समाचारं

मुख्यभूमिकार्यपरिषदः अध्यक्षः दावान् अकरोत् यत् "ताइवानः कदापि आत्मसमर्पणं न करिष्यति" इति ।राज्यपरिषदः ताइवानकार्यालयेन डीपीपी-अधिकारिभ्यः द्वौ सन्देशौ प्रेषितौ ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ताइवान नेट् इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञातं यत् राज्यपरिषदः ताइवानकार्यालयेन अद्य प्रातःकाले नियमितरूपेण पत्रकारसम्मेलनं कृतम्।

चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकं गुओगुआङ्ग-सञ्चारकः : ताइवान-मुख्यभूमिकार्याणां परिषदः अध्यक्षः किउ चुइजेङ्गः अद्यैव उक्तवान् यत् मुख्यभूमिः ताइवान-प्रकरणं राष्ट्रिय-कायाकल्पेन सह सम्बध्दयति, ताइवान-प्रति तस्याः नीतयः केवलं "अधिकाधिकं मनमानानि उत्तेजकानि च" भविष्यन्ति परन्तु ताइवानः "संप्रभुतायाः लोकतान्त्रिकव्यवस्थायाः च रक्षणं करोति" तथा च "ताइवानः कदापि आत्मसमर्पणं न करिष्यति" इति । अस्मिन् विषये किमपि टिप्पणी अस्ति वा?

झू फेङ्ग्लियनः - ताइवान-जलसन्धिस्य उभयतः जनाः स्पष्टतया द्रष्टुं शक्नुवन्ति यत् कः देशस्य विभाजनं कर्तुं प्रयतते, कोऽपि चीन-देशस्य पुनः सजीवीकरणाय परिश्रमं कुर्वन् अस्ति, को च जलसन्धि-पार-शान्तिं प्रवर्धयति बाह्यशक्तीनां "शतरंजस्य खण्डः" यः च सहनागरिकाणां कल्याणं जलसन्धिपारं प्रवर्धयति।

ताइवान-प्रकरणस्य समाधानं, मातृभूमिस्य पूर्णपुनर्मिलनस्य साक्षात्कारः च सर्वेषां चीनीयजनानाम् साधारणा आकांक्षा अस्ति तथा च चीनीराष्ट्रस्य महतीं कायाकल्पं साकारं कर्तुं अपरिहार्यम् आवश्यकता अस्ति। वयं एक-चीन-सिद्धान्तस्य "१९९२ सहमतिः" च पालनं करिष्यामः, "ताइवान-स्वतन्त्रता" पृथक्तावादस्य बाह्यहस्तक्षेपस्य च दृढतया विरोधं करिष्यामः, जलडमरूमध्य-पार-आर्थिक-सांस्कृतिक-आदान-प्रदानं सहकार्यं च प्रवर्धयिष्यामः, सर्वेषु क्षेत्रेषु जलडमरूमध्य-पार-एकीकृत-विकासं गभीरं करिष्यामः, तथा मातृभूमिपुनर्मिलनस्य महत्कारणं दृढतया प्रवर्धयन्तु। अहं डीपीपी-अधिकारिभ्यः द्वौ सन्देशौ प्रेषयितुम् इच्छामि यत् "एकीकरणं सामान्यप्रवृत्तिः, विभागः कथं स्थातुं शक्नोति? 'ताइवान-स्वतन्त्रता' मृतमार्गः अस्ति, अन्ते च दुष्टकर्मणां प्रतिफलनं भविष्यति।