2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्लूमबर्ग् इत्यस्य नूतनप्रतिवेदनानुसारं ओपनएआइ इत्यनेन बाइडेन् प्रशासनस्य विशालदत्तांशकेन्द्रनिर्माणस्य आवश्यकता वर्धिता, येषु प्रत्येकं सम्पूर्णनगरस्य यावत् विद्युत् उपभोगं करोति अधिक उन्नतकृत्रिमबुद्धिप्रतिमानानाम् विकासाय चीनदेशेन सह स्पर्धां कर्तुं च एषः अपूर्वविस्तारः आवश्यकः इति वर्णितः अस्ति ।
अद्यतनकाले व्हाइट हाउस्-समागमे सैम आल्ट्मैन् इत्यादयः टेक्-नेतारः अपि दृश्यन्ते स्म । समागमानन्तरं ओपनएआइ इत्यनेन सर्वकारीयाधिकारिभिः सह एकं दस्तावेजं साझां कृतम् यस्मिन् प्रत्येकस्मिन् अमेरिकीराज्ये ५ गीगावाट्-दत्तांशकेन्द्रस्य निर्माणस्य आर्थिक-राष्ट्रीयसुरक्षालाभानां रूपरेखा कृता अस्ति विश्लेषणं कम्पनीद्वारा बहिः विशेषज्ञैः सह सहकार्यं कृत्वा सम्पन्नम्।
सन्दर्भं दातुं ५ गीगावाट् पञ्चपरमाणुअभियात्रिकाणां शक्तिः मोटेन समतुल्यम् अस्ति, अथवा प्रायः ३० लक्षं गृहाणां शक्तिं दातुं पर्याप्तम् ।
ओपनएआइ इत्यनेन उक्तं यत् एतेषु सुविधासु निवेशः दशसहस्राणि नवीनकार्यस्थानानि सृजति, सकलघरेलूउत्पादवृद्धिं वर्धयिष्यति, एआइविकासे अमेरिकादेशः अग्रणीः एव तिष्ठति इति सुनिश्चितं करिष्यति। परन्तु एतत् लक्ष्यं प्राप्तुं अमेरिकादेशेन एतादृशीः नीतयः विकसितव्याः ये दत्तांशकेन्द्रक्षमतायाः विस्तारस्य समर्थनं कुर्वन्ति ।
अल्टमैन् अस्मिन् वर्षे निवेशकानां वैश्विकगठबन्धनस्य निर्माणार्थं कार्यं कुर्वन् अस्ति यत् द्रुतगत्या एआइ-विकासस्य समर्थनाय आवश्यकं महत् भौतिकं आधारभूतसंरचनं निधिं प्राप्नुयात्, तथैव परियोजनायाः कृते अमेरिकीसरकारस्य समर्थनं अपि याचते
ओपनएआइ-प्रवक्ता अवदत् यत् ओपनएआइ-संस्था संयुक्तराज्ये एआइ-मूलसंरचनायाः सुदृढीकरणाय सक्रियरूपेण कार्यं कुर्वन् अस्ति तथा च मन्यते यत् वैश्विकनवीनीकरणे संयुक्तराज्यसंस्थां अग्रणीरूपेण स्थापयितुं, राष्ट्रव्यापीं पुनर्औद्योगिकीकरणं प्रवर्धयितुं, एआइ-लाभानां लाभं प्राप्तुं च एतत् महत्त्वपूर्णम् अस्ति प्रत्येकं।
परन्तु अमेरिकीविद्युत्परियोजनानां जालपुटेन सह सम्बद्धतां प्राप्तुं दीर्घकालं प्रतीक्षासमयः, अनुमोदनविलम्बः, आपूर्तिशृङ्खलायाः विषयाः, श्रमिकस्य अभावः च इति कारणेन एषः धक्काः आगच्छति ऊर्जा-उद्योगस्य कार्यकारीणां कथनमस्ति यत् एकस्य ५ गीगावाट्-दत्तांशकेन्द्रस्य अपि शक्तिं प्रदातुं एकं आव्हानं वर्तते।
कन्स्टेलेशन एनर्जी कॉर्प इत्यस्य मुख्यकार्यकारी जो डोमिन्ग्वेज् इत्यनेन उक्तं यत् सः श्रुतवान् यत् आल्ट्मैन् प्रत्येकस्य ५ गीगावाट् इत्यस्य पञ्चतः सप्तपर्यन्तं डाटा सेण्टर् इत्यस्य निर्माणस्य चर्चां कुर्वन् अस्ति। श्वेतभवनेन सह साझाकृते दस्तावेजे विशिष्टा संख्या न प्रदत्ता आसीत् ।
इदं कथ्यते यत् openai इत्यस्य उद्देश्यं प्रथमं एकस्मिन् दत्तांशकेन्द्रे एव ध्यानं दातुं वर्तते, परन्तु भविष्ये तस्य स्केलस्य विस्तारस्य योजना अस्ति । अमेरिकादेशे कुलस्थापिता परमाणुशक्तिक्षमता ९६ जीडब्ल्यू अस्ति ।
गतसप्ताहे ओपनएआइ इत्यस्य बृहत्तमः निवेशकः माइक्रोसॉफ्ट् इत्यनेन कन्स्टेलेशन इत्यनेन सह सम्झौता कृता, यत्र परमाणु ऊर्जाप्रदाता बन्दं थ्री माइल द्वीपं परमाणुविद्युत्संस्थानं पुनः आरभ्य केवलं २० वर्षाणि यावत् माइक्रोसॉफ्ट् इत्यस्मै परमाणु ऊर्जां प्रदास्यति।
जूनमासे स्वच्छऊर्जाविशालकायः नेक्स्टएरा एनर्जी इन्क इत्यस्य मुख्यकार्यकारी जॉन् केचम् इत्यनेन उक्तं यत् कम्पनीयाः प्रौद्योगिकीकम्पनीभ्यः अनुरोधाः प्राप्ताः ये ५ गीगावाट् विद्युत्माङ्गस्य समर्थनं कर्तुं शक्नुवन्ति इति स्थलानि अन्विष्यन्ते, यत् सम्पूर्णं मियामीनगरं विद्युत्प्रदानस्य बराबरम् अस्ति।
एतादृशी विशालविद्युत्मागधा नूतनानां पवनसौरक्षेत्राणां, बैटरीभण्डारणस्य, जालसम्बद्धानां च आवश्यकता भविष्यति इति सः अवदत्।
अस्मिन् वर्षे एआइ-स्टार्टअप-संस्थासु वीसी-निवेशः ६४.१ अर्ब-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तवान्, यत् २०२१ तमे वर्षे शिखरस्य समीपे अस्ति, परन्तु कुल-वार्षिक-वैश्विक-ए.आइ.-राजस्वं केवलं दश-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणि एव अस्ति