2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०११ तमस्य वर्षस्य मार्चमासे बीजिंग-नगरस्य चाङ्गपिङ्ग्-तियन्शौ-श्मशाने विशेष-अन्त्येष्टि-समारोहस्य आरम्भः अभवत् । क्रॉसटॉक-मास्टरस्य हौ याओवेन् इत्यस्य भस्म अन्ततः तस्य मृत्योः प्रायः चतुर्वर्षेभ्यः अनन्तरं स्थापितः ।
वातावरणं गम्भीरं किञ्चित् विचित्रं च आसीत्, प्रतिभागिनां मुखयोः स्मितं दृश्यते स्म, यथा ते किमपि सुखदं आयोजनं आचरन्ति स्म
अस्य विलम्बितस्य अन्त्येष्टेः पृष्ठतः उतार-चढावयुक्तः पारिवारिकविवादः अस्ति । हौ याओवेन् इत्यस्य मृत्योः अनन्तरं तस्य ज्येष्ठा पुत्री हौ ज़ान्, तस्य द्वितीयः मामा च हौ याओहुआ च उत्तराधिकारविषयेषु न्यायालयं गतवन्तौ, यत् मनोरञ्जन-उद्योगे उष्णविषयः अभवत्
कालान्तरं गत्वा पुनः एतत् नाटकीयं पारिवारिकं अतीतं परीक्षयामः । अस्मिन् विवादे वयं न केवलं यशः-सौभाग्ययोः प्रकट-गुप्त-सङ्घर्षान् पश्यामः, अपितु मानव-स्वभावस्य जटिलतायाः, पारिवारिक-सम्बन्धस्य मूल्यस्य च दर्शनं प्राप्नुमः |.
एषा कथा अस्मान् जीवनस्य, पारिवारिकप्रेमस्य, धनस्य च विषये केचन विचारान् आनेतुं शक्नोति।
१९४८ तमे वर्षे बीजिंग-नगरस्य क्रॉस् टॉक्-कुटुम्बे हाउ याओवेन्-इत्यस्य जन्म अभवत् । तस्य पिता होउ बाओलिन् अस्ति, यः क्रॉस् टॉक्-जगति प्रमुखः व्यक्तिः अस्ति, यस्मिन् हौ याओवेन् इत्यस्य क्रॉस् टॉक्-कलायां अविच्छिन्नबन्धः भवितुं नियतम् आसीत् ।
परन्तु पिता न इच्छति यत् तस्य पुत्रः अतिशीघ्रं क्रॉस् टॉक् उद्योगे सम्मिलितः भवतु, प्रथमं ठोससांस्कृतिकमूलं स्थापयितव्यम् इति मन्यते
परन्तु कलाबीजानि हौ याओवेन् इत्यस्य हृदये मूलं स्थापितवन्तः। सः गुप्तरूपेण स्वपितुः शिक्षां श्रुत्वा गुप्तरूपेण क्रॉस् टॉक् कौशलं चिन्तयति स्म । पितुः नेत्रकर्णयोः परिहाराय युवा हौ याओवेन् अपि स्वयमेव "लिटिल् आदि" इति मञ्चनाम दत्त्वा विद्यालयस्य शौकियाप्रदर्शनदले विशिष्टः भवितुम् आरब्धवान्
सः एकस्मिन् कार्यरतपुरुषक्लबे मञ्चे पदार्पणं कृतवान्, स्वपितुः शास्त्रीयं "ड्रन्क्" इति गीतं प्रदर्शितवान् । परन्तु एतत् प्रदर्शनं अपेक्षितं तालीवादनं न प्राप्तवान् । चिन्तनानन्तरं होउ याओवेन् इत्यनेन अवगतं यत् १२ वर्षीयस्य बालकस्य कृते मद्यपानस्य विषये वक्तुं अनुचितं भवति, अतः सः तत्क्षणमेव स्वस्य रणनीतिं समायोजयित्वा पारम्परिकं क्रॉस् टॉक् "अष्टपर्देषु" चयनं कृतवान् यत् तस्य कृते अधिकं उपयुक्तम् आसीत्, अन्ते च प्रेक्षकाणां मान्यता।
संयोगवशं १७ वर्षे हौ याओवेन् चीनरेलवे कलादलस्य सदस्यतां प्राप्य आधिकारिकतया क्रॉस् टॉक् कलायां प्रवृत्तः । अत्र सः स्वसहभागिनं शि फुकुआन् इत्यनेन सह मिलितवान् यस्य मौनबोधः आसीत्, तौ मिलित्वा "द फादर-इन-लॉ", "वाइज एण्ड् कोरेजस्", "टॉक् अबाउट् ओपेरा" इत्यादीनां लोकप्रियानाम् कृतीनां निर्माणं कृतवन्तौ, यत् व्यापकं विजयं प्राप्तवान् प्रशंसा।
१९७९ तमे वर्षे हौ याओवेन्, यस्य करियरस्य चरमसीमा आसीत्, सः नर्तकी लियू यान् इत्यनेन सह विवाहं कृतवान्, तदनन्तरवर्षे तेषां पुत्री हौ ज़ान् इत्यस्याः जन्म अभवत् । परन्तु तस्य व्यस्तप्रदर्शनजीवनेन तस्य परिवारस्य पालनं कठिनं जातम्, येन पितुः पुत्री च भविष्ये विग्रहाणां कृते गुप्तसंकटाः स्थापिताः
हौ याओवेन् क्रॉस्टॉक-मञ्चे उज्ज्वलतया प्रकाशते, अनेकानि शास्त्रीय-कृतयः निर्माय समकालीन-क्रॉसटॉक-जगति अग्रणीः भवति । परन्तु जीवनस्य मञ्चे सः कठिनतमस्य भूमिकायाः सामनां कृतवान् - कथं सक्षमः पिता भवितुम् अर्हति इति ।
अस्य पात्रस्य कुण्ठा अन्ततः तस्य जीवनस्य बृहत्तमः खेदः अभवत्, भविष्ये पारिवारिकविवादानाम् अपि मार्गं प्रशस्तं कृतवान् ।
१९८२ तमे वर्षे हौ याओवेन्-लियू यान्-योः विवाहस्य समाप्तिः अभवत् । केवलं २ वर्षीयः हौ ज़ान् मातुः सह निवसति स्म पितुः प्रेम्णः अभावेन तस्याः युवानां मनसि छायाम् अभवत् ।
विद्यालये सा प्रायः सहपाठिभिः उपहासः, भेदभावः च भवति स्म यतोहि तस्याः "पिता नासीत्" । एषः कष्टप्रदः अनुभवः हौ ज़ान् इत्यस्य हृदये तस्य पितुः विरुद्धं आक्रोशं रोपितवान्, परन्तु सः विरोधाभासरूपेण स्वपितुः प्रेम्णः अपि आकांक्षति स्म ।
किशोरावस्थायां हौ ज़ान् इत्यस्य पितुः प्रति जटिलः विरोधाभासपूर्णः च दृष्टिकोणः आसीत् । सा पितुः उपरि उल्लेखं कर्तुं न अस्वीकृतवती, परन्तु तस्य प्रत्येकं चालनं गुप्तरूपेण अनुसृत्य आसीत् । परन्तु दैवः सर्वदा तस्याः विरुद्धः इव दृश्यते।
१९९३ तमे वर्षे १३ वर्षीयः हौ ज़ान् इत्यनेन अकस्मात् वृत्तपत्रे स्वपितुः पुनर्विवाहस्य वार्ता पठिता । २५ वर्षीयः वधूः युआन् यिनः हौ ज़ान् इत्यस्मात् बहु वयसि नास्ति ।
ततः शीघ्रमेव पिता नियुनिउ इति नूतनां कन्यां जनयति स्म । पितरं स्वभगिनीं सुखेन धारयन्तं दृष्ट्वा हौ ज़ान् सर्वथा परित्यक्तः इति अनुभवति स्म । ततः परं सा स्वपितुः विरुद्धं अदृश्यं उच्चभित्तिं निर्मितवती, तस्मात् किमपि परिचर्या, सम्पर्कं च अङ्गीकृतवती ।
यदा यदा पिता प्रादुर्भवति तदा तदा निःसंशयेन निवर्तते ।
तथापि दैवः कदाचित् दयालुजनानाम् अनुकूलः भवति । बहुवर्षेभ्यः अनन्तरं हौ ज़ान् अस्वस्थतायाः कारणात् चिकित्सालये स्थापितः तस्य पिता हौ याओवेन् इत्ययं वार्ताम् श्रुत्वा तत्क्षणमेव आगत्य वार्डस्य बहिः दिवारात्रौ प्रतीक्षते स्म ।
यदा हौ ज़ान् द्वारं उद्घाट्य स्वस्य श्रान्तं पितरं दृष्टवान् तदा तस्य हृदयस्य हिमः अन्ततः द्रवितः अभवत् । सा रुदनेन गलाघोषं कृत्वा बहुवर्षेभ्यः दमितः "पिता" इति आह्वयत् पिता पुत्री च परस्परं बाहून् गृहीत्वा रोदितवन्तौ।
एषः कष्टेन प्राप्तः मेलः पित्रा पुत्री च पोषितः आसीत् । परन्तु दैवः पुनः क्रूरं हास्यं कृतवान् । अनन्तं खेदं, कोटि-कोटि-विरासतां च त्यक्त्वा २००७ तमस्य वर्षस्य जून-मासस्य २३ दिनाङ्के हौ याओवेन् इत्यस्याः सहसा निधनम् अभवत् ।
हौ ज़ान् इत्यनेन दुःखेन वास्तविकतायाः सामना कर्तव्यः आसीत्, तस्याः जीवनं च नूतनानां आव्हानानां सामना कर्तुं प्रवृत्तम् आसीत् ।
पितृपुत्रीसम्बन्धस्य एषः उतार-चढावः न केवलं हौ ज़ान् इत्यस्य आन्तरिकविग्रहान् संघर्षान् च प्रतिबिम्बयति, अपितु तलाकप्राप्तपरिवारेषु बहवः बालकानां सामान्यमनोविज्ञानं प्रतिबिम्बयति। हौ ज़ान् इत्यस्य आक्रोशात् मेलनं प्रति गन्तुं १४ वर्षाणि यावत् समयः अभवत् ।
परन्तु जीवनस्य अनित्यता अस्य कठिनतया प्राप्तस्य परिवारप्रेमस्य अधिकं बहुमूल्यं करोति।
हौ याओवेन् इत्यस्याः आकस्मिकमृत्युः न केवलं हौ ज़ान् इत्यस्याः कृते अनन्तं दुःखं जनयति स्म, अपितु अप्रत्याशितविरासतविवादे अपि सम्मिलितवती । २००९ तमे वर्षे फेब्रुवरीमासे न्यायालयात् आह्वानपत्रेण हौ ज़ान् इत्यस्य शान्तिपूर्णजीवनं भग्नम् ।
बैंकेन तस्याः भगिन्या च निउनिउ इत्यनेन सह स्वपितुः जीवनकाले बंधकऋणं वहितुं अपेक्षितम् आसीत् ।
एतस्य आकस्मिकस्य विशालस्य ऋणस्य सम्मुखे हौ ज़ान्, यः अद्यापि स्वपितुः उत्तराधिकारं न प्राप्तवान्, सः दुविधायां आसीत् । सम्यक् विचार्य सा विधिना स्वपितुः उत्तराधिकारं ज्ञातुं निश्चितवती ।
एषः निर्णयः बम्बवत् आसीत्, पूर्वमेव जटिलं पारिवारिकसम्बन्धं सम्पूर्णतया विस्फोटयति स्म ।
होउ ज़ान् तस्य भगिनी च निउनिउ च मिलित्वा स्वस्य द्वितीयं मातुलं हौ याओहुआ, निउ ज़िचेङ्ग, गुओ जिओक्सियाओ, तस्य पत्नी च न्यायालयं नेतुम्, तेषां सर्वाणि सम्पत्तिः प्रत्यागन्तुं आग्रहं कृतवन्तौ एषः मुकदमाः तत्क्षणमेव सम्पूर्णस्य क्रॉस्टॉक-समुदायस्य ध्यानं आकर्षितवान्, उष्णजनचर्चायां च केन्द्रबिन्दुः अभवत् ।
अस्मिन् उत्तराधिकारयुद्धे डेयुन् क्लबस्य नेता गुओ डेगाङ्गः अग्रे गत्वा सार्वजनिकरूपेण हौ ज़ान् इत्यस्य समर्थनं प्रकटितवान् । सः स्वस्य व्यक्तिगतब्लॉग् इत्यत्र एकः उग्रः लेखः प्रकाशितवान्, यत्र हौ याओवेन् इत्यस्य दशकोटि उत्तराधिकारस्य स्थलस्य विषये प्रश्नः कृतः, तथैव बहुमूल्यं आभूषणं, घडिकाः, जेड् इत्यादीनां बहुमूल्यवस्तूनाम् अपि स्थलं प्रति प्रश्नः कृतः
तस्य स्वरः विवादे इन्धनं योजयति स्म इति न संशयः ।
तथापि यथा दृश्यते तथा सरलाः न सन्ति । हौ याओहुआ इत्यनेन अपि प्रतिआक्रमणं कृत्वा हौ ज़ान् इत्यस्य नामधेयेन न्यायालयं नीत्वा कारस्य मूलक्रयमूल्यं प्रत्यागन्तुं आग्रहः कृतः ।
एतेन कदमेन हाउ-परिवारस्य जटिलपारिवारिकसम्बन्धाः प्रकाशिताः, प्रसिद्धानां उत्तराधिकारविवादानाम् पृष्ठतः असहायतां जनसमूहः अपि द्रष्टुं शक्नोति स्म
२०१० तमस्य वर्षस्य जूनमासे बहुप्रतीक्षितः हौ याओवेन् उत्तराधिकारप्रकरणः अन्ततः न्यायालये आगतः । परन्तु विवादप्रक्रिया सुचारुरूपेण न गता, पक्षद्वयं गतिरोधे अटत् । प्रकरणस्य मोक्षबिन्दुः मासद्वयानन्तरं यदा हाउ याओहुआ इत्यनेन हौ याओवेन् इत्यस्य मृत्योः अनन्तरं छिन्नानां नखानां छायाचित्रं दर्शितम् तदा तनावपूर्णं वातावरणं सहसा शमनं जातम्, प्रकरणं न्यायालयात् बहिः निपटनं प्रति गन्तुं आरब्धवान्
अयं उत्तराधिकारविवादः न केवलं हौ-परिवारस्य आन्तरिक-विग्रहान् उजागरयति स्म, अपितु प्रसिद्धानां उत्तराधिकार-वितरणस्य विषये समाजस्य चिन्ताम् अपि प्रतिबिम्बयति स्म अस्मान् स्मारयति यत् यदा वयं प्रियजनस्य मृत्योः शोकं कुर्मः तदा अपि सम्पत्तिवितरणं वास्तविकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते ।
तत्सह, अयं विवादः अस्मान् अपि दर्शयति यत् महतीं वंशजानां सम्मुखे प्रायः पारिवारिकसम्बन्धानां भृशं परीक्षणं भवति ।
२०११ तमस्य वर्षस्य मार्चमासे बीजिंग-नगरस्य चाङ्गपिङ्ग्-तियन्शौ-श्मशाने विशेषदिनस्य आरम्भः अभवत् । अस्मिन् वसन्तदिने क्रॉस्टॉक-मास्टर-हौ याओवेन्-इत्यस्य भस्म अन्ततः स्थापितं ।
एषः क्षणः न केवलं हाउ याओवेन् इत्यस्य अन्तिमगन्तव्यं भवति, अपितु पारिवारिकमेलनस्य महत्त्वपूर्णः क्षणः अपि भवति ।
गम्भीरे अन्त्येष्टौ जनाः एकं मार्मिकं दृश्यं दृष्टवन्तः । हौ याओहुआ हौ ज़ान् इत्यस्याः ललाटं मन्दं चुम्बितवान् । एतत् सरलं किन्तु कोमलं इशारं तत्क्षणमेव वर्षाणां विरहस्य दुर्बोधस्य च समाधानं कृतवान् ।
एकदा परस्परं असङ्गतौ मामा भ्रातृजौ च अस्मिन् क्षणे सर्वान् पूर्वाग्रहान् परित्यज्य, कुलस्नेहेन च अन्ततः धनहितविवादाः पराजिताः
यदा संवाददातृभिः पृष्टः तदा हौ याओहुआ इत्यनेन हास्यवाक्येन मेलस्य सारांशः कृतः यत् "युवाः त्रुटयः कुर्वन्ति, ईश्वरः च तान् क्षमिष्यति" इति टीवी-श्रृङ्खलायाः "सम्पादकीयविभागस्य कथा" इत्यस्य एषा पङ्क्तिः न केवलं पारिवारिकविग्रहाणां समाधानं कृतवती, it अपि अस्य दीर्घकालीनस्य उत्तराधिकारविवादस्य सफलं अन्त्यं कृतवान् ।
अस्मिन् अशान्तिकाले देयुन् क्लबस्य नेता गुओ डेगाङ्गः प्रशंसनीयं व्यवहारं कृतवान् । सः रोज् गार्डन् इत्यस्मिन् हौ याओवेन् इत्यस्य विलां विपण्यमूल्यं अतिक्रम्य ३० मिलियन युआन् इत्यस्य उच्चमूल्येन क्रीतवान्, तथा च हौ ज़ान् इत्यस्य कठिनतानां ज्वारस्य निवारणार्थं व्यावहारिककार्यं कृतवान्
एतत् कदमः न केवलं तस्य मार्गदर्शकस्य प्रति गहनं सम्मानं प्रतिबिम्बयति स्म, अपितु तस्य निष्ठां उत्तरदायित्वं च प्रदर्शितवान्, व्यापकं जनप्रशंसाम् अपि प्राप्तवान् ।
हौ ज़ान् गुओ डेगाङ्गस्य साहाय्यं मनसि कृतवान् । २०१५ तमे वर्षे यदा कश्चन दुर्भावनापूर्वकं तयोः मध्ये विग्रहस्य विषये अफवाः प्रसारितवान् तदा हौ ज़ान् गुओ डेगाङ्ग् इत्यस्मै स्वपित्रा त्यक्तं बहुमूल्यं मुद्रां दातुं न संकोचम् अकरोत् ।
एतत् कदमः न केवलं अफवाः प्रति सशक्तप्रतिक्रिया, अपितु अस्याः बहुमूल्यमैत्रीयाः गम्भीरघोषणा अपि अस्ति ।
चतुर्वर्षीयः उत्तराधिकारविवादः अन्ततः निपटनेन समाप्तः । न केवलं कुटुम्बस्य अन्तः विग्रहस्य निराकरणं, अपितु मानवस्वभावस्य उज्ज्वलपक्षस्य विजयः अपि भवति । धनस्य पारिवारिकस्नेहस्य च स्पर्धायां हौ परिवारः अन्ततः पारिवारिकस्नेहं चितवान् ।
एषः अन्तः एव भवेत् यत् स्वर्गीयः हौ याओवेन् अधिकतया द्रष्टुम् इच्छति स्म ।
एकदा पारिवारिकविरासतविवादेषु संलग्नः होउ ज़ान् इदानीं चत्वारिंशत् वर्षेषु प्रविष्टः अस्ति । ४२ वर्षे सा अन्ततः जीवने शान्तिं सुखं च प्रारभत । जीवनस्य उतार-चढावम् अनुभवित्वा हौ ज़ान् स्वस्य आन्तरिकसन्तुलनं प्राप्य जीवनस्य नूतनं अध्यायं उद्घाटितवान् इव आसीत् ।
हौ ज़ान् तस्याः पतिः ये एन्हुआ च सुखी परिवारं स्थापितवन्तौ, तस्याः एकः प्रियः पुत्री वोवो अस्ति । एतत् उष्णं लघुकुटुम्बं तस्याः बाल्यकाले पितुः प्रेम्णः अभावं किञ्चित्पर्यन्तं पूरयति स्म ।
जीवनस्य माधुर्यं तस्याः अनुभवितदुःखस्य क्षतिपूर्तिः इव आसीत् ।
२०२१ तमस्य वर्षस्य एप्रिलमासे देयुन् सोसाइटी इत्यस्य गेङ्गजी सीलिंग् परफॉर्मेन्स् इत्यस्य मञ्चे एकः आश्चर्यजनकः दृश्यः प्रादुर्भूतः । होउ ज़ान् इत्यस्य पुत्री वोवो गुओ डेगाङ्ग इत्यस्य कृते पुष्पाणि स्थापयितुं मञ्चे आगता अस्मिन् दृश्ये न केवलं द्वयोः परिवारयोः निकटसम्बन्धः दर्शितः, अपितु जनाः हौ परिवारस्य नूतनपीढीयाः क्रॉस् टॉक् जगतः च गहनसम्बन्धं दृष्टवन्तः
मासद्वयानन्तरं हृदयस्पर्शी समूहचित्रं अन्तर्जालद्वारा प्रसारितम् । तस्मिन् फोटो मध्ये गुओ डेगाङ्गस्य कनिष्ठः पुत्रः गुओ फेन्जिन् वोवो इत्यनेन सह स्थितः अस्ति, गुओ फेन्जिन् इत्यस्य हस्तः वोवो इत्यस्य स्कन्धेषु मन्दं आश्रितः अस्ति, बालद्वयस्य मुखं च निर्दोषहसितम् अस्ति
अयं फोटो न केवलं द्वयोः परिवारयोः निकटसम्बन्धं प्रतिबिम्बयति, अपितु जनाः नूतनपीढीयाः मैत्रीपूर्णं अन्तरक्रियाम् अपि द्रष्टुं शक्नुवन्ति ।
पञ्चमासानां अनन्तरं गुओ डेगाङ्ग्, यू किआन् च सह हाउ ज़ान् इत्यस्य फोटो पुनः ध्यानं आकर्षितवान् । फोटोमध्ये हौ ज़ान् इत्यस्य स्वभावः उत्कृष्टः अस्ति, समयः च तस्याः विशेषतया अनुकूलः इति भासते । तस्याः स्मितं सुरुचिपूर्णं शान्तं च आसीत्, तस्याः नेत्रेषु जीवनस्य विकारं गतं शान्तिं प्रकाशयति स्म ।
इदं फोटो तस्याः जीवनानुभवस्य सम्यक् एनोटेशनं दृश्यते।