समाचारं

डोङ्गशेन् लॉ फर्म इत्यस्य आमन्त्रणं शान्क्सी बेइडा कार्बन-आधारितेन थिन फिल्म इलेक्ट्रॉनिक्स रिसर्च इन्स्टिट्यूट् इत्यनेन नूतनस्य निगमकानूनस्य विषये आन्तरिकप्रशिक्षणं कर्तुं कृतम् आसीत्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंग-डोङ्गशेन्-कानून-संस्थायाः अभ्यासशीलः वकिलः गुओ मेइमेइ इत्ययं "नवस्य मुख्यविषयाणि" इति विषये व्याख्यानानि दातुं शान्क्सी बेइडा कार्बन-आधारित-पतली-चलच्चित्र-इलेक्ट्रॉनिक्स-अनुसन्धान-संस्थायाः (अतः संस्थानम् इति उच्यते) व्याख्यातारूपेण सेवां कर्तुं आमन्त्रितः कम्पनी कानून"। अस्मिन् प्रशिक्षणे संस्थायाः केचन वैज्ञानिकसंशोधकाः व्यापारप्रबन्धकाः च भागं गृहीतवन्तः ।
गुओ लु इत्यनेन पेड्-इन-पञ्जीकृत-पूञ्जी-व्यवस्थायाः तर्कसंगत-प्रतिफलनस्य व्याख्या कृता, निगम-शासनस्य सुधारः, ज्ञातुं अधिकारस्य अनुप्रयोगस्य विस्तारः, इक्विटी-हस्तांतरण-नियमाः, लघु-शेयरधारकाणां अधिकारानां हितानाञ्च रक्षणं वर्धयितुं समायोजनानि च राज्येन निर्गतदस्तावेजैः सह उद्यमानाम् परिवर्तनं उन्नयनं च करणीयम्, आधुनिकनिगमशासनस्य अवधारणानां सिद्धान्तानां च अनुकूलनं करणीयम्, स्वशासनस्तरस्य सुधारः च भवितुमर्हति
तदतिरिक्तं पाठ्यक्रमे कम्पनीयाः विषयपरिवर्तनव्यवस्थायाः उन्नयनस्य अनुभवस्य विचाराणां च चर्चा अभवत् । आदानप्रदानस्य चर्चायाश्च समये गुओ लु इत्यनेन सिद्धान्तस्य व्यावहारिकप्रकरणानाञ्च संयोजनेन कम्पनीयाः परिवर्तनस्य उन्नयनप्रक्रियायाः च सुधारं सुधारं च प्रवर्धयितुं संस्थायाः कृते केचन व्यवहार्यसुधारकोणाः सुझावाः च अग्रे स्थापिताः
एतेन पाठ्यक्रमेण न केवलं निगमकानूनस्य नवीनतमविकासानां विषये संस्थायाः अवगमनं गभीरा अभवत्, अपितु संस्थायाः तस्य सहकारीउद्यमानां च मानकीकरणस्य वैधानिकीकरणस्य च प्रवर्धनाय ठोसः आधारः अपि स्थापितः
प्रतिवेदन/प्रतिक्रिया