समाचारं

अक्टोबरमासस्य मध्यभागे कश्काई ऑनर् इत्यस्य आधिकारिकचित्रं प्रकाशितं भविष्यति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, dongfeng nissan आधिकारिकतया स्वस्य qashqai honor मॉडलस्य आधिकारिकं चित्रं विमोचितवान् अस्ति यत् नूतनं कारं रूपेण तथा आन्तरिकरूपेण पूर्णतया ताजगीं प्राप्तवती अस्ति समग्रः प्रभावः अधिकः युवावस्थायाः फैशनस्य च अस्ति, तथा च विदेशेषु मॉडलैः सह अत्यन्तं सुसंगतः अस्ति। अक्टोबर्-मासस्य मध्यभागे नूतनकारस्य आधिकारिकरूपेण प्रक्षेपणं भविष्यति इति सूचना अस्ति ।

आधिकारिकचित्रेभ्यः न्याय्यं चेत्, कश्काई ऑनर् समग्रतया विदेशसंस्करणस्य नवीनतमं डिजाइनं निरन्तरं करोति, परन्तु अद्यापि विवरणेषु भेदाः सन्ति अग्रमुखं सीमारहितजालकेन प्रतिस्थापितं भवति तथा च उभयतः हेडलाइट्स् इत्यनेन सह एकीकृतं भवति, यत् न केवलं समग्ररूपं वर्धयति अपितु पूर्णदृश्यप्रभावं अपि आनयति पार्श्वे शरीररेखाः अतीव तीक्ष्णाः सन्ति, रजतस्य खिडकी-छटा, १८-इञ्च्-चक्राणि च तस्य स्टाइलिश-प्रभावं अधिकं वर्धयन्ति ।

पृष्ठभागे नूतनकारस्य समग्रः आकारः मूलतः अपरिवर्तितः एव अस्ति, यत्र टेललाइट्स् इत्यस्य उन्नयनस्य विषये ध्यानं दत्तम् अस्ति, बूमरेङ्ग-शैल्याः टेललाइट्स् इत्यस्य आन्तरिकं समोच्चं प्रकाशितं भवति यत् q अक्षरस्य सदृशं आकारं निर्माति, यत् अस्ति अत्यन्तं ज्ञातुं शक्यते। तदतिरिक्तं नूतनकारस्य परिचयं सूचयितुं नूतनं "glory" पुच्छबिल्ला अपि सज्जीकृतम् अस्ति ।

आन्तरिकस्य दृष्ट्या नूतनं कारं वर्तमानकाले लोकप्रियं सरलं डिजाइनसंकल्पनाम् अङ्गीकुर्वति, दृश्यप्रभावः च अत्यन्तं स्फूर्तिदायकः अस्ति । अस्य अन्तः १२.३ इञ्च् प्लवमानेन केन्द्रीयनियन्त्रणपटलेन सुसज्जितम् अस्ति, तस्य संचालनस्य सुविधायै अधः अल्पसंख्याकाः बटन् आरक्षिताः सन्ति, यत्र प्रौद्योगिकीबोधः व्यावहारिकता च द्वौ अपि गृह्णाति तदतिरिक्तं नूतनं कारं कारस्य आरामं वर्गं च वर्धयितुं बहुसंख्येन मृदुसामग्रीभिः अपि वेष्टितम् अस्ति ।

वर्तमान समये नूतनकारस्य आधिकारिकशक्तिसूचना न घोषिता सन्दर्भार्थं वर्तमानमाडलस्य द्वयोः इञ्जिनयोः उपयोगः भवति, 1.3t तथा 2.0l, तथा च संचरणप्रणाली cvt निरन्तरं परिवर्तनशीलेन संचरणेन सह मेलनं भवति