समाचारं

३वारं ८ वारं शयने गृहीता बलात्कृता विवियन् चाउ अद्यापि तलाकं कर्तुं नकारयति सा सर्वथा मूर्खः नास्ति, वयं एव मूर्खाः स्मः।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयमनोरञ्जन-उद्योगे उज्ज्वलतारकेषु एकः तारकः अस्ति यः स्वस्य ताजाः परिष्कृतेन च प्रतिबिम्बेन सर्वदा सर्वेषां ध्यानं आकर्षयति - सा विवियन् चाउ अस्ति "जेड् गर्ल् लीडर" इति नाम्ना प्रसिद्धा झोउ हुइमिन् स्वस्य उत्कृष्टप्रतिभायाः, दृढतायाः च कारणेन असंख्यदर्शकानां प्रेम्णः विजयं प्राप्तवती अस्ति । परन्तु ग्लैमरस्य पृष्ठतः तस्याः प्रेमजीवने अनेकानि कष्टानि अभवन्, विशेषतः नी झेन् इत्यनेन सह तस्याः विवाहः, यः नाटकीय-उत्थान-अवस्था-परीक्षाभिः परिपूर्णः आसीत्

विवियन् चाउ हाङ्गकाङ्ग-नगरस्य साधारणकुटुम्बे जन्म प्राप्य बाल्यकालात् एव झुग्गी-वसतिगृहे निवसति । परिवारस्य कठिनं वातावरणं प्रारम्भे एव तस्याः स्वतन्त्रं दृढं च चरित्रं परिष्कृतवान्, अपि च समाजस्य जटिलतायाः, सहपाठिनां अपेक्षया पूर्वं मानवसम्बन्धानां उष्णतायाः, उष्णतायाः च सम्मुखीभवति स्म एतादृशेषु कठिनपरिस्थितौ झोउ हुइमिन् यथार्थेन न मर्दिता अपि तु स्वप्नस्य अनुसरणार्थं हृदये बीजं रोपितवती । बाल्यकालात् एव सा सङ्गीतं, प्रदर्शनं च प्रेम्णा पश्यति, तस्याः स्वाभाविकसौन्दर्येन, परिश्रमेण च अन्ततः मनोरञ्जनक्षेत्रे नाम अभवत् ।

विवियन् चाउ इत्यस्य अभिनयवृत्तेः आरम्भः सुचारुरूपेण न अभवत् । यदा सा प्रथमवारं मनोरञ्जनक्षेत्रे प्रवेशं कृतवती तदा सा केवलं अज्ञातं लघुपात्रम् आसीत्, तया गृहीताः भूमिकाः सर्वेऽपि अगोचराः समर्थकभूमिकाः विज्ञापनाः वा आसन् परन्तु सा निरुत्साहं न प्राप्य अभिनय-गायन-कौशलं वर्धयितुं अधिकं परिश्रमं कृतवती । अन्ततः तस्याः परिश्रमस्य फलं प्राप्तम् ।

स्वस्य कार्यक्षेत्रस्य चरमसमये विवियन् चाउ हाङ्गकाङ्ग-मनोरञ्जन-उद्योगस्य प्रायः पर्यायः आसीत् । तस्याः नवीनः स्वभावः, उत्कृष्टप्रतिभा च तां असंख्यजनानाम् हृदये देवीम् अकुर्वत् । चलचित्रेषु वा दूरदर्शननाटकेषु वा सङ्गीतमञ्चे वा विवियन् चाउ असाधारणं आकर्षणं व्यावसायिकतां च दर्शितवती अस्ति । तस्याः प्रत्येकं कृतिः शास्त्रीयं जातम् अस्ति, अद्यत्वे अपि तस्य विषये चर्चा भवति ।

झोउ हुइमिनस्य नी झेनस्य च परिचयः दैवः इति वक्तुं शक्यते । नी झेन् हाङ्गकाङ्गस्य प्रसिद्धः लेखकः मेजबानः च अस्ति तस्य प्रतिभा, हास्यभावः च हाङ्गकाङ्गस्य साहित्यिककलावृत्तेषु महत्त्वपूर्णं स्थानं ददाति । यदा प्रथमवारं तौ मिलितवन्तौ तदा झोउ हुइमिन् नी झेन् इत्यस्य प्रतिभायाः अनुग्रहेण च अतीव आकृष्टः अभवत्, नी झेन् अपि झोउ हुइमिनस्य सौन्दर्येन स्वभावेन च मोहितः अभवत् अचिरेण तौ प्रेम्णा प्रबलं रोमान्स् आरब्धवन्तौ ।

परन्तु एषः सिद्धः इव प्रेम्णः परिकथावत् सुचारुतया न गतः । तयोः सम्बन्धस्य समये नी झेन् इत्यस्य बहुविधाः पटरीविक्षेपाः तयोः सम्बन्धस्य परीक्षणं कृतवन्तः । विशेषतः यदा सः पुनः पुनः शयने गृहीतः आसीत् तदा नी जेन् इत्यस्य विश्वासघातेन न केवलं झोउ हुइमिन् इत्यस्य भावनाः आहताः, अपितु व्यापकं जनस्य ध्यानं चर्चा च उत्पन्ना

एतेषां विश्वासघातानां सम्मुखे झोउ हुइमिन् इत्यस्य प्रतिक्रिया, नियन्त्रणं च प्रभावशाली अस्ति । प्रत्येकं नी झेन् इत्यस्य वञ्चनस्य उजागरं भवति स्म, तदा झोउ हुइमिन् विच्छेदस्य वा तलाकस्य वा स्थाने क्षमाम्, सहिष्णुतां च चयनं करोति स्म । तस्याः प्रतिक्रिया बहिः जगत् आश्चर्यचकितं संशयपूर्णं च कृतवती । किमर्थं झोउ हुइमिन् अद्यापि तादृशद्रोहस्य सम्मुखे तलाकं न दातुं चयनं कृतवान्? तस्याः अन्तः जगत्, प्रत्ययाः च काः सन्ति ?

झोउ हुइमिन् इत्यस्याः चयनं ज्ञातुं प्रथमं तस्याः जीवनदर्शनं मूल्यानि च अवगन्तुं आवश्यकम्। झोउ हुइमिन् दारिद्र्ये एव वर्धिता सा जानाति स्म यत् जीवनं सुलभं नास्ति, तस्मात् सा धैर्यस्य, सहिष्णुतायाः च चरित्रं विकसितवती । तस्याः मतेन विवाहः न केवलं द्वयोः जनानां मध्ये रोमान्सः, अपितु एकत्र दीर्घकालं यावत् परस्परं समर्थनं, अवगमनं च भवति । सा मन्यते यत् सच्चा प्रेम्णः त्रुटयः सहितुं अतिक्रमितुं च एतादृशः सहिष्णुता उदारता च तस्याः नी झेन् इत्यस्य विश्वासघातस्य सामना कर्तुं शक्नोति तथापि अस्मिन् विवाहे लम्बितुं चयनं करोति।

झोउ हुइमिन् इत्यस्याः चयनं न केवलं नी झेन् इत्यस्य प्रति तस्याः प्रेम, अपितु विवाहस्य सारस्य आग्रहः अपि अस्ति । तस्याः मते विवाहः एकप्रकारस्य उत्तरदायित्वं, एकप्रकारस्य च उभयपक्षेण कृतप्रतिज्ञापालनम् । तस्याः चयनं प्रेमस्य पारम्परिकसंकल्पनात् परं गच्छति, मानवस्वभावस्य गहनबोधस्य, पारिवारिकदायित्वस्य च दृढतायाः विषये अधिकं वर्तते । सा मन्यते यत् सर्वे त्रुटिं कुर्वन्ति, महत्त्वपूर्णं च यत् ते कथं सम्मुखीभवन्ति, कथं व्यवहारं कुर्वन्ति च।

प्रत्येकं नी झेन् वञ्चनं करोति स्म, झोउ हुइमिन् क्षन्तुं चयनं करोति स्म । तस्याः सहिष्णुता न दुर्बलता, अपितु आन्तरिकबलम्। सा स्वकर्मणा सिद्धवती यत् वास्तविकशक्तिः धैर्यात्, स्वस्य विकल्पेषु विश्वासात् च आगच्छति। तस्याः चयनेन जनसमूहस्य दृष्टौ न केवलं सुन्दरी प्रतिभाशाली महिला अपि अभवत्, अपितु गहन-अर्थयुक्ता, दृढहृदयस्य च महिला अपि अभवत्