समाचारं

शान्क्सी याङ्गक्वान् इत्यनेन प्रतिक्रिया दत्ता यत् "वधूः बहुभिः जनाभिः दूरभाषस्तम्भे बद्धा आसीत्": पूर्वनिर्धारितं क्रीडासत्रम् आसीत्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर दु गुआंग्रान्

२४ सेप्टेम्बर् दिनाङ्के याङ्गक्वान्-नगरे शान्क्सी-नगरस्य एकस्याः वधूस्य दूरभाष-स्तम्भे बद्धस्य एकः भिडियो अन्तर्जाल-माध्यमेन उष्ण-चर्चाम् उत्पन्नवान् । वधूः दूरभाषस्तम्भं प्रति नीता, अनेके जनाः तां बद्ध्वा स्तम्भे रक्तपत्रेण वेष्टितवन्तः । एतस्मिन् काले वधूः बहुवारं उद्घोषयति स्म ।

विडियो पोस्टरे टिप्पणी कृता यत् दुष्टमार्गदर्शनं नास्ति, केवलं स्थानीयप्रथा एव, सर्वं वर्धमानस्य, एकत्र मज्जनस्य, मज्जनस्य च विषयः आसीत्, कृपया कल्पनाः न कुर्वन्तु।

प्रकाशकः दाफेङ्ग् न्यूज इत्यनेन सह साक्षात्कारे अवदत् यत् याङ्गक्वान्-नगरस्य नगरीयक्षेत्रे ये जनाः बद्धवन्तः ते सर्वे वरस्य बालकाः आसन्, तेषां वरेन सह अतीव उत्तमः सम्बन्धः अस्ति। तस्मिन् दिने ते वधूं दूरभाषस्तम्भे बद्ध्वा छायाचित्रं कृत्वा ततः अपसारितवन्तः समयः अतीव अल्पः आसीत्, वधूः अपि न क्षतिग्रस्तः आसीत् "वयं वधूसहितं सम्झौतां कृत्वा तस्य सहमतिम् अवाप्तवन्तः।" वरवधूयोः" इति ।

वधूः टेपेन दूरभाषस्तम्भे बद्धा आसीत् (source: video screenshot)

जिमु न्यूजस्य संवाददातृभिः प्रकाशकेन सह सम्पर्कं कर्तुं प्रयत्नः कृतः, परन्तु अद्यापि तस्य उत्तरं न प्राप्तम्। अनेके नेटिजनाः एतत् प्रश्नं कृतवन्तः यत् किं वास्तवमेव पूर्वमेव सहमतिः प्राप्ता? तदनन्तरं नूतनदम्पत्योः का मनोवृत्तिः आसीत् ?

याङ्गक्वान् दैनिकस्य अनुसारं "यांग्क्वान् हाउडिगौ वेडिंग ट्रबल्स्" इति घटनायाः कारणात् मीडियानां, बहुसंख्यकनेटिजनस्य च ध्यानं आकृष्टम् अस्ति । सामुदायिककर्मचारिणः ज्ञातवन्तः यत् भिडियोमध्ये वधूः टेपेन दूरभाषस्तम्भे बद्धा आसीत्, यत् पूर्वनिर्धारितं क्रीडासत्रम् आसीत्, तत्र सम्बद्धः व्यक्तिः विडियोद्वारा नकारात्मकप्रभावस्य विषये अतीव दुःखितः अस्ति। अग्रिमे चरणे मार्गाः समुदायाः च "सभ्यविवाहरीतिरिवाजानां वकालतम्" इति विषये स्वप्रचारं वर्धयिष्यन्ति तथा च सभ्यप्रगतिशीलविवाहरीतिरिवाजसंस्कृतेः सामाजिकवातावरणस्य च सक्रियरूपेण संवर्धनं करिष्यन्ति।

२५ दिनाङ्के प्रातःकाले न्यायक्षेत्रे उपजिल्लाकार्यालयस्य कर्मचारिभिः उक्तं यत् एषः एव सम्बद्धस्य व्यक्तिस्य व्यक्तिगतः व्यवहारः अस्ति।

संवाददाता नेटिजनरूपेण याङ्गक्वान् नागरिककार्याणां ब्यूरो इत्यनेन सह परामर्शं कृतवान् यत् ब्यूरो विवाहस्य रीतिरिवाजानां सुधारं तीव्रं करिष्यति तथा च सभ्यस्य स्वस्थस्य च विवाहस्य रीतिरिवाजस्य वकालतम् करिष्यति "याङ्गक्वान् दैनिकः रेडियो-दूरदर्शन-स्थानकैः च आधिकारिकतया सकारात्मकप्रतिक्रियाः कृताः।