2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२३ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् गुआङ्गडोङ्ग-प्रान्तस्य लिआन्जियाङ्ग-नगरस्य हेलियाओ-नगरस्य प्राचार्यः एकस्य छात्रस्य कण्ठं मर्दितवान् यतः सः रक्तवर्णीयं दुपट्टं धारयितुं विस्मृतवान् मुख्याध्यापकः अग्रे गत्वा तं दूरं कृतवान् , प्रधानाध्यापकः च तं अनुधावति, ताडयति च। २५ सितम्बर् दिनाङ्के लिआन्जियाङ्ग-नगरपालिकाशिक्षाब्यूरो-संस्थायाः एकः कर्मचारी अवदत् यत् तेषां कृते छात्रस्य मातापितृभ्यः शिकायतां प्राप्ता अस्ति तथा च प्रासंगिकविभागाः अन्वेषणे हस्तक्षेपं कृतवन्तः इति।
अनेकचित्रेषु दृश्यते यत् छात्रस्य कण्ठे स्पष्टाः रक्ताः दागाः सन्ति, केचन भग्नत्वक् च सन्ति । छात्राणां मातापितरः अवदन्- "लिआन्जियाङ्ग-नगरस्य हेलियाओ-नगरस्य ज़ुयोङ्ग-प्राथमिकविद्यालयस्य प्राचार्यः स्वपुत्रस्य कण्ठं एवं मर्दितवान् यतः सः राष्ट्रध्वजं उत्थापयन् रक्त-दुपट्टं धारयितुं विस्मरति स्म । सः प्रायः मृतः । एतादृशं कथं सहेम ।" शैक्षिकव्यवहारः?"
चित्र/अन्तर्जाल चित्र
जिलिन् रेडियो एण्ड् टेलिविजन स्टेशनस्य जिक्सियाङ्ग न्यूज् इति प्रतिवेदनानुसारं मातापिता एकस्मिन् साक्षात्कारे अवदत् यत् प्राचार्यः स्वपुत्रस्य कण्ठं हस्तेन चुटकी मारितवान् तदा बालकः मूर्च्छितः अभवत्, यस्य बालकस्य उपरि महत् प्रभावः अभवत्। "एतादृशं एकवारं द्वौ वा न भवति। अहं पूर्वं बहवः छात्रान् ताडितवान् अस्मि तथा च एतत् सर्वं व्यक्तिगतलाभाय एव आसीत्।"
२५ सितम्बर् दिनाङ्के इकोनॉमिक व्यू लाइव् इत्यस्य संवाददातारः लिआन्जियाङ्ग-नगरस्य हेलियाओ-नगरस्य ज़ुयोङ्ग् प्राथमिकविद्यालये बहुवारं सम्पर्कं कृतवन्तः, परन्तु कोऽपि दूरभाषस्य उत्तरं न दत्तवान् ।
तदनन्तरं संवाददाता लिआन्जियाङ्ग नगरीयशिक्षाब्यूरो इत्यनेन सह सम्पर्कं कृतवान् । छात्रस्य मातापितृभ्यः खलु शिकायतां प्राप्तवती इति कर्मचारिणः अवदन्, सम्बन्धितविभागानाम् कर्मचारिणः च अन्वेषणे हस्तक्षेपं कृतवन्तः। "मया श्रुतं यत् प्राचार्यः निलम्बितः अस्ति, परन्तु अहं निश्चितः नास्मि। विशिष्टा स्थितिः अधिकं सत्याप्यते, परिणामाः च एतावता शीघ्रमेव न बहिः आगमिष्यन्ति।"
आर्थिक टीवी लाइव रिपोर्टर जू रुई व्यापक जिक्सियांग समाचार