समाचारं

मस्तिष्क-दहनं विपर्ययः, मानव-स्वभावस्य सम्मुखीभवनं, सच्चा प्रेम निःस्वार्थः, "दिने दहनम्" इति चलच्चित्रम् अद्य प्रदर्शितम् अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेन् जियाशाङ्ग इत्यनेन निर्मितं प्रेमसस्पेन्स-चलच्चित्रं "बर्निङ्ग् इन द डे" इति ली बाओझाङ्ग इत्यनेन निर्देशितं, यस्मिन् लियू यिहाओ, स्टेफी टेङ्ग च अभिनीतौ, अद्य आधिकारिकतया प्रदर्शितम्, चलच्चित्रस्य विषयगीतं च "लोन्ली इन द नाइट्, बर्निङ्ग् इन द डे" इति गीतं प्रदर्शितम् .

विचित्रस्य दुःखदस्य च विस्फोटस्य अन्वेषणं कृत्वा, क्रमेण पुरातनहत्याप्रकरणस्य सत्यतां उद्घाटयन्, प्रेमत्रिकोणस्य उलझनं दर्शयन्, सत्यस्य असत्यस्य च भेदं कर्तुं कठिनं परिचयरहस्यं समाधाय च इति चलच्चित्रं परिभ्रमति प्रीमियरस्य अनन्तरं बहवः दर्शकाः निःश्वसितुं न शक्तवन्तः: रहस्यं अन्वेष्टुं पात्राणां विवर्तनानां अनुसरणं कुर्वन् तनावपूर्णं रोमाञ्चकं च आसीत्, सत्यं प्रकाशितं चेत् आनन्दः अपि अधिकं हृदयस्पर्शी आसीत्! कथानकस्य अत्यन्तं उलझितमानवता, प्रेम, समर्पणं च दृष्ट्वा प्रेक्षकाः अपि भावविह्वलाः अभवन् ।

चलचित्र "दिनस्य श्वासाः" पोस्टरम्

परमं ट्रेलरं मुक्तं भवति, अद्भुतं विवर्तनं यत् निवारयितुं न शक्यते

उच्चैः विस्फोटेन हाङ्गकाङ्ग-नगरस्य एकस्य समुदायस्य शान्तिः भग्नवती, आकाश-उच्च-ज्वालाभिः रात्रौ दिवा इव दृश्यते स्म आत्महत्या वा हत्या वा ? पुलिसैः पुनः पुनः वायुः स्वच्छः इति चिन्तितम्, केवलं निर्दयतापूर्वकं पुनः आरम्भबिन्दुं प्रति धक्कायमानाः । यदा ते क्रमेण घटनायाः पृष्ठतः शीतलं दुष्टस्य सम्पर्कं कृतवन्तः तदा पुलिसैः अवगतम् यत् सत्यं कल्पनातः दूरम् अस्ति, तथा च यान् जेन् इत्यस्य मृत्युकारणस्य अन्वेषणं चिरकालात् भ्रष्टम् अस्ति! अपरपक्षे, जिफेङ्गः, यः बाल्यकाले यान् जेन् इत्यनेन सह प्रियः आसीत्, सः आविष्कृत्य त्रस्तः अभवत् यत् तस्य प्रेमिका लिन् यिन इत्यस्य स्पष्टतया केवलं यान जेन् इत्यनेन सह सम्बन्धः आसीत्, परन्तु तस्याः व्यवहारः अधिकाधिकं यान जेन् इत्यस्य सदृशः अभवत्! भ्रमः वा वास्तविकता वा ? यदा कदापि ज़िफेङ्गः निष्कर्षं गच्छति स्म यत् सः यान् जेन् इत्यस्य दुःखदमृत्युस्य दुःखे लीनः अस्ति तदा लिन् यिन इत्यनेन सह मिलित्वा तस्य पृष्ठतः शीतलं प्रेषयति स्म, तस्य निष्कर्षं च पलटयति स्म पुलिसैः ज्ञातं यत् यान् जेन् इत्यस्य घटनायाः रात्रौ ज़िफेङ्ग् इत्यनेन सह नियुक्तिः आसीत् यद्यपि एतत् भिडियो रिकार्ड् कृतम् आसीत् तथापि ज़िफेङ्ग् इत्यनेन आग्रहः कृतः यत् सः यान् झेन् इत्यनेन सह न दृष्टवान् । सत्यं वा असत्यं वा ? सम्भवतः ज़िफेङ्गः यथा दृश्यते तथा निर्दोषः नास्ति इति अखण्डनीयं प्रमाणं भिडियो प्रददाति। परन्तु यथा यथा पुलिसैः एकं आश्चर्यजनकं पुरातनं प्रकरणं उद्घाटितं तथा तथा ते लिन् यिन-जिफेङ्ग्-योः पुनः परीक्षणं कर्तुं आरब्धवन्तः । बहुविधहृदयस्पन्दनविवर्तनानां अनुभवानन्तरं चलच्चित्रं सर्वाणि तुच्छरेखाः पुनः प्रयुङ्क्ते, कोरविस्फोटस्य विषये आश्चर्यजनकं सत्यं च कथयति चलचित्रं दृष्ट्वा बहवः प्रशंसकाः अवदन् यत् "मया बहुस्थानानि सर्वथा न अपेक्षितानि", "अन्तपर्यन्तं रोमाञ्चः निर्वाहितः आसीत्, अतीव आनन्ददायकः च आसीत्" तथा च "अहं गम्यमानस्य भयात् शौचालयम् अपि न गतः" इति कथानकम्" इति ।

रोमाञ्चकारीमानवतायाः शोडाउनः

कथानकस्य विपर्ययस्य पृष्ठतः वस्तुतः "मानवस्वभावस्य विपर्ययः" अस्ति, मानवस्वभावस्य अन्धकारं गभीरतां च प्रकाशयति । चलचित्रे द्वौ हत्याप्रकरणौ - यान् जेन् दग्धः शवः अभवत् तथा च यान जेन् इत्यस्य माता अग्नौ धकेलितवती - एतावत् आश्चर्यजनकं शक्तिशाली च भवितुम् अर्हति इति तथ्यं यतोहि वयं प्रायः मानवस्वभावस्य गौरवपूर्णं कुलीनतां, अन्धकारमयं उन्मादं च न्यूनीकरोमः। जीवितस्य, तादात्म्यस्य च कृते जनाः किं कर्तुं शक्नुवन्ति ? किमर्थं त्वं किमर्थं स्वजीवनं तादात्म्यं च त्यक्तुम् इच्छसि ? पुलिस-लिन् यिन-जिफेङ्ग-योः मध्ये वारं वारं भयंकरं सङ्घर्षः अभवत् चलचित्रदर्शनस्य समये प्रेक्षकाः दुष्टस्य द्वेषः, दुर्बलानाम् प्रति सहानुभूतिः, न्याये विश्वासः च इति त्रयाणां भावानाम् विग्रहं अनुभविष्यन्ति, तेषां स्थितिः च निरन्तरं डुलति, विध्वस्तं च भविष्यति लिन् यिन, यान् जेन्, ज़िफेङ्ग इत्येतयोः परस्परं सम्बद्धानां जीवनवर्षाणां माध्यमेन वयं शुभाशुभयोः मध्ये दूरं पुनः मापयामः। न आश्चर्यं यत् बहवः चलच्चित्रप्रशंसकाः चलच्चित्रं "दुर्लभतया स्केल कृतम्", "शूटिंग् कर्तुं बहु साहसी" तथा च "एतादृशं शक्तिशालीं दमनकारीं च चलच्चित्रं बहुकालात् न दृष्टवान्" इति सूचितवन्तः!

प्रेम भक्तिः च या कदापि न समाप्तः

युवावस्थायां अतिविस्मयकारीं कञ्चित् मा मिलतु, अन्यथा, जीवनपर्यन्तं तान् कदापि न विस्मरिष्यसि। उज्ज्वलः यान झेन् एकदा ज़िफेङ्गस्य सम्पूर्णं यौवनं प्रकाशितवान् यत् ज़िफेङ्गस्य वर्तमानसखी लिन् यिन इत्यनेन सह सम्बन्धः बहुवर्षेभ्यः अनन्तरं पुनः मिलित्वा केवलं एकस्याः दृष्टिपातस्य अनन्तरं कटितः अभवत् । लिन् यिनस्य रूपं यान झेन् इत्यस्य स्वरूपस्य एतावत् सदृशम् अस्ति, एतत् वक्तुं कठिनं यत् ज़िफेङ्गः सर्वदा विकल्पं न अन्विष्यति स्म यत् तौ पृथक् भवितुं बाध्यौ आस्ताम् इति पश्चातापस्य पूर्तिं कर्तुं। यदा लिन् यिनस्य वचनं कर्म च स्वयं यान् जेन् इव भासते स्म, तदा ज़िफेङ्गस्य भयं तस्य आनन्दात् अधिकं आसीत्, तस्य पूर्ववर्ती वर्तमानस्थानस्य च मध्ये भ्रमति स्म यान् जेन् इत्यस्य दृढतया चयनं कर्तुं असमर्थता दर्शयति यत् लिन् यिन् इत्यस्य हृदये पूर्वमेव स्थानं प्राप्तम् अस्ति । यान जेन् इत्यस्य मृत्योः अनन्तरं लिन् यिनः ज़िफेङ्ग इत्यस्याः समर्पणं तस्य मनोदशायाः परिवर्तनस्य, तस्य जीवनस्य प्रत्येकस्य विवरणस्य च चिन्तातः आरभ्य यदा पुलिसैः तस्य प्रश्नोत्तरं कृतवान् तदा प्रथमः परमं उद्धारं कृतवान् इति यावत् तस्याः समर्पणं अनारक्षितम् आसीत् पुरुष-महिला-नायकाः न केवलं बृहत्-पर्दे अविस्मरणीय-सद्रूपं दर्शितवन्तः, अपितु आश्चर्यजनक-सुकुमार-अभिनय-कौशलं अपि योगदानं दत्तवन्तः, येन एषः प्रतिद्वन्द्वी-दृश्यः प्रेक्षकाणां सम्यक्-प्रेम-काल्पनिकतां तृप्तं कृतवान् लिन् यिन् जानाति यत् यान् जेन् इत्यस्याः प्रेम्णः कृते किं अर्थः अस्ति, अतः सा शारीरिकरूपेण यातनाम् अददात्, स्वस्य प्रेमप्रतिद्वन्द्वी च मारयिष्यति वा? तस्याः वचनं कर्म च अधिकाधिकं यान्झेन् इव भवति, भवतु नाम सा स्वेच्छया प्रेम्णा मानसिकरूपेण आत्महत्यां करोति। कियत्कालं यावत् ज़िफेङ्गस्य भावनाः संकोचम्, संघर्षं च कुर्वन्ति? त्रयाणां पात्राणां भावनात्मकजीवने अविस्मरणीयाः प्रक्षेपवक्राः मिलित्वा चलच्चित्रं आश्चर्यजनकं अन्तं प्रति चालयन्ति । अन्ते दुःखदघटना अपराधः च अन्ते समाप्ताः भविष्यन्ति, परन्तु प्रेम समर्पणं च कदापि न समाप्तं भविष्यति।

"बर्निंग डे" अनन्तशक्ति औद्योगिक कं, लिमिटेड द्वारा निर्मित, चीन फिल्म समूह निगम द्वारा परिचय, गुआंगडोंग शेंगे मीडिया कं, लिमिटेड द्वारा वितरित, तथा प्रचारित वितरित च गुआंगडोंग zhuying फिल्म तथा दूरदर्शन संस्कृति संचार कं, लिमिटेड द्वारा . अनेकाः विपर्ययाः प्रत्येकं पदे आश्चर्यजनकाः सन्ति! मानवयुद्धक्षेत्रे कोऽपि विजयी अस्ति वा ? प्रेमस्य समर्पणं मम नेत्रेषु सर्वदा अश्रुपातं करोति! प्रेम-सस्पेन्स-कृतिः "दीर्घदिवसः" अधुना आधिकारिकतया प्रदर्शिता अस्ति वयं सर्वेषां कृते अन्तिम-रहस्यं उद्घाटयितुं नाट्यगृहं गन्तुं प्रतीक्षामहे!