समाचारं

एन्थ्रोपिक् अमेरिकी-डॉलर्-अर्ब-मूल्याङ्कनेन वित्तपोषणं कर्तुं विचारयति;

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस एआइ दैनिक समाचाराः २४ सितम्बर् दिनाङ्के अस्य एआइ दैनिकप्रभातसमाचारस्य मुख्यसामग्रीषु अन्तर्भवति: टेलिग्राम संस्थापकः सर्वकाराय अधिकानि आँकडानि प्रदास्यति;

आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप एन्थ्रोपिक् इत्ययं ४० अरब डॉलर मूल्याङ्कनं कृत्वा वित्तपोषणं कर्तुं विचारयति

आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप एन्थ्रोपिक् इत्यनेन निवेशकैः सह नूतनस्य वित्तपोषणस्य दौरस्य विषये वार्ता आरब्धा, यस्य मूल्यं ३० अरब डॉलरतः ४० अरब डॉलरपर्यन्तं भवितुम् अर्हति इति विद्यमानस्य निवेशकस्य मते यः ओपनएआई कार्यकारीभिः सह वार्तालापं कृतवान् एन्थ्रोपिक् स्वस्य क्लाउड् संभाषणात्मककृत्रिमबुद्धेः प्रवेशं विक्रीय राजस्वं जनयति ।

केचन iphone 16 pro उपयोक्तारः स्पर्शपर्दे विफलतां अनुभवन्ति

केचन iphone 16 pro उपयोक्तारः स्वस्य दूरभाषस्य स्पर्शपट्टिकाप्रतिसादः विफलः इति अवदन् । एतत् दूरभाषस्य मॉडल् कतिपयान् क्लिक्-स्वाइप्-इत्येतयोः अवहेलनां करोति इव दृश्यते, येन विविधाः अन्तरक्रियाः प्रभाविताः भवन्ति ।

मेटा स्वस्य चैट्बोट् इत्यस्य सेलिब्रिटी ऑडियो संस्करणं प्रारम्भं करिष्यति

समाचारानुसारं सूत्रेषु उक्तं यत् मेटा प्लेटफॉर्म्स् मेटा एआइ चैट्बोट् इत्यस्य श्रव्यसंस्करणं प्रारभ्यते, यस्मिन् प्रसिद्धानां स्वराणां उपयोगः भविष्यति।

टेलिग्राम संस्थापकः सर्वकाराय अधिकानि आँकडानि प्रदातुं

सोमवासरे (23 सितम्बर्) स्थानीयसमये टेलिग्रामस्य संस्थापकः मुख्यकार्यकारी च दुरोवः अवदत् यत् टेलिग्रामः वैधकानूनीआवश्यकतानां अनुरूपं उपयोक्तृणां आईपी-सङ्केतानि, मोबाईल-फोन-सङ्ख्यां च सर्वकाराय प्रदास्यति। दुरोवः सोमवासरे "टेलिग्राम" इत्यत्र प्रकाशितवान् यत् "टेलिग्राम" इत्यनेन अपराधिभिः मञ्चस्य दुरुपयोगः न भवतु इति स्वस्य सेवानियमेषु परिवर्तनं कृतम् अस्ति। दुरोवस्य मते कृत्रिमबुद्धि-संचालन-दलानां माध्यमेन टेलिग्राम-संस्थायाः अन्वेषण-परिणामेषु समस्याप्रद-सामग्री-गोपनं आरब्धम्, एतत् कदमः मञ्चस्य दुरुपयोगं निवारयितुं उपायेषु अन्यतमम् अस्ति

शाओमी इत्यस्य mi space wuhan इति कम्पनी पूंजी ९११ मिलियनं यावत् वर्धयति

tianyancha app दर्शयति यत् अद्यतने, mi space wuhan information technology co., ltd. औद्योगिकं व्यावसायिकं च परिवर्तनं कृतवान्, तस्य पंजीकृतराजधानी च 695 मिलियन युआन् तः 911 मिलियन युआन् यावत् वर्धिता अस्ति।

dingtalk व्यक्तिभ्यः ai उत्पादसङ्कुलं प्रदातुं 365 सदस्यान् प्रारभते

२३ सितम्बर् दिनाङ्के dingtalk इत्यनेन व्यक्तिगतप्रयोक्तृभ्यः ai उत्पादसङ्कुलं प्रदातुं “365 membership” इति आधिकारिकतया प्रारब्धम् । 10 तः अधिकाः क्षमताः ये व्यक्तिगतप्रयोक्तृषु सर्वाधिकं लोकप्रियाः सन्ति, यत्र dingtalk ai अन्वेषणं, व्यक्तिगत ai सहायकः, व्यक्तिगतप्रमाणीकरणं च सन्ति, सुपरव्यक्तिनां सृजनशीलतां वर्धयितुं “365 सदस्यतायां” संकुलिताः भविष्यन्ति अवगम्यते यत् उपयोक्तारः dingtalk v7.6.16 अथवा ततः अधिकेषु सदस्यतां प्राप्तुं शक्नुवन्ति वर्तमानसदस्यतामूल्यं 19 युआन्/मासः 169 युआन/वर्षं च अस्ति।

ओमडिया : iphone 15 pro max वर्षस्य प्रथमार्धे विश्वस्य सर्वाधिकविक्रयितस्मार्टफोनः भवति

मार्केट रिसर्च संस्थायाः ओम्डिया इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे iphone 15 pro max इति विश्वस्य बृहत्तमः स्मार्टफोन-शिपमेण्ट् अस्ति, यत्र कुल-शिपमेण्ट् २१.८ मिलियन यूनिट् यावत् अभवत् २०२३ तमे वर्षे iphone 14 pro max इत्यस्य सर्वाधिकं विक्रयणं कृत्वा iphone pro max इति श्रृङ्खला चॅम्पियनशिपं प्राप्तवती इति द्वितीयं वर्षम् अस्ति । एतावता iphone 15 इत्यस्य मानकसंस्करणं 15 pro max इत्यस्य पश्चात् द्वितीयस्थाने अस्ति, यत् 17.8 मिलियन यूनिट् यावत् अस्ति, iphone 15 pro इत्यस्य 16.9 मिलियन यूनिट् यावत् चतुर्थस्थाने अस्ति

"कार्ड्स् अगेन्स्ट् ह्यूमैनिटी" इति क्रीडायाः निर्माणकम्पनी मस्कस्य स्पेसएक्स् इत्यस्य उपरि अवैधभूमिकब्जायाः मुकदमान् करोति

कार्ड्स् अगेन्स्ट् ह्युमेनिटी इति पार्टीक्रीडायाः पृष्ठतः कम्पनी स्पेसएक्स् इत्यस्य विरुद्धं १५ मिलियन डॉलरस्य मुकदमा दाखिला इति कथ्यते, यत्र कम्पनीयाः एकस्य टेक्सास्-सम्पत्त्याः दुरुपयोगः, क्षतिः च कृतः इति आरोपः कृतः मुकदमे आरोपः अस्ति यत् स्पेसएक्स् इत्यनेन "कार्ड्स् अगेन्स्ट् ह्युमैनिटी" इति उत्पादनकम्पन्योः स्वामित्वं भूमिं निर्माणसामग्रीणां अन्येषां च मलिनानां संग्रहणस्थानरूपेण उपयुज्यते स्म । १५ मिलियन डॉलरं क्षतिपूर्तिं कर्तुं उपयुज्यते, यत्र कार्ड्स् अगेन्स्ट् ह्यूमैनिटी इत्यस्य निर्मातारः प्राकृतिकवनस्पतिक्षतिः इति वदन्ति। स्पेसएक्स् इत्यनेन टिप्पण्यार्थं कृतस्य अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।

जर्मनीदेशः विश्वस्य प्रथमं चल-क्वाण्टम्-सङ्गणकं प्रारम्भं कर्तुं योजनां करोति

अमेरिकन फन् इन्जिनियरिंग् वेबसाइट् इत्यस्य हाले प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मन साइबरसिक्योरिटी इनोवेशन एजेन्सी इत्यनेन २०२७ तमे वर्षे विश्वस्य प्रथमं मोबाईल् क्वाण्टम् कम्प्यूटर् संयुक्तरूपेण प्रारम्भं कर्तुं चतुर्भिः कम्पनीभिः सह अनुबन्धः कृतः अस्ति शोधकर्तारः अवदन् यत् पोर्टेबल-प्रौद्योगिकीरूपेण प्रस्तावितं यन्त्रं तादृशेषु वातावरणेषु शक्तिशालिनः कम्प्यूटिंग्-क्षमताम् प्राप्तुं शक्नोति यत्र शास्त्रीय-क्वाण्टम्-सङ्गणकाः "स्वस्नायुः फ्लेक्स्" कर्तुं न शक्नुवन्ति एतत् न केवलं राष्ट्ररक्षां, जालसुरक्षां च सुदृढां करिष्यति, अपितु वैज्ञानिकसंशोधनं, आपूर्तिशृङ्खलाप्रबन्धनं, वित्तम् इत्यादिषु क्षेत्रेषु अपि सहायतां करिष्यति।

(वित्तीय एसोसिएटेड प्रेस) २.
प्रतिवेदन/प्रतिक्रिया