समाचारं

ओलम्पिकविजेता डेङ्ग लिन्लिन् प्रोत्साहनभाषणं दत्तवान्! ५ तमे अनहुई-प्रान्तस्य श्रमिकक्रीडायां ६,००० तः अधिकाः क्रीडकाः भागं गृहीतवन्तः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन न्यूज "भवतः भाग्यस्य तुलनां अन्यैः सह मा कुरुत, केवलं स्वस्य दृढतायाः तुलनां अन्यैः सह कुरुत।" क्रीडाः तथा च राष्ट्रियमे १ दिनाङ्के श्रमपदकस्य विजेतारः आसन् डेङ्ग लिन्लिन्, अनहुई सामान्यविश्वविद्यालयस्य शारीरिकशिक्षाविद्यालये अध्यापिका, सहभागिनां क्रीडकान् स्वस्य आदर्शवाक्येन प्रेरितवती, तान् प्रोत्साहयति यत् "एतत् क्रीडां प्रारम्भबिन्दुरूपेण गृह्णन्तु, साहसं कुर्वन्तु युद्धं कुर्वन्ति, आव्हानं च कुर्वन्ति, कदापि न परित्यजन्तु न त्यजन्तु, स्वप्नानां अनुसरणस्य मार्गे वीरतया अग्रे गच्छन्तु” इति ।

२४ सितम्बर् दिनाङ्के सायं कालस्य अनहुई प्रान्तस्य ५ तमे श्रमिकक्रीडायाः उद्घाटनसमारोहः, नवचीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति प्रान्तीयव्यापारसङ्घस्य सांस्कृतिकप्रदर्शनं च अनहुईप्रान्तीयव्यायामशालायां सफलतया आयोजितम्। पञ्चमस्य अनहुई प्रान्तीयश्रमिकक्रीडायाः आयोजनसमितेः सदस्याः, प्रान्तीयसरकारीसंस्थानां उत्तरदायी सहचराः, श्रमिकसङ्घस्य विभिन्ननगरीयसङ्घस्य अध्यक्षाः, दलसमूहसचिवाः, विभिन्नप्रतिनिधिमण्डलानां प्रतिनिधिभिः, आदर्शकार्यकर्तृणां प्रतिनिधिभिः, शिल्पिनः औद्योगिककर्मचारिणः च, क्रीडायाः उद्घाटनसमारोहे कलात्मकप्रदर्शने च उपस्थिताः आसन्।

आयोजनस्थले रोमाञ्चकारी उत्सवस्य च संगीतस्य मध्ये अनहुई प्रान्तीयसञ्चार होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्यस्य कर्मचारिभिः निर्मितेन राष्ट्रियध्वजरक्षकदलेन वीरतापूर्वकं उज्ज्वलपञ्चतारकलालध्वजस्य रक्षणं कृतम् झु हेङ्ग्यिन्, एकः महान् शिल्पी, पान मियाओमियाओ, एकः राष्ट्रियः आदर्शकार्यकर्ता च सहितः षट् आदर्शश्रमिकाणां शिल्पिनां च प्रतिनिधिभिः चीनीयव्यापारसङ्घस्य ध्वजः, अनहुई-प्रान्तस्य पञ्चमस्य श्रमिकक्रीडायाः ध्वजः च अनुसृताः रेफरी-प्रतिनिधिमण्डलं २८ एथलीट्-प्रतिनिधिमण्डलं च क्रमेण आयोजनस्थले प्रविष्टवन्तः, येन कर्मचारिणां उच्च-भावना-शैली पूर्णतया प्रदर्शिता बीजिंग-लण्डन्-ओलम्पिक-क्रीडायाः जिम्नास्टिक-विजेता, राष्ट्रिय-मे-मासस्य श्रम-पदकस्य विजेता, अनहुई-सामान्य-विश्वविद्यालयस्य शारीरिक-शिक्षा-विद्यालये अध्यापिका च डेङ्ग-लिनलिन्-इत्यनेन सहभागिनां क्रीडकानां प्रोत्साहनं आशीर्वादं च दत्तम्

श्रमिकक्रीडायाः उद्घाटनसमारोहस्य अनन्तरं चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति प्रान्तस्य श्रमिकसङ्घैः भावपूर्णं प्रदर्शनं कृतम् इदं सांस्कृतिकं प्रदर्शनं "क्रीडायाः सौन्दर्यस्य प्रशंसा", "अन्हुई-तालस्य चातुर्यं गायनम्" "महिमामार्गस्य एकत्र निर्माणम्" इति त्रयः अध्यायाः विभक्ताः सन्ति क्रीडाक्रीडानां मूलविषयगीतं "उड्डयनशिल्पं" इति प्रदर्शनस्य आरम्भं कृतवान् रुबिकस्य घनप्रोप्स् धारयन्तः १०० युवानः स्वप्नदर्शनार्थं, अनुसरणार्थं, स्वप्नानां निर्माणार्थं च प्रयत्नाः, उत्साहं च प्रदर्शितवन्तः "क्रीडायाः सौन्दर्यस्य प्रशंसा" अस्माकं प्रान्तस्य कर्मचारिणां नूतनयुगशैलीं दर्शयितुं विविधमञ्चकलानां उपयोगं करोति ये धूपयुक्तेन, मुक्तेन, समावेशीभावेन च परिश्रमं कुर्वन्ति, उद्यमशीलाः, क्रीडासु नवीनतां च कुर्वन्ति। "अन्हुई युनस्य शिल्पकला गायनम्" इति अध्यायः अस्माकं प्रान्तस्य कर्मचारिणां आन्दोलनस्य पुनरुत्पादनार्थं ओपेरा इत्यादीनां कलारूपानाम् उपयोगं करोति ये कार्यं पीढीतः पीढीं यावत् प्रसारयन्ति, कलायां ध्यानं ददति, तथा च चातुर्येन नवीनतां उत्तराधिकारं प्राप्नुवन्ति, तथा च शिल्पकारभावनायाः प्रशंसा करोति यत् पुस्तिकातः पीढीं यावत् प्रचलति। तृतीये अध्याये "उभयपार्श्वे तण्डुलपुष्पसुगन्धः" "उड्डयनकाशः" इति कार्यक्रमौ दर्शयति यत् जियाङ्गहुआई-भूमिषु श्रमिकाः अनुसरणं कृत्वा नूतनयात्रायां नेतृत्वं यावत् गतवन्तः, परिश्रमेण स्वस्य मिशनस्य व्याख्यां कृत्वा, नूतनं मार्गं भङ्गयन्ति उच्चगुणवत्तायुक्तविकासस्य, नूतनयुगे च एकत्र कार्यं करणं तेजस्वीताम्।

अवगम्यते यत् अनहुई प्रान्तीयश्रमिकक्रीडाः प्रतिचतुर्वर्षेषु आयोजिताः भवन्ति, अस्य आतिथ्यं च अनहुईप्रान्तीयव्यापारसङ्घः, प्रान्तीयक्रीडाब्यूरो च कुर्वन्ति २८ नगरपालिका, प्रान्तीयः, प्रान्तीयः औद्योगिकव्यापारसङ्घः सन्ति प्रतियोगिताकार्यक्रमाः मुख्यतया पारम्परिकाः क्रीडाकार्यक्रमाः सन्ति ये अनहुईप्रान्ते कर्मचारिणां मध्ये व्यापकरूपेण क्रियन्ते तथा च तेषां व्यापकः जनमूलः भवति, तथैव उदयमानाः कार्यक्रमाः सन्ति ये कर्मचारिणां विशेषतः युवानां कर्मचारिणां आवश्यकतां पूरयन्ति

दवान न्यूज संवाददाता यू युआनकी संवाददाता ज़ोंग ज़ुएवेई जियांग युनफान

प्रतिवेदन/प्रतिक्रिया