नूतनानां कृते पुरातनकारानाम् व्यापार-विक्रयणं नगरे ६ अरब युआन्-रूप्यकाणां विक्रयं कृतवान्, यत्र रेफ्रिजरेटर्, वाशिंग मशीन् च सहितं अष्टवर्गाणां गृहोपकरणानाम् विक्रयः ५८०,००० यूनिट्-अधिकः अभवत्, यत्र विक्रयः प्रायः ३.७ अरब युआन् यावत् अभवत्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य प्रातः (२५ तमे) राष्ट्रियविकाससुधारआयोगस्य “द्वौ नवीनौ” नीतिश्रृङ्खलायाः तृतीये पत्रकारसम्मेलने बीजिंगनगरविकाससुधारआयोगस्य उपनिदेशकः लाई क्षियान्युः “पुराण- for-new” उपभोक्तृवस्तूनि । तेषु नागरिकाः यस्य मूल्यपक्षस्य विषये चिन्तिताः सन्ति तस्य विषये अयं नगरः प्रथमं मालस्य मूल्यानां च सूचनां ददाति, ततः गतमासद्वये मूल्यं विक्रयति इति पद्धतिं स्वीकुर्वति, प्लवमानं च उपरितनं सीमा "प्रथमं मूल्यवृद्धिः पश्चात् अनुदानं च" निवारयितुं नीतेः प्रभावं प्रतिपूर्तिं कर्तुं च सेट् भवति ।
कारविक्रयणं चालयन्तु
प्रायः ६ अर्ब युआन्
२६ अगस्तदिनाङ्के बीजिंग-नगरेण "द्वयोः नूतनयोः" नीतयोः समर्थनं सुदृढं कर्तुं नगरपालिकायाः कार्यान्वयनयोजना जारीकृता, तस्मिन् एव दिने व्यक्तिगतयात्रीकारानाम् परित्यागः, प्रतिस्थापनं च, पुरातनगृहसाधनानाम् व्यापारः च युगपत् आरब्धम् २३ सितम्बर् दिनाङ्कपर्यन्तं रेफ्रिजरेटर्, वाशिंग मशीन इत्यादीनां ८ श्रेणीनां गृहोपकरणानाम् विक्रयः ५८०,००० यूनिट् अधिकः अभवत्, येन प्रायः ३.७ अरब युआन् विक्रयः अभवत् तदतिरिक्तं २३,००० कारस्क्रैपेज नवीकरणस्य प्रतिस्थापननवीकरणस्य च आवेदनानि स्वीकृतानि, येन कारविक्रयः प्रायः ६ अरब युआन् यावत् अभवत् । उपभोक्तृवस्तूनाम् व्यापारनीत्या चालितेन बीजिंगनगरे गृहोपकरणानाम्, श्रव्यदृश्यसाधनानाञ्च खुदराविक्रयः जनवरीतः जूनपर्यन्तं वर्षे वर्षे १.४% तः जनवरीतः अगस्तपर्यन्तं वर्षे वर्षे ८.९% यावत् वर्धितः
यथा यथा कार्यस्य प्रचारः क्रियते तथा तथा बीजिंग-नगरेण प्रायः शतं उद्योगसङ्घं, मञ्चकम्पनयः, उत्पादनविक्रयकम्पनयः च संगठिताः येन उच्चविपण्यप्रधानं प्रतिस्थापनस्य उच्चमागधायुक्तानां उत्पादानाम् अभिज्ञानार्थं शोधं चर्चां च कुर्वन्ति विद्यालयस्य ऋतुकाले बीजिंग-महाविद्यालयस्य छात्रेषु उच्च-केन्द्रित-क्रयण-माङ्गस्य लक्षणं दृष्ट्वा वयं सङ्गणकानां अन्येषां च गृह-उपकरणानाम् अनुदान-वर्गाणां समुचित-वर्धनार्थं व्यापारिभिः सह समन्वयं कृतवन्तः |. नागरिकाः येषां व्यक्तिगतकारानाम् प्रतिस्थापनं अद्यतनीकरणं च दृष्ट्वा नूतनानां ऊर्जावाहनानां प्रतिस्थापनस्य अद्यतनीकरणस्य च समर्थनं समर्थनस्य व्याप्तेः अन्तः समाविष्टं भविष्यति यतः नीतेः कार्यान्वयनात् २०.७% वृद्धिः अभवत् नवीन ऊर्जावाहनानां विक्रयः।
अधिकं “वास्तविकधनम्” भवतु ।
उपभोक्तृभ्यः प्रत्यक्षम्
नागरिकानां क्रयणस्य सुविधासुधारस्य दृष्ट्या, नगरेण "जिंगटङ्ग" एप्लेट् इत्यत्र उपभोक्तृवस्तूनाम् व्यापारक्षेत्रं स्थापितं, यत् नागरिकेभ्यः परिचितं सुविधाजनकं सेवामञ्चं भवति, यत् प्रमाणीकरणपद्धतिं सरलीकर्तुं नागरिकानां परिचालनस्य सुविधां च कर्तुं शक्नोति इदं बीजिंग 12345 सार्वजनिकलेखस्य माध्यमेन नीतिव्याख्यानानि अपि प्रकाशयति यत् सामान्यतया नागरिकैः प्रयुक्तं भवति यत् कथं प्रासंगिकं प्रचारात्मकं विडियो एनीमेशनं च उत्पाद्यते, तथा च नीतेः प्रचारार्थं बसयानानां, मेट्रोयानानां, अन्येषां माध्यमानां च उपयोगः भवति येन नीतिः प्राप्तुं शक्नोति अधिकाः नागरिकाः। "वयं वाणिज्य-विपण्य-निरीक्षण-विभागैः सह अपि कार्यं करिष्यामः यत् पर्यवेक्षणस्य निरीक्षणस्य च व्याप्तेः अधिकं विस्तारं करिष्यामः, तथा च प्रभावीरूपेण अधिकान् नागरिकान् 'वास्तविकधनस्य' नीत्या लाभं प्राप्नुमः।"
"सम्प्रति अस्माकं देशे ३ अर्बाधिकाः प्रमुखाः गृहउपकरणाः, ३० कोटिभ्यः अधिकाः काराः च सन्ति, अतः राष्ट्रियविकाससुधारआयोगस्य संसाधनसंरक्षणपर्यावरणसंरक्षणविभागस्य उपनिदेशकः वेन हुआ इत्ययं विशालः सम्भावना अस्ति , इत्यनेन पत्रकारसम्मेलने अपि परिचयः कृतः यत् प्रासंगिकविभागाः प्रत्येकस्य क्षेत्रस्य स्थायीजनसंख्या, क्षेत्रीयजीडीपी, कार-गृह-उपकरण-स्वामित्वं इत्यादीनां कारकानाम् अवलोकनेन 150 अरब युआन-रूप्यकाणां सुपर-दीर्घकालीन-विशेषसरकारी-बाण्ड्-निधिः स्थानीयेभ्यः आवंटितः भविष्यति सरकाराः स्थानीयस्थित्यानुसारं नवीनानाम् उपभोक्तृवस्तूनाम् व्यापारस्य कार्यान्वयनस्य समर्थनं कर्तुं तस्मिन् एव काले प्रमुखक्षेत्रेषु अनुदानस्य मानकानि महत्त्वपूर्णतया वर्धयिष्यन्ति येन अधिकं " वास्तविकं धनं” प्रत्यक्षतया उपभोक्तृभ्यः गन्तुं शक्यते।
कार व्यापार-इन
राष्ट्रियऋणकोषव्ययः प्रायः ११ अर्बं भवति
मोटरवाहनक्षेत्रे स्क्रैपिंग-नवीनीकरण-सहायता-निधिनां समीक्षा-निर्गमनं च त्वरितम् अस्ति अरब युआन। २५ सितम्बर् दिनाङ्के ०:०० वादनपर्यन्तं राष्ट्रियवाहनव्यापार-सूचना-मञ्चे वाहन-स्क्रैपेज-नवीकरण-अनुदानार्थं ११.३ मिलियन-अधिक-अनुप्रयोगाः प्राप्ताः, तथा च मञ्चे पञ्जीकृत-उपयोक्तृणां संख्या १६.८ लक्ष-अधिका अस्ति तीव्रवृद्धिप्रवृत्तिं निर्वाहितवान् ।
व्यापार-नीतिः "सुवर्णनव-रजतदश"-काले वाहन-उपभोगस्य शिखर-ऋतुम् अपि अधिकं लोकप्रियं कर्तुं साहाय्यं कृतवती । प्रासंगिकसङ्घस्य आँकडानुसारं सितम्बरमासस्य प्रथमत्रिसप्ताहेषु राष्ट्रव्यापिरूपेण १२४३ लक्षं यात्रीवाहनानि विक्रीताः, यत् गतवर्षस्य समानकालस्य अपेक्षया १०% वृद्धिः अभवत्, अगस्तमासस्य प्रथमत्रिसप्ताहेषु १०% वृद्धिः च अभवत् ६६४,००० नूतनानि ऊर्जायात्रीवाहनानि विक्रीताः, यत् गतवर्षस्य समानकालस्य अपेक्षया १०% वृद्धिः अभवत्, अगस्तमासस्य प्रथमत्रिसप्ताहानां अपेक्षया एकवर्षपूर्वं ४७% अधिकं च आसीत् । वाणिज्यमन्त्रालयस्य आँकडा अपि दर्शयन्ति यत् जनवरीतः अगस्तपर्यन्तं राष्ट्रिय-स्क्रैप्ड्-वाहन-पुनःप्रयोगस्य मात्रायां गतवर्षस्य समानकालस्य तुलने ४२.४% वृद्धिः अभवत् विशेषतः, स्क्रैपिंग-नवीकरण-सहायता-नीतेः कार्यान्वयनात् परं, वर्षे वर्षे। वर्षवृद्धिः मे, जून, जुलै, अगस्तमासेषु क्रमशः ५५.६%, ७२.९%, ९३.७%, ७३.८% च अभवत् ।
अयोग्यपदार्थानाम् समये एव निष्कासनं कुर्वन्तु
५६०० तः अधिकाः बैचः
व्यापार-प्रक्रियायाः कालखण्डे उपभोक्तारः कथं आत्मविश्वासेन क्रयणं व्यापारं च कर्तुं सहजतां अनुभवितुं शक्नुवन्ति? बाजारविनियमनार्थं राज्यप्रशासनस्य गुणवत्तानिरीक्षणविभागस्य उपनिदेशकः वाङ्ग शेङ्गली इत्यनेन प्रतिक्रिया दत्ता यत् बाजारपर्यवेक्षणविभागेन प्रमुख उपभोक्तृउत्पादानाम् गुणवत्तासुरक्षानिरीक्षणं सुदृढं कृतम्, यत्र गृहोपकरणं तथा विद्युत्सामग्री तथा अन्य उपभोक्तृउत्पादाः "कुंजी" इत्यत्र सन्ति औद्योगिक उत्पाद गुणवत्ता तथा सुरक्षा पर्यवेक्षण सूची (2024 संस्करण)", तथा तैनात स्थानीय बाजार पर्यवेक्षण विभाग प्रमुख पर्यवेक्षण सुदृढ करें। अधुना यावत् देशे सर्वेषु स्तरेषु विपण्यपरिवेक्षणविभागैः गृहउपकरणानाम्, विद्युत्साइकिलानां, सजावटसामग्रीणां, पाकशाला-स्नानगृहस्य च आपूर्तिः इत्यादीनां प्रतिस्थापन-उत्पादानाम् प्रायः ५३,००० बैच-समूहानां यादृच्छिकरूपेण निरीक्षणं कृत्वा, ५,६००-तमेभ्यः अधिकेभ्यः घटिया-उत्पादानाम् अन्वेषणं कृत्वा शीघ्रमेव संसाधितं कृतम् अस्ति , inspecting production प्रायः ३५७,००० विक्रयकम्पनयः निर्मिताः, २३,००० समस्याः आविष्कृताः, सुधारिताः च । (सम्वादकः काओ झेङ्ग) २.