2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग बिजनेस न्यूज (रिपोर्टरः ली ज़ुमेई) "एकः बैंकः, एकः ब्यूरो, एकः सभा" इत्यस्य सामूहिकविमोचनेन मार्केट्-विश्वासः वर्धितः अस्ति तथा च बीमा-स्टॉकेषु इन्जेक्शन्-कृतः "बाहुयां गोली" इव अस्ति २५ सितम्बर् दिनाङ्कपर्यन्तं बीजिंग-वाणिज्यिकदैनिकस्य प्रेससमयपर्यन्तं ए-शेयरसूचीकृतबीमाकम्पनीषु महत्त्वपूर्णलाभः अभवत्, हाङ्गकाङ्ग-स्टॉकबीमाक्षेत्रे अपि उत्तमलाभः दृश्यते ए-शेयर-तियानमाओ-समूहस्य तथा चीनस्य हाङ्गकाङ्ग-समूहस्य पिंग-एन्-इत्यस्य ५% अधिकं वृद्धिः अभवत्, चाइना-लाइफ्, पीआईसीसी इत्यादिषु ए-शेयरेषु, हाङ्गकाङ्ग-समूहेषु च उत्तमाः लाभाः प्राप्ताः ।
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अद्यत्वे बीमाक्षेत्रे उदयस्य मुख्यकारणं सकारात्मकवार्ता एव अस्ति। राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के आयोजिते पत्रकारसम्मेलने चीनस्य जनबैङ्कः, वित्तीयनिरीक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगः च सर्वे बीमानिधिभ्यः अनुकूलसंकेतान् प्रकाशितवन्तः, बीमानिधिभ्यः धैर्यं कर्तुं सुविधां च प्रदत्तवन्तः राजनगर।
वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य निदेशकः ली युन्जे इत्यनेन उक्तं यत् बीमानिधिनां दीर्घकालीननिवेशसुधारस्य प्रायोगिककार्यक्रमस्य विस्तारः भविष्यति, अन्येषां योग्यबीमासंस्थानां निजीप्रतिभूतिनिवेशनिधिस्थापनार्थं समर्थनं भविष्यति, राजधानीयां निवेशः च भविष्यति विपण्यं अधिकं वर्धयिष्यति। चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन प्रतिभूति-निधि-बीमा-कम्पनीनां कृते "स्वैप-सुविधा" इति नूतनस्य मौद्रिक-नीति-उपकरणस्य निर्माणं च सहितं कतिपयानि महत्त्वपूर्णानि नीतयः घोषितानि चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वू किङ्ग् इत्यनेन उक्तं यत् बीमानिधिनां दीर्घकालीननिवेशं प्रभावितं कुर्वन्तः संस्थागतबाधाः भङ्गयितुं, बीमासंस्थानां दृढमूल्यनिवेशकाः भवितुं प्रवर्धयितुं, स्थिरदीर्घकालीननिवेशं च प्रदातुं आवश्यकम् पूंजीविपणनम् । किआनहाई कैयुआन् कोषस्य मुख्य अर्थशास्त्री याङ्ग डेलोङ्ग इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे विश्लेषितं यत् चीनस्य जनबैङ्कस्य, वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च नीतयः श्रृङ्खला मूल्याङ्कनचक्रस्य दीर्घीकरणाय अनुकूलाः सन्ति बीमानिधिनां, बीमानिधिनां लाभप्रदानां इक्विटीसम्पत्त्याः आवंटनं प्रवर्धयन्, बीमानिधिनां गुणवत्तायां सुधारं कर्तुं च सहायतां करोति बीमापुञ्जस्य निवेशस्य भविष्यस्य प्रतिफलनम्।
शेन्झेन् बेइशान् चांगचेङ्ग फण्ड् इन्वेस्टमेण्ट् रिसर्च इन्स्टिट्यूट् इत्यस्य कार्यकारीनिदेशकः वाङ्ग झाओजियाङ्ग इत्यस्य मतं यत् "एकस्य बैंकस्य, एकः ब्यूरो, एकः सभा" इत्यस्य लाभस्य अतिरिक्तं, रेनमिन्बी इत्यस्य सुदृढीकरणेन रेन्मिन्बी सम्पत्तिषु बाजारस्य तेजीपूर्णभावना वर्धिता अस्ति रिजर्वः व्याजदरेषु निरन्तरं कटौतीं करिष्यति इति अपेक्षा अस्ति, यत् घरेलु उच्चलाभांशस्य लाभांशस्य च समस्या भविष्यति स्थिरबीमाकम्पनयः अपि वरदानम् अस्ति।
नीतिप्रोत्साहनस्य अतिरिक्तं बीमासमूहाः अपि सक्रियरूपेण विपण्यविश्वासं वर्धयितुं उपायान् कुर्वन्ति । तियानमाओ समूहेन जूनमासे शेयरपुनर्क्रयणयोजना आरब्धा, यत्र उक्तं यत् कम्पनीयाः भविष्यविकाससंभावनासु स्वस्य विश्वासस्य आधारेण तथा च कम्पनीयाः दीर्घकालीनमूल्यस्य मान्यतायाः आधारेण, शेयरधारकाणां अधिकारानां रक्षणार्थं निवेशकानां विश्वासं वर्धयितुं च तियानमाओसमूहस्य वास्तविकनियन्त्रकः , अध्यक्षः लियू यिकियनः प्रस्तावम् अयच्छत् यत् कम्पनी केन्द्रीकृतनिविदाद्वारा कम्पनीयाः ए-शेयरस्य केचन पुनः क्रयणं करोतु, पुनः क्रीतस्य भागस्य उपयोगः कम्पनीयाः पञ्जीकृतपूञ्जी न्यूनीकर्तुं रद्दीकरणाय भविष्यति। चीनदेशस्य पिंग एन् इत्यनेन अपि अद्यैव २०२४ तमे वर्षे दीर्घकालीनसेवायोजनायाः कृते शेयरक्रयणस्य समाप्तेः घोषणा कृता ।
बीमाव्यापारस्य दृष्ट्या एवरब्राइट् सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य मतं यत् दीर्घकालं यावत् एकतः यतः बैंकनिक्षेपव्याजदराणि अनेकवारं न्यूनीकृतानि, तथैव बैंकवित्तीयप्रबन्धनं सार्वजनिकनिधिउत्पादाः च पूंजीबाजारस्य विकारस्य, बचतस्य च प्रवणाः भवन्ति 2.5% पूर्वनिर्धारितव्याजदरेण सह बीमाउत्पादाः अद्यापि सन्ति अस्य एकः निश्चितः आकर्षणः अस्ति अन्यतरे पूर्वनिर्धारितव्याजदराणां गतिशीलसमायोजनतन्त्रं विपण्यपरिवर्तनस्य प्रतिक्रियारूपेण समये एव स्वस्य दायित्वव्ययस्य समायोजने बीमाकम्पनीनां महत्त्वपूर्णं लाभं प्राप्स्यति , तथा च दीर्घकालीनरूपेण सम्पत्ति-देयता-प्रबन्धनस्य स्तरं सुधारयितुम् उद्योगस्य सहायतां करिष्यति।
२०२० तमस्य वर्षस्य अन्ते यावत् बीमा-समूहाः अधोगति-मार्गे प्रविष्टाः सन्ति, अनेके बीमा-समूहाः एकदा "जालं भग्नवन्तः" । सम्प्रति समग्ररूपेण बीमा-भण्डाराः अद्यापि मूल्याङ्कन-पुनर्प्राप्ति-पदे एव सन्ति । भविष्ये बीमा-भण्डारस्य प्रदर्शनं कथं भविष्यति ? समग्ररूपेण उल्लासपूर्णं विपण्यं निर्वाहयितुं शक्यते वा ?
वाङ्ग झाओजियाङ्गस्य मतं यत् बीमा-समूहस्य प्रवृत्तिः वर्धते इति अपेक्षा अस्ति, परन्तु अल्पकालीन-बाजारः न केवलं मौलिक-विषयैः चालितः अस्ति, अपितु विपण्य-जोखिम-भूखः वर्धिता, व्यापार-भावना वर्धिता इत्यादिभिः कारकैः अपि चालितः अस्ति बीमा-भण्डारस्य उदयः रात्रौ एव न भविष्यति किन्तु परिपक्वः उद्योगः इति नाम्ना तस्य वृद्धिः तुल्यकालिकरूपेण स्थिरः अस्ति अतः अल्पकालीन-अपेक्षाः अत्यधिकाः न भवेयुः, दीर्घकालीन-वृद्धिः अपेक्षितुं शक्यते । याङ्ग डेलोङ्ग इत्यनेन उक्तं यत् विपण्यस्य पुनरुत्थानेन बीमा-स्टॉकस्य मूल्याङ्कनं अपि महत्त्वपूर्णतया पुनः उत्थापनं भविष्यति इति अपेक्षा अस्ति।