2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फीफा-संस्थायाः व्यवस्थापितस्य समयसूचनानुसारं चीनीयपुरुष-फुटबॉल-दलः क्रमशः १० अक्टोबर्-दिनाङ्के, अक्टोबर्-मासस्य १५ दिनाङ्के च विश्वकप-क्वालिफाइंग-परिक्रमस्य तृतीयचतुर्थ-परिक्रमे प्रतिस्पर्धां करिष्यति
एतयोः विश्वकप-प्रारम्भिकयोः सज्जतायै चीनीयपुरुष-फुटबॉल-दलस्य योजना अस्ति यत् अक्टोबर्-मासस्य आरम्भे प्रशिक्षणस्य नूतनं दौरं आरभ्यत इति । सम्प्रति इवान्कोविच्, यः दलस्य स्थातुं पुष्टिः अभवत्, सः विभिन्नेषु क्षेत्रेषु सम्भाव्यानाम् अन्तर्राष्ट्रीयक्रीडकानां निरीक्षणं कुर्वन् अस्ति । कठिनकार्यक्रमस्य, आन्तरिकविदेशीयप्रतियोगितानां च परस्परं बन्धनस्य सम्मुखे राष्ट्रियपदकक्रीडादलस्य प्रत्येकं पदं अधुना विशेषतया महत्त्वपूर्णम् अस्ति इवान्, यः अवशिष्टः अस्ति, सः स्वाभाविकतया अपूर्वदबावस्य सामनां करिष्यति यदि सः अद्यापि अक्टोबर् मासे एतयोः क्रीडायोः हारं करोति तर्हि निष्कासनं अपरिहार्यं भवितुम् अर्हति।
विगतसप्ताहे प्रशिक्षकदलस्य सदस्याः एएफसी चॅम्पियन्सलीगस्य चीनीसुपरलीगस्य च विभिन्नविभागेषु गत्वा निकटपरिधितः क्रीडकानां स्थितिं अवलोकयितुं प्रथमहस्तसूचनाः संग्रहीतुं च गतवन्तः। इवान्कोविच् स्वयमेव चीनीसुपरलीगस्य २६ तमे दौरस्य शाण्डोङ्ग ताइशान्-वुहान-त्रि-नगरयोः मध्ये सशक्तं संवादं द्रष्टुं जिनान्-ओलम्पिक-क्रीडाकेन्द्रे उपस्थितः आसीत् स्थले एव क्रीडां दृष्ट्वा सः क्रीडायां खिलाडयः प्रदर्शनं अधिकतया सहजतया अवगन्तुं शक्नोति, यत्र तकनीकी-रणनीतिक-निष्पादनं, शारीरिक-सङ्घर्षः, मनोवैज्ञानिकगुणवत्ता इत्यादयः पक्षाः सन्ति, येन अनन्तरं प्रशिक्षण-रोस्टरस्य निर्माणार्थं महत्त्वपूर्णः आधारः प्राप्यते
शीर्ष १८ मध्ये द्वितीयतृतीयपरिक्रमयोः मध्ये केवलं एकमासस्य अल्पः अन्तरः अस्ति इति दृष्ट्वा, तथा च, एषः अवधिः चीनीयसुपरलीग, एफए कप, एएफसी चॅम्पियन्सलीग इत्यादिभिः अनेकैः स्पर्धाभिः सह व्यत्यस्तः इति दृष्ट्वा प्रशिक्षकदलः अस्ति नूतनानां क्रीडकानां नियुक्तौ विशेषतया सावधानाः। लाइनअप-स्थिरतां निर्वाहयितुम्, दलस्य प्रतिस्पर्धायां सुधारं कर्तुं च कथं सन्तुलनं ज्ञातव्यं इति इवान्-प्रशिक्षक-दलस्य सम्मुखे प्रमुखा आव्हानं जातम्
अधुना एव वेई शिहाओ, यू हन्चाओ च राष्ट्रियपदकक्रीडादले पुनरागमनाय अपूर्वाः आह्वानाः अभवन् । परन्तु एतौ क्रीडकौ राष्ट्रियपदकक्रीडापङ्क्तौ पुनः आगन्तुं शक्नुवन्ति वा इति विविधाः संकेताः सन्ति, यत् अद्यापि चरैः परिपूर्णम् अस्ति, अन्तिमपरिणामः प्रशंसकान् अपि निराशं कर्तुं शक्नोति यद्यपि वेई शिहाओ प्रतिबन्धात् प्रत्यागतवान् तथापि इवान् पुनः प्रभावितं कर्तुं शक्नोति वा इति एफए कप सेमीफाइनल्-क्रीडायां चीनीयसुपरलीग्-क्रीडायाः २७ तमे दौरस्य च प्रदर्शने निर्भरं भवति इति कथ्यते यदि सः एतयोः क्रीडायोः आश्चर्यजनकं प्रदर्शनं करोति तर्हि तस्य चयनस्य सम्भावना अधिका भवति परन्तु यदि एतयोः क्रीडायोः तस्य प्रदर्शनं औसतं भवति तर्हि वेई शिहाओ इवान् इत्यनेन परित्यक्तः एव भविष्यति इति उच्चसंभावना अस्ति
यु हन्चाओ इत्यस्य विषये तु राष्ट्रियफुटबॉलदलस्य नूतनप्रशिक्षणसूचौ चयनस्य आशा अपि न्यूना अस्ति । यद्यपि यू हन्चाओ अद्यैव चीनीयसुपरलीग्-क्रीडायां आश्चर्यजनकं प्रदर्शनं कृतवान् अस्ति तथा च तस्य राज्यं सर्वदा स्थिरं वर्तते तथापि इवान्कोविच् इत्यस्य एकः आकर्षणः अस्ति तथा च सः अस्ति यत् सः दिग्गजानां उपयोगं कर्तुं न रोचते। वू शी, झाङ्ग ज़िझे च इवान् इत्यनेन परित्यक्तौ, यु हान्चाओ इत्यस्य उल्लेखः न करणीयः, यः पूर्वमेव ३७ वर्षीयः अस्ति । वस्तुतः यद्यपि यु हन्चाओ ३७ वर्षीयः अस्ति तथापि सः तादृशः क्रीडकः अस्ति यः स्वस्य वृद्धिं विपर्यस्तं कृतवान् तस्य शारीरिकदशा सर्वथा समस्या नास्ति, तथा च सः केभ्यः युवाभ्यः क्रीडकेभ्यः अपि बलिष्ठः अस्ति यदि इवान् हानसुपरलीग्-क्रीडायां न क्रीडितुं आग्रहं करोति तर्हि चीनीय-प्रशंसकानां कृते एषा बृहत्तमा समस्या भविष्यति इति मम भयम् अस्ति । इवान् इत्यनेन राष्ट्रियपदकक्रीडादले स्थित्वा इवान् इत्यनेन कृतः सर्वाधिकः भ्रान्तिकः निर्णयः अवश्यमेव भविष्यति ।
आशासे इवान् स्वस्य आकर्षणं त्यक्त्वा, स्वस्य त्रुटयः सम्यक् कर्तुं, यु हन्चाओ इत्यस्य नूतनराष्ट्रीयपदकक्रीडापङ्क्तौ नियुक्तुं च शक्नोति। यद्यपि यु हन्चाओ वृद्धः अस्ति तथापि यावत् सः १० निमेषान् यावत् विकल्परूपेण आगच्छति तावत् सः राष्ट्रियपदकक्रीडादलस्य कृते अप्रत्याशितविस्मयानि आनेतुं शक्नोति ।