2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झाङ्ग टिएलिन्, लियू युवान् च जापानदेशं गतवन्तौ, तेषां प्रेम्णः दृश्याः अन्येषां ईर्ष्याम् अकरोत्
यद्यपि ६७ वर्षीयः झाङ्ग टिएलिन्, ५९ वर्षीयः लियू युवान् च स्वजीवनस्य गोधूलिवर्षेषु प्रविष्टौ, तथापि तेषां प्रेम्णः मौनबोधः च युवाप्रेमिणां सदृशः अस्ति, येन जनाः प्रेमस्य सौन्दर्यं, उष्णतां च अनुभवन्ति
ते राहगीरान् गिन्जा-नगरस्य वीथिषु फोटोग्राफं ग्रहीतुं पृष्टवन्तौ, तौ एकत्र स्थितौ, अतीव सामञ्जस्यपूर्णौ दृश्यमानौ, यथा तयोः अवाच्यः पतिपत्नीसम्बन्धः अस्ति एतादृशाः दृश्याः न केवलं जनान् पर्दायां झाङ्ग टिएलिन् इत्यस्य क्लासिकप्रतिबिम्बस्य स्मरणं कुर्वन्ति - राजसीं प्रेम्णं च "सम्राट् अम्मा", परन्तु अधुना, वास्तविकजीवने तस्य प्रेमकथा अपि तथैव मर्मस्पर्शी अस्ति
झाङ्ग टिएलिन् तथा लियू युवान् इत्येतयोः विषये मधुरविवरणानि, नेटिजनाः तेषां सुखदक्षणानां साक्षिणः अभवन्
नेटिजन्स् इत्यस्य चक्षुषा झाङ्ग टिएलिन्, लियू युवान् इत्येतयोः मधुरविवरणानि एकैकशः गृहीताः, अस्मिन् यात्रायां उष्णक्षणाः अभवन् । दम्पत्योः तृणटोप्याः न केवलं तेषां प्रेमस्य साक्ष्यं, अपितु तेषां मौनबोधस्य प्रतीकमपि भवति । ते टोक्यो-नगरस्य व्यस्तमार्गेषु एतादृशेन सरलेन रोमान्टिकेन च प्रकारेण स्वस्य उत्तमसमयस्य अभिलेखनं कर्तुं चितवन्तः ।
फोटोशूटिंग्-प्रक्रियायाः कालखण्डे झाङ्ग-टिलिन्-लियू-युवान्-योः मध्ये अन्तरक्रिया मौन-अवगमनेन परिपूर्णा आसीत् । ते स्वाभाविकतया कॅमेरा-पुरतः पोजं ददति, तेषां परस्परं स्मितं, नेत्रसम्पर्कं च स्नेहस्य गहनं आधारं प्रकाशयति । एतादृशः मौनबोधः रात्रौ एव निर्मातुं न शक्यते, अपितु दीर्घकालीनसम्बन्धस्य परस्परबोधस्य च परिणामः एव ।
ते न केवलं गिन्जा इत्यादिषु चञ्चलव्यापारजिल्हेषु स्वपदचिह्नानि त्यक्तवन्तः, अपितु स्थानीयजीवनस्य संस्कृतिस्य च अनुभवाय जापानीग्राम्यक्षेत्रेषु गभीरं गतवन्तः एषः यात्राप्रेमः, आनन्दः च तेषां जीवनं जीवन्तं वर्णेन च परिपूर्णं करोति ।
राहगीरैः सह संवादेषु झाङ्ग टिएलिन्, लियू युवान् च अतीव सौहार्दपूर्णं पक्षं दर्शितवन्तौ । ते राहगीराणां कृते कृतज्ञतां प्रकटितवन्तः ये प्रसिद्धानां वायुः विना छायाचित्रं ग्रहीतुं साहाय्यं कृतवन्तः, येन जनानां तेषां विषये अधिका धारणा अभवत् ।
अस्मिन् यात्रायां झाङ्ग टिएलिन्, लियू युवान् च न केवलं जीवनस्य आनन्दं प्राप्तवन्तौ, अपितु जनसामान्यं प्रति स्वस्य प्रेम्णः जीवनवृत्तिः च दर्शितवन्तौ । तेषां माधुर्यं सुखं च नेटिजनानाम् उष्णविषयः जातः, जनाः च स्वप्रेमजीवनस्य विषये जिज्ञासाभिः चिन्ताभिः च परिपूर्णाः सन्ति ।
झाङ्ग टिएलिन्, लियू युवान् च जनसमूहस्य प्रेमस्य, उष्ण आशीर्वादस्य च आदर्शौ स्तः
झाङ्ग टिएलिन्, लियू युवान् च जापानदेशयात्रायाः कारणात् न केवलं जीवनस्य सौन्दर्यस्य आनन्दं लब्धुं, अपितु जनसामान्यं प्रति उष्णतां स्पर्शं च आनयत् द्वयोः जनानां प्रेमस्य आदर्शः जनानां मध्ये उष्णविषयः जातः, अपि च तया जनानां कृते प्रेमस्य सुखस्य च गहनतया अवगमनं, अपेक्षा च प्राप्ता
तेषां कथा कालयुगं अतिक्रम्य प्रेमस्य स्थायि-आकर्षणस्य प्रमाणम् अस्ति । बाह्यजगत् यथापि परिवर्तते तथापि निश्छलभावनाः जनान् सर्वदा उष्णतां, बलं च दातुं शक्नुवन्ति । झाङ्ग टिएलिन् तथा लियू युवान् इत्येतयोः परस्परं साहचर्यं समर्थनं च जीवने प्रेमस्य महत्त्वं दर्शयति ।