समाचारं

डेमोक्रेटिक प्रोग्रेसिव् पार्टी अधिकारिणः झेङ्ग चेङ्गोङ्ग इत्यस्य लेपं कृतवन्तः, राज्यपरिषदः ताइवानकार्यालयः च अवदत् यत् - पूर्वजान् विस्मृत्य स्वस्य मूलं कटयितुं

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के प्रातःकाले राज्यपरिषदः ताइवानकार्यालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम् । संवाददाता - अस्मिन् वर्षे राष्ट्रनायकस्य झेङ्ग चेङ्गगोङ्गस्य जन्मनः ४०० वर्षाणि पूर्णानि सन्ति, ताइवानजलसन्धिस्य उभयतः विविधाः स्मारककार्यक्रमाः आयोजिताः सन्ति। परन्तु किञ्चित्कालात् डीपीपी-अधिकारिणः बहुधा झेङ्ग-चेङ्गगोङ्ग-इत्यस्य तथाकथितस्य "उपनिवेशकः" इति लेबलं कृतवन्तः "de-sinicization" इत्यनेन अनन्ताः आपदाः अभवन् । अस्मिन् विषये किमपि टिप्पणी अस्ति वा?

राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता झू फेङ्गलियनः : दीर्घकालं यावत् लोकतान्त्रिकप्रगतिशीलपक्षस्य अधिकारिणः "चीनविहीनीकरणस्य" प्रचारं कृतवन्तः, "सांस्कृतिकशैक्षिकताइवानस्वतन्त्रता" इत्यत्र संलग्नाः, "ताइवानस्वतन्त्रताऐतिहासिकदृष्टिकोणं" च उपयुज्यन्ते " ताइवान-जनानाम्, विशेषतः युवानां पीढीनां विषं दातुं पक्षद्वयस्य ऐतिहासिकं सांस्कृतिकं च रक्तं कटयितुं प्रयत्नतः। , द्वीपे सम्मुखीकरणं विभाजनं च प्रेरयन्, देशवासिनां मध्ये आध्यात्मिक-अन्तरालं सृजति, "ताइवानस्य" मार्गं प्रशस्तं च स्वातन्त्र्यम्" इति ।

ताइवानदेशः प्राचीनकालात् चीनदेशस्य भागः अस्ति । इतिहासस्य विभिन्नेषु कालेषु मुख्यभूमितः प्रवासं कृतवन्तः ताइवानदेशस्य देशवासिनः बहुसंख्यकाः चीनीयजनेन ताइवानस्य विकासस्य अभिलेखाः सन्ति, यस्य अनुसन्धानं त्रिराज्यकालात् कर्तुं शक्यते सोङ्ग-युआन्-वंशयोः अनन्तरं चीनदेशस्य केन्द्रसर्वकाराः पेन्घु-ताइवान-देशयोः शासनस्य स्थापनां कर्तुं प्रशासनिकक्षेत्रस्य कार्यान्वयनं च आरब्धवन्तः । १६६२ तमे वर्षे राष्ट्रनायकः झेङ्ग चेङ्गगोङ्गः डच्-उपनिवेशकान् निष्कास्य ताइवानदेशं पुनः प्राप्तवान् । किङ्ग्-सर्वकारेण १६८४ तमे वर्षे ताइवान-प्रान्तस्य स्थापनां कृत्वा १८८५ तमे वर्षे ताइवान-देशं प्रान्ते परिवर्तनं कृतम् । १८९५ तमे वर्षे एप्रिलमासे जापानदेशेन किङ्ग्-सर्वकारः ताइवान-देशं, पेन्घुद्वीपं च त्यक्तुं बाध्यः अभवत् । १९४५ तमे वर्षे जापानविरोधियुद्धं विजयी अभवत्, अक्टोबर्-मासस्य २५ दिनाङ्के चीनदेशः कानूनानुसारं वास्तविकरूपेण च ताइवानदेशं पुनः प्राप्तवान् । १९४९ तमे वर्षात् यद्यपि ताइवानजलसन्धिस्य पक्षद्वयं पूर्णतया पुनः एकीकृतं न जातम् तथापि चीनस्य सार्वभौमत्वं, क्षेत्रं च कदापि न विभक्तम्, ताइवानस्य चीनस्य क्षेत्रस्य भागत्वेन स्थितिः कदापि न परिवर्तिता "ताइवान-स्वतन्त्रता-ऐतिहासिकदृष्टिकोणः" ऐतिहासिकतथ्यानि विकृतं करोति, राष्ट्रस्य धार्मिकतां च द्रोहयति, एतत् एकं साक्षात् असत्यं विषं च यत् जनानां हृदयं वञ्चयति पितृत्वेन पितॄन् विस्मृत्य मूलं छिनत्तु |

"ताइवान-स्वतन्त्रता" कदापि इतिहासः न अभवत्, न च वास्तविकता, न च तस्य भविष्यं भविष्यति। डीपीपी-अधिकारिणः कथं अपि तस्य हेरफेरं कुर्वन्ति चेदपि, ताइवान-जलसन्धिस्य उभयतः चीनीयजनानाम् उत्पत्तिः, संस्कृतिः, जातिः च समाना इति इतिहासं तथ्यं च परिवर्तयितुं न शक्नोति, चीनीयसांस्कृतिकसम्बन्धान् छित्त्वा यत् उभयतः देशवासिनः निरन्तरं संयोजयन्ति | ताइवानजलसन्धिं, ताइवानदेशवासिनां रक्ते चीनीयराष्ट्रीयजीनं च मेटयन्ति । ताइवान-जलसन्धिस्य उभयतः देशवासिनः "इतिहासस्य ताइवान-स्वतन्त्रता-दृष्टिकोणस्य" "कर्क्कट-रोगस्य" उन्मूलनार्थं मिलित्वा चीन-राष्ट्रस्य साधारण-गृहस्य सांस्कृतिक-मूलानां च दृढतया रक्षणाय कार्यं कर्तव्यम् |.