दृष्ट्वा भवन्तः ज्ञातुं शक्नुवन्ति यत् चेन् यी इत्यस्य एकः बृहत्तमः शौकः "भोजनम्" अस्ति ।

यदा मम दन्ताः अद्यापि न आसन् तदा अहं गोमांसस्य जर्की⬇️ चर्वन् आसीत्

मम प्रियं पेयं वाहाहा एडी कैल्शियम दुग्ध⬇️ अस्ति

सार्ध२ वर्षे सः स्वयमेव वहाहा-पङ्क्तिं चालयितुं शक्नोति...

मम माता मध्यरात्रौ किञ्चित् भोजनं पेयं च लुब्धं कृत्वा गृहीतवती⬇️

(दंशं गृहीत्वा हस्तौ मार्जयन्तु, विशेषतः "शुद्धतां प्रेम्णा")

समुद्री शर्करा खादतु मुखं पूर्णं⬇️

सः साक्षात् किमपि वक्तुं सर्वं हस्तं मुखं स्थापयति स्म, तत् उक्त्वा प्रमाणानां नाशार्थं स्वस्य लघुहस्तमपि आलिङ्गितवान् ।

फलतः बाल्ये सः ४ वर्षीयः इव दृश्यते स्म, परन्तु वस्तुतः सः केवलं सार्ध १ वर्षाणि एव आसीत् ।

अवश्यं भोजनं विहाय चेन् यी अधिकांशकालं उत्तमः भावनात्मकरूपेण स्थिरः च शिशुः भवति ।

पिता बाहुयुग्मे महजोङ्गं क्रीडति स्म, सः च उपद्रवं कर्तुं हस्तं न प्रसारयन् सम्यक् प्रेक्षते स्म ।

अहं सहसा मातुः स्वरेण स्तब्धः अभवम्, अहं केवलं भयेन कम्पितवान् ।

सः विषमम् तथापि विनयशीलं स्मितं अपि दर्शितवान् ।

व्याधिग्रस्तोऽपि ज्वरयुक्तोऽपि क्रोधं विना जलं पिबति स्म ।

मम माता प्रसवपूर्वपरीक्षायै चिकित्सालयं गता यद्यपि सा तया सह गन्तुम् इच्छति स्म ।

परन्तु अहं जानामि स्म यत् मम माता व्यापारं कर्तुं गच्छति, अतः अहं गृहे एव स्थित्वा मम मातुः पुनरागमनं प्रतीक्षमाणः आसम्।

अवश्यं, यदा कदा अहं स्पन्दनविधिं चालू करोमि यतोहि अहं पर्याप्तरूपेण सुन्दरः नास्मि⬇️

(यद्यपि, लघु डण्डुन, भवतः परिधानं खलु किञ्चित् स्निग्धम् अस्ति...)

पश्चात् एतानि लघु चर्मजूतानि धारयामि।

अन्येभ्यः बालकेभ्यः अपि मया दर्शयितव्यम्।

चेन् यी इत्यस्य मातापितरौ तं बहु प्रेम्णा पश्यन्ति ।

बालकं स्वयमेव वस्तूनि क्रेतुं प्रशिक्षयति इव,

वस्तुतः द्वौ जनाः गुप्तरूपेण चेन् यी इत्यस्य अनुसरणं कृत्वा तस्य प्रत्येकं चालनं पश्यन्ति स्म ।

द्वितीयं प्रसवं कृत्वा ततः ।

पर्याप्तं प्रेम्णः दत्त्वा भवन्तः तं कथं भागं कर्तव्यम् इति अपि शिक्षयन्ति।

अतः चेन् यी अस्मिन् सुखी सरलकुटुम्बे वर्धितः, मातापितृभिः दत्ता शिक्षा च तं विवेकशीलं बालकं कृतवती ।

अवश्यं कदाचित् अहम् अपि मम बालकान् "प्रैंक" करोमि।

चेन् यी नग्नः पादस्नाने पतितः, ते च तत्क्षणमेव स्वस्य मोबाईलफोनं बहिः कृत्वा एकं विडियो⬇️ गृहीतवन्तः

डनः - मनुष्याणां आनन्दः दुःखं च समानं न भवति...

मया चिन्तितम् यत् बालकः मटनस्य गन्धेन भ्रमितः अस्ति, अतः अहं तस्य मत्तभोजनस्य फोटो गृहीतवान्।

अप्रत्याशितरूपेण अहं कालः पाकं कुर्वन् मद्यं योजयितुं विस्मृतवान्, अतः बालकस्य केशच्छेदनं⬇️ दत्तवान्

इदं वस्तुतः कार्यक्रमप्रभावैः पूर्णं परिवारम् अस्ति ।

वस्तुतः चेन् यी इत्यस्य जन्म तेषां परिवारस्य दुर्घटना आसीत् ।

तस्य मातुः अप्रत्याशितगर्भः अभवत् यदा सः जातः तदा कुटुम्बस्य गृहं वा वाहनं वा नासीत्, अतः परिवारः लघुभाडागृहे निवसति स्म ।

चेन् यी इत्यस्य पितुः कार्यं कर्तुं बहिः गन्तव्यं भवति, तस्य माता अपि चेन् यी इत्यस्य गृहे एकान्ते परिचर्यायां भयम् अनुभवति ।

अतः पश्चात् मम माता अवदत् - डण्डुनः तस्याः पार्श्वे युद्धं कुर्वन् एकः सहचरः आसीत् ।

इदं किरायागृहपृष्ठभूमिः अयं च लघुपीतवर्णीयः खिलौनाकारः बालस्य चेन् यी इत्यस्य जन्मवृद्धेः साक्षी अभवत् ।

पश्चात् स्वमाध्यमकारणात् क्रमेण मम आयः वर्धितः ।

२२ वर्षाणां संयुक्तप्रयत्नस्य अनन्तरं अन्ततः दम्पत्योः स्वकीयं गृहं जातम् ।

स्थगितविवाहस्य कृते पूरितः, २.

लघुः बालकः चेन् यी वलयम् ⬇️ प्रस्तुतुं मञ्चे गन्तुं न बिभेति स्म

वस्तुतः सर्वे जानन्ति यत् सामाजिकमाध्यमेषु यत् दर्शितं तत् सर्वदा सद्पक्षः एव भवति।

नेटिजनाः "मेघे शिशून् पालयन्ति", डण्डन्-माता च वास्तवतः स्वशिशुं पालयति ।

अतः सा दुःखी कठिनं च अनुभविष्यति, बालेन सह क्रोधं त्यक्त्वा अपि अपराधबोधं अनुभविष्यति ।

परन्तु माता अपि प्रथमवारं माता अस्ति, तस्याः बालकस्य स्वस्थः सुखी च भवितुं पूर्वमेव साधु ।

२३ वर्षस्य आरम्भे मम अनुजः चेन् झुओ इत्यस्य जन्म अभवत् ।

तस्य मातुः अपि तस्य प्रसवस्य कष्टं जातम्, सा च नरकद्वारात् उद्धारिता अभवत् ।

शल्यक्रियाकक्षस्य बहिः पिता पुत्रौ अश्रुपातं कृतवन्तौ ⬇️

दिष्ट्या माता बालकः च सुरक्षितौ स्तः, त्रयाणां सुखी परिवारः चतुर्थपरिवारस्य सदस्यस्य स्वागतं करोति ।

मया चिन्तितम् यत् सर्वं सुदिशि गच्छति, परन्तु मम नवजातभ्राता नवजातस्य निमोनिया, नवजातस्य श्वसनविफलतायाः च पीडितः भविष्यति इति अहं न अपेक्षितवान्

नववर्षस्य पूर्वसंध्यायां अहं तया सह चिकित्सालये स्थितवान्, परिणामं प्रतीक्षमाणः आसम्।

पिता वार्डस्य बहिः तत्क्षणिकनूडल्स् खादति स्म।

केवलं द्विवर्षीयः चेन् यी स्वस्य अनुजस्य कृते दुग्धचूर्णं वितरितुं एकं शीशकं गृह्णीयात्⬇️

यदा तस्य माता गृहे नास्ति तदा सः, यः अतीव वार्तालापं कर्तुं कुशलः नास्ति, सः अपि स्वमातुः, अनुजस्य च परिचर्यायै वीडियो-कॉलं करोति ।

कतिपयान् मासान् यावत् औषधं अन्वेष्य अन्यचिकित्सालये स्थानान्तरणं कृत्वा चिकित्सालये निहितः अभवत् ।

अनुजः चेन् झुओ अन्ततः कठिनतमपरीक्षां उत्तीर्णं कृत्वा मातापित्रा गृहं नीतः ।

अधुना उभौ भ्रातरौ स्वस्थौ वर्धमानौ स्तः!

प्रायः चतुर्वर्षीयः चेन् यी बालवाड़ीवयो प्राप्तवान् अस्ति ।

तस्य माता अपि तस्य कृते एतत् महत्त्वपूर्णं क्षणं अभिलेखयितुम् आरब्धा ।

विद्यालयं गमनात् पूर्वं सः प्रतिज्ञां कृतवान् यत् "विद्यालयं गन्तुं मम बहु रोचते!"

विद्यालयदिने अहं बालवाड़ीं गच्छामि इति श्रुत्वा अविश्वासेन नेत्राणि विस्तारितानि⬇️

बालवाड़ीयां प्रथमः दिवसः अपि सुचारुः नासीत् ।

अहं सीधा अधः⬇️ पतितः

परन्तु भवता भोजनस्य चिन्ता न कर्तव्या ।

अन्ये बालकाः अद्यापि न खादितवन्तः, परन्तु चेन् यी इत्यनेन पूर्वमेव एकं कटोरा समाप्तम् अस्ति।

अहं केवलं द्वौ दिवसौ पूर्वं प्रशंसितः अभवम् यत् अहं न रोदिमि विद्यालयं समाप्तवान्।

तृतीयदिने रोमाञ्चस्य व्यतीतस्य अनन्तरं किमपि घटितं यत् प्रत्येकं बालकं अनुभविष्यति स्म - विद्यालयं गन्तुं न इच्छति स्म।

सोपानं उपविश्य बहिः गन्तुं न इच्छन्।

अयं दुःखदः लघुः आकृतिः...

विद्यालयं गमनम् विद्यालयं न गन्तुं च सर्वथा भिन्नौ मनोदशौ स्तः!

मम अनुजः चेन् झुओ अपि स्वस्थः वर्धमानः अस्ति।

भ्रातरौ समानरूपेण दृश्यन्ते अतः तेषां शक्तिशालिनः जीनानां शोचः कर्तव्यः अस्ति ।

(xiaojingdouer तथा xiaodouer इत्येतयोः मध्ये अन्तरम्)

भ्रातुः इव सः बाल्यकालात् एव एकः प्रियः लघुः गोल-मटोलः बालकः अस्ति ।

चेन् यी अपि स्वस्य अनुजं चिडयितुं सर्वदा रोचते ।

स्नानकाले भ्रातुः पादयोः उपयोगेन दूरभाषस्य अभिनयं कुर्वन्तु⬇️

केवलं भवतः मम्मया दूरभाषेण सह सेल्फी गृह्यताम्।

मया अपि मम अनुजस्य मगशॉट्-समूहः गृहीतः।

मम्मा - मम दूरभाषं चालू कृत्वा एव आकाशः पतितः...

बालवाड़ीं गच्छामि तदापि भ्रात्रा⬇️ सह क्रीडाकारस्य कृते युद्धं कर्तव्यम् अस्ति

यद्यपि बालकाः कोलाहलपूर्णाः सन्ति तथापि प्रतिदिनं बहु विनोदः अपि भवति ।

आशासे भविष्ये द्वौ बालकौ वर्धयिष्यतः~

अन्तिमवाक्यम्

किं सर्वाणि मातुलाः “मेघे शिशून् पालयन्ति” ?

मिलित्वा तस्य विषये चर्चां कुर्मः!