2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१४ तमे वर्षे मनोरञ्जन-उद्योगं स्तब्धं कृत्वा एकेन धोखाधड़ी-काण्डेन मा यिली, वेन् झाङ्ग्, याओ डी च जनमतस्य भंवरस्य केन्द्रे धकेलिताः । तस्मिन् समये मा यिली आश्चर्यजनकसहिष्णुवृत्त्या "विवाहः सुलभः नास्ति, भवता तत् कर्तव्यं, पोषयितुं च" इति बहुधा प्रसारितं वचनं उक्तवान् ।
कः चिन्तयिष्यति स्म यत् कालः उड्डीयते, पूर्वः "तृतीयपक्षः" याओ दी इदानीं विवाहस्य दलदले फसति, तदानीं मा यिली इव कटुतायाः स्वादनं च करोति। एतेन अनैतिकप्रेमेण त्रयाणां जीवनप्रक्षेपवक्रता कथं परिवर्तिता? कालान्तरे गत्वा अस्य जटिलस्य भावनात्मकस्य उलझनस्य पृष्ठतः सत्यं उद्घाट्य दैवस्य अनित्यतां मानवस्वभावस्य जटिलतां च अन्वेषयामः
२०११ तमे वर्षे आरम्भे नगरीययुवानां प्रेमजीवनं केन्द्रीकृत्य "द एज आफ् नेक्ड् मैरिज" इति टीवी-मालायां चलच्चित्रीकरणं आरब्धम् । निर्देशकः टेङ्ग हुआताओ लोकप्रियं आलाभिनेतारं वेन् झाङ्गं, उदयमानं अभिनेत्रीं याओ दी च पुरुष-महिला-नायकानां रूपेण सेवां कर्तुं आमन्त्रितवान् ।
अभिनेताद्वयस्य शीघ्रं गहनसम्बन्धस्य विकासाय निर्देशकः एकं चुनौतीपूर्णं उद्घाटनदृश्यं - भावुकं चुम्बनदृश्यं - व्यवस्थापितवान् ।
अनुभविनां लेखानाम् कृते एतादृशः दृश्यः परिचितः भवति । परन्तु दुर्लभतया चुम्बनदृश्यानि शूटिंग् कुर्वतः याओ डी इत्यस्य कृते एषा निःसंदेहं महती परीक्षा अस्ति ।
वेन् झाङ्गः निर्णायकरूपेण उपक्रमं कृत्वा याओ डी इत्यस्य पूर्णतया सज्जतायाः पूर्वं भावुकं चुम्बनं दत्तवान् । यद्यपि याओ डी क्षणं यावत् स्तब्धः अभवत् तथापि सः शीघ्रमेव स्वस्य व्यावसायिकतां पुनः प्राप्तवान्, सफलतया च दृश्यं सम्पन्नवान् ।
एतत् अप्रत्याशितम् चुम्बनं तयोः सम्बन्धे सूक्ष्मपरिवर्तनस्य आरम्भः अभवत् ।
यथा यथा शूटिंग् प्रचलति स्म तथा तथा याओ दी क्रमेण लेखस्य आकर्षणेन आकृष्टः अभवत् । वेन् इत्यस्य हास्यप्रधानं विनोदपूर्णं च चरित्रं सर्वदा सेट् हास्येन पूरयति। तस्य प्रभावेण मूलतः अन्तःमुखी याओ दी क्रमेण प्रसन्नः अभवत् ।
नाटके द्वयोः अभिनीतयोः युवदम्पत्योः निकटसम्बन्धः भवति, कदाचित् परस्परं आलिंगनं कदाचित् भावुकचुम्बनं च भवति, केचन यौनदृश्याः अपि सन्ति एतेषां निकटसम्पर्कानाम् कारणेन याओ दी इत्यस्य लेखस्य अनुग्रहः दिने दिने वर्धते स्म ।
नाटकस्य प्रचारं कुर्वन् याओ डी विशेषतया द्वयोः जनानां मध्ये एकं यौनदृश्यं प्रचारसामग्रीरूपेण चयनं कृतवान् एतत् कदमः निःसंदेहं व्यापकं जनस्य ध्यानं प्रेरितवान् । "हैप्पी कैम्प" इति विविधताप्रदर्शने द्वयोः अपि शो इत्यस्मिन् क्लासिकदृश्यस्य पुनरुत्पादनं कृतम् यत्र लियू यियाङ्गः टोङ्ग जियाकियान् इत्यस्मै प्रस्तावम् अयच्छत् ।
यदा लेखः स्नेहेन तां रेखां स्पृशति इति उक्तवान् तदा याओ दी एतावत् भावविह्वलः अभवत् यत् सः अश्रुपातं कृतवान्, यथा सः एव प्रसन्ना बालिका यः तस्मै प्रस्ताविता आसीत्
विभिन्नेषु सार्वजनिकेषु अवसरेषु याओ डी सर्वदा लेखस्य प्रशंसां किमपि रहस्यं न करोति स्म । सा साक्षात्कारेषु वेन् वेन् इत्यस्य "उत्तमः अभिनेता", स्वस्य "मूर्तिः" इति च बहुवारं प्रशंसितवती अस्ति ।
यद्यपि यजमानः "सः विवाहितः" इति दयालुतया स्मारितवान् तथापि याओ डी इत्यस्य वचनं कर्म च स्पष्टतया साधारणसहकारिणां वा प्रशंसकानां मूर्तिनां च सीमां अतिक्रान्तवती अस्ति
एवं एव मूलतः निर्दोषः सहकारीसम्बन्धः दिवारात्रौ शान्ततया किण्वनं कृतवान्, अन्ते च एकां भावनात्मकं दुःखदं दुःखदं भवितुम् अर्हति स्म याओ डी इत्यस्य नेत्राणि सर्वदा लेखस्य अनुसरणं कुर्वन्ति, तस्य प्रबलः प्रेम च पर्दाद्वारा अपि प्रेक्षकाणां हृदयतारं गभीरं स्पृशितुं शक्नोति ।
परन्तु सा विस्मृतवती इव आसीत् यत् वेन् झाङ्गः पूर्वमेव परिवारयुक्तः पुरुषः आसीत्, तस्याः सम्बन्धः च एकः त्रुटिः इति नियतः आसीत् यस्य आरम्भः न भवितुम् अर्हति स्म
२०१४ तमस्य वर्षस्य मार्चमासस्य अन्तिमे दिने मनोरञ्जन-उद्योगं स्तब्धं कृतवन्तः छायाचित्रसमूहः शीघ्रमेव अन्तर्जाल-माध्यमेन प्रसृतः । तस्मिन् फोटो मध्ये वेन् झाङ्ग्, याओ डी च शेन्झेन्-नगरे निकटतया संवादं कुर्वन्तौ छायाचित्रं गृहीतौ ।
याओ डी वेन झाङ्गस्य बाहुं धारयति स्म अथवा तस्य स्कन्धे दृढतया लसति स्म । एकत्र किञ्चित् निजीसमयं व्यतीतुं ते एकत्र हाङ्गकाङ्ग-नगरं गतवन्तः इति चर्चा अस्ति ।
एते छायाचित्राः बम्ब-गोला इव आसन्, तत्क्षणमेव सम्पूर्णं मनोरञ्जन-उद्योगं, ऑनलाइन-अन्तरिक्षं च विस्फोटयन्ति स्म ।
एकदा एषा वार्ता प्रकाशं प्राप्तवती तदा जनमतस्य कोलाहलः आसीत् । नेटिजनाः लेखस्य पटरीविक्षेपस्य निन्दां कृतवन्तः, अपि च याओ डी इत्यस्य "स्वामिनी" इति स्थितिं घोरं आलोचनां कृतवन्तः ।
प्रचण्डसंशयानां आरोपानाञ्च सम्मुखीभूय लेखः शीघ्रमेव प्रतिक्रियाम् अददात् । सः निष्कपटं क्षमायाचनवक्तव्यं निर्गतवान्, स्वस्य दोषं स्वीकृतवान्, सर्वान् परिणामान् सहितुं इच्छां च प्रकटितवान् ।
लेखे क्षमायाचनावक्तव्यं प्रत्येकं शब्दे निष्कपटं, प्रत्येकं वाक्ये निष्कपटं च अस्ति। सः स्वस्य त्रुटिषु गहनतया अवगतः इति प्रकटितवान्, एतत् सर्वथा स्वस्य कार्यस्य परिणामः अस्ति, अन्यैः सह किमपि सम्बन्धः नास्ति इति च अवदत्
सः सर्वेषां क्षमायाचनां कृतवान्, भविष्ये स्वपरिवारस्य अधिकं पोषणं कर्तुं, परविश्वासं कदापि न द्रोहं कर्तुं च प्रतिज्ञां कृतवान् । एतेन निश्छलक्षमायाचनेन विवादस्य अस्थायी समाप्तिः अभवत् इव ।
तथापि यत् वस्तुतः अप्रत्याशितम् आसीत् तत् मा यिली इत्यस्य प्रतिक्रिया आसीत् । अस्मिन् अशान्तिस्य बृहत्तमः शिकारः इति नाम्ना मा यिली आश्चर्यजनकं सहिष्णुतां, अवगमनं च दर्शितवान् ।
सा न केवलं लेखस्य द्रोहं क्षमति स्म, अपितु विवाहसंकटं अनुभवन्तः सर्वेभ्यः अपि "यद्यपि प्रेम सुलभं तथापि विवाहः सुलभः नास्ति तथापि तत् कुरुत, पोषयन्तु" इति बुद्धिमान् वचनेन प्रेरणाम्, प्रोत्साहनं च दत्तवती
यद्यपि सा क्षन्तुं चितवती तथापि भर्तुः वञ्चनेन मा यिली इत्यस्याः गहनं हानिः अभवत् इति न संशयः । एषा घटना तस्याः अवगमनं कृतवती यत् विवाहापेक्षया करियरस्य स्थिरता दूरतरं विश्वसनीयं भवति ।
पित्रा प्रोत्साहिता मा यिली मनोरञ्जन-उद्योगे पुनः आगत्य नूतनं करियर-यात्राम् आरभ्यत इति निश्चयं कृतवती ।
तस्मिन् एव काले याओ दी अपूर्वदुविधायां पतितः । सा उच्चस्तरीयस्य उदयमानतारकायाः "स्वामिनी" इति यावत् गता यस्य विषये सर्वे रात्रौ एव उद्घोषयन्ति स्म । एकदा नाटकनियुक्तीनां स्थिरधारा सहसा बाधिता, पूर्वमेव वार्तायां कृताः बहवः सहकार्याः अपि रद्दाः अभवन् ।
तस्याः करियरं प्रतिष्ठा च गम्भीरं आघातं प्राप्तवान् ।
परन्तु जनमतस्य भंवरस्य केन्द्रे अपि याओ दी स्वस्य कार्यस्य गम्भीरं परिणामं न अवगच्छति इव आसीत् । सा अद्यापि लेखेन सह स्वसम्बन्धे निमग्नः आसीत्, अस्य सम्बन्धस्य प्रभावः तस्याः भविष्ये किं भवितुम् अर्हति इति न विचार्य ।
कदाचित् सा कदापि न चिन्तितवती यत् एकस्मिन् दिने सा मा यिली इत्यस्याः स्थाने भूत्वा विश्वासघातस्य पीडां अनुभविष्यति इति।
एषा सनसनीभूता पटरीविक्षेपघटना न केवलं त्रयाणां जनानां जीवनप्रक्षेपवक्रतां परिवर्तयति स्म, अपितु समाजे गहनचिन्तनं अपि आनयति स्म । अस्मान् चेतयति यत् अस्माकं प्रत्येकं स्वकर्मणां उत्तरदायी भवितुमर्हति, पुरतः स्थितानि भावनानि पोषयेत्, नैतिकतलरेखायां सहजतया न पदानि स्थापयितव्यानि इति
पटरीविक्षेपस्य अनन्तरं मा यिली, वेन् झाङ्ग, याओ डी इत्येतयोः जीवनप्रक्षेपवक्रयोः अत्यन्तं परिवर्तनं जातम् ।
मा यिली आश्चर्यजनकं लचीलतां, बुद्धिं च दर्शितवान् । सा शीघ्रमेव स्वस्य मानसिकतां समायोजयित्वा स्वस्य कार्यक्षेत्रस्य कृते सर्वा शक्तिं समर्पितवती । "बीजिंग, शङ्घाई, ग्वाङ्गझौ च अश्रुषु विश्वासं न कुर्वन्तु" तथा "मम जीवनस्य प्रथमार्धम्" इत्यादिभिः लोकप्रियैः टीवी-श्रृङ्खलैः मा यिली स्वस्य अभिनय-वृत्तेः सफलतापूर्वकं नूतन-उच्चतां प्राप्तवती अस्ति
तया निर्मिताः पात्राणि जनानां हृदये गभीररूपेण निहिताः सन्ति, तस्याः अभिनयकौशलं प्रेक्षकैः, उद्योगस्य अन्तःस्थैः च प्रशंसितम् अस्ति मा यिली व्यावहारिककर्मभिः सिद्धं कृतवती यत् विवाहेन स्त्रियाः मूल्यं न परिभाषितव्यम् इति।
तस्याः बलं प्रतिभा च जनसमूहस्य सम्मानं प्रेम च प्राप्तवती अस्ति ।
तस्य विपरीतम् वेन् झाङ्गस्य करियरस्य उपरि महती आघातः अभवत् । सः कदाचित् एतावत् प्रसिद्धः आसीत्, परन्तु अधुना तस्य संसाधनं महत्त्वपूर्णतया न्यूनीकृतम्, तस्य प्रतिष्ठा पूर्ववत् नास्ति । मा यिली इत्यस्य महत्त्वं स्वस्य करियरस्य कृते अवगत्य वेन् झाङ्गः विवाहस्य उद्धाराय परिश्रमं कर्तुं आरब्धवान् ।
२०१५ तमे वर्षे सः व्यक्तिगतरूपेण "लु याओ नोज मा ली" इति चलच्चित्रस्य निर्देशनं कृतवान्, अभिनयं च कृतवान्, यत् मा यिली इत्यस्मै क्षमायाचनां प्रकटयितुं प्रयतते । तस्मिन् एव वर्षे सः मा यिली इत्यस्याः कृते भव्यं जन्मदिनम् अपि आयोजितवान्, उद्योगे बहवः मित्राणि भागं ग्रहीतुं आमन्त्रयन् दृश्यं उष्णं मार्मिकं च आसीत् ।
तदपि वेन्वेन् इत्यस्य करियरविकासः अद्यापि क्षीणः भवति, पूर्ववैभवः च सदा गता इव दृश्यते ।
तथापि त्रयाणां मध्ये एकः अत्यन्तं दुःखदः स्थितिः याओ दी अस्ति । मूलतः तस्याः भविष्यं उज्ज्वलम् आसीत्, परन्तु एतस्य अशान्तिकारणात् तस्याः अभिनयनियुक्तयः बहु नष्टाः, तस्याः लोकप्रियता, प्रतिष्ठा च अपि अधः पतिता
सा उष्णनवतारकात् वीथिमूषकं यावत् गच्छति इव आसीत् यत् सर्वे रात्रौ एव आक्रोशन्ति स्म। तथापि तदपि याओ दी तस्मात् शिक्षितुं न शक्नोति इव ।
२०१५ तमे वर्षे याओ डी इत्यस्य सहअभिनेता ली वेइ इत्यनेन सह अन्यः काण्डः इति चर्चा आसीत् । प्रथमं ली वेइ केवलं सहानुभूतेः कारणात् याओ डि इत्यस्मै किञ्चित् आरामं दत्तवान् । परन्तु कतिपयेभ्यः दिनेभ्यः अनन्तरं ली वेइ इत्यनेन याओ डी इत्यस्य समक्षं सार्वजनिकरूपेण स्वीक्रियते यत् सः तया सह अतीव प्रेम्णा अस्ति इति ।
एतेन पुनः याओ डि जनमतस्य अग्रणीः अभवत्, तस्याः करियरं च अधिकं दुर्गतिम् अकरोत् । पूर्वं याओ डी अद्यापि स्वस्य अभिनयकौशलेन आकर्षणेन च प्रेक्षकाणां प्रेम्णः विजयं प्राप्तुं शक्नोति स्म, परन्तु अधुना पुनः आरम्भस्य अवसरः नष्टः इव दृश्यते
त्रयः जनाः, त्रयः विकल्पाः च त्रयः सर्वथा भिन्नाः जीवनमार्गाः निर्मितवन्तः । मा यिली बुद्ध्या, बलेन च नूतनं जीवनं जित्वा, वेन् झाङ्गः अपराधबोधेन, संघर्षेण च संघर्षं कृतवान्, याओ डी च स्वस्य त्रुटिषु गभीरतरं गभीरतरं च पतितः
दैवम् एवम्, एकं गलत् पदं, एकं गलत् पदं पश्चात् अन्यतमम्। कदाचित् याओ दी कदापि न चिन्तितवान् यत् बहुवर्षेभ्यः अनन्तरं मा यिली यत् दुःखं प्राप्नोत् तस्य कटुपरिणामस्य स्वादनं करिष्यति इति।
एतेन अनुभवेन न केवलं त्रयाणां जनानां जीवनप्रक्षेपवक्रता परिवर्तिता, अपितु अस्माकं कृते गहनबोधः अपि अभवत् । अस्मान् वदति यत् प्रत्येकस्य विकल्पस्य परिणामाः सन्ति, अस्माभिः स्वकर्मणां उत्तरदायित्वं भवितुमर्हति।
तत्सह मानवस्वभावस्य जटिलतां दैवस्य अनित्यतां च दर्शयति, अस्मान् निःश्वसति- न तु वयं प्रतिदातुम् न इच्छामः, अपितु समयः अद्यापि न आगतः इति।
२०१८ तमे वर्षे याओ दी इत्यस्य जीवनं उत्तमं प्रति गच्छति इव आसीत् । तस्याः नियोजितः इति उच्चस्तरीयघोषणया बहवः आश्चर्यचकिताः अभवन् । एतत् निष्पन्नं यत् यदा तस्याः करियरं निम्नस्थाने आसीत् तदा तस्याः सखी मा सु इत्यनेन गाओ जी इति नामकस्य धनिकस्य व्यापारिणः परिचयः कृतः ।
अयं युवकः आशावान् च धनी याओ दी इत्यस्य हृदयं पुनः फडफडयति स्म । अचिरेण विवाहप्रासादं प्रविष्टौ, याओ दी जीवनस्य आशां दृष्टवन्तौ इव ।
तथापि विवाहानन्तरं जीवनं याओ दी कल्पितं सुखं न भवति । गाओ जी इत्यस्याः छायाचित्रं बहुवारं मीडियाद्वारा विचित्रैः महिलाभिः सह आत्मीयं व्यवहारं कृत्वा गृहीतम् अस्ति, तेषां एकत्र होटेले प्रवेशं निर्गमनं च दर्शयन्तः छायाचित्राः अपि सन्ति
भर्तुः शङ्किते वञ्चनव्यवहारस्य सम्मुखे याओ डि प्रतिक्रियायाः एकं भ्रान्तं मार्गं चिनोति स्म । सा च गाओ जी च विमानस्थानके वार्तालापं कुर्वन्तौ हसन्तौ च, कदापि किमपि न घटितम् इव अभिनयं कुर्वतः, यथा तेषां विवाहः अद्यापि सुखदः इति बहिः जगति जानीतेव दर्शयति स्म
परन्तु वस्तुतः गाओ जी इत्यस्य पटरीतः पतनं अधिकाधिकं गम्भीरं जातम् । केवलं षड्मासाभ्यन्तरे पुनः सः कनिष्ठायाः स्त्रियाः सह डेटिङ्ग् कृतवान् इति प्रकाशितः । अस्मिन् समये याओ दी स्पष्टीकरणाय अग्रे न आगतः अपितु सः विपरीतलिंगस्य अपरिचितेन सह रात्रिभोजनं कुर्वन् मीडियाभिः गृहीतः ।
अस्मिन् क्रमे सः पुरुषः स्वाभाविकतया याओ दी इत्यस्य ऊरुयोः पृष्ठे च हस्तं स्थापयति स्म, परन्तु याओ दी इत्यनेन किमपि प्रतिरोधः न कृतः इति स्पष्टम् आसीत् यत् तयोः सम्बन्धः असाधारणः आसीत्
जटिल-अफवाः सम्मुखे याओ डी प्रतिक्रियायाः आत्मनिन्दनीयं मार्गं चिनोति स्म । सा हरितटोपीं धारयन्त्याः स्वस्य एकं भिडियो स्थापितवती यत्र "यदि भवान् उत्तमं जीवनं जीवितुं इच्छति तर्हि भवतः शिरसि किञ्चित् हरितवर्णीयं भवितुमर्हति।"
"एतत् व्यङ्ग्यवाक्यं अस्य विवाहस्य विषये तस्याः असहायवृत्तिं जगति घोषयति इव दृश्यते।"
अस्मिन् समये याओ दी तदानीं मा यिली इत्यस्य विषये चिन्तयति वा ? या स्त्रियाः द्रोहः कृतः परन्तु क्षन्तुं चितवती सा इदानीं स्वस्य मोक्षं सम्पन्नवती, परन्तु सा तस्मिन् एव दुःखे फसति ।
दैवः याओ दी इत्यस्य उपरि क्रूरं हास्यं कुर्वती इव आसीत्, यत् तदा मा यिली इत्यस्याः दुःखं प्रथमहस्तेन अनुभवितुं शक्नोति स्म ।
परन्तु मा यिली इत्यस्याः बलस्य विपरीतम् याओ डि इत्यनेन स्वविवाहे संकटस्य सामना कर्तुं आत्मपराजयस्य मार्गः चितः इव दृश्यते । सा पुनः व्याख्यातवती न विवादितवती, अस्मिन् सम्बन्धे आशा नष्टा इव ।
एषा मनोवृत्तिः न केवलं तस्याः विवाहस्य उद्धारं कर्तुं असफलतां प्राप्तवती, अपितु जनदृष्टौ तस्याः प्रतिबिम्बं अधिकाधिकं अस्पष्टं कृतवती ।
याओ डी इत्यस्य वैवाहिकदुविधा केवलं पुरातनं सुभाषितं सिद्धयति यत् खरबूजां रोपयसि तदा ताम्बूलं लप्स्यते; तदा सा तृतीयपक्षरूपेण अन्येषां विवाहेषु हस्तक्षेपं कृतवती, परन्तु अधुना तस्याः अपि तथैव द्रोहस्य सामना कर्तव्यः अस्ति ।
एषः अनुभवः तस्याः कृते सम्बन्धेषु निष्ठायाः मूल्यस्य गहनतया अवगमनं दातुं शक्नोति ।
दशवर्षेषु महत् परिवर्तनं जातम्। अन्ततः मा यिली वेन् झाङ्ग इत्यस्य तलाकं स्वीकृत्य स्वजीवनस्य नूतनं अध्यायं उद्घाटितवती । सा स्वस्य बुद्ध्या, बलेन च प्रेक्षकाणां सम्मानं प्राप्तवती, तस्याः करियरं च नूतनानि ऊर्ध्वतानि प्राप्तवती ।
परन्तु याओ डी स्वस्य बुनने भावनात्मके प्रहेलिकायां गभीरतरं गभीरतरं पतितः, पूर्वं च आभां नष्टवान् । एषा कथा अस्मान् गहनं जीवनपाठं शिक्षयति यत् प्रत्येकं विकल्पः तदनुरूपं परिणामं आनयिष्यति।
मा यिली सहिष्णुतायाः, प्रज्ञायाः च सह नूतनं जीवनं जित्वा, याओ डि तु स्वस्य त्रुटिषु सर्वं नष्टवान् । दैवः यत् प्रकाशनं अस्मान् ददाति तत् अस्ति- न तु वयं न प्रतिदास्यामः, इदं तु अद्यापि समयः न आगतः इति ।
जीवनस्य प्रत्येकं पदे सावधानीपूर्वकं व्यवहारः करणीयः, यतः ते जीवनस्य मार्गं परिवर्तयन्तः प्रमुखग्रन्थाः भवितुम् अर्हन्ति ।