चीनीय-अन्ध-बेसबल्-दलः विश्व-बेसबल्-बेस्बल्-सङ्घस्य अन्ध-बेसबॉल-अन्तर्राष्ट्रीय-कप-क्रीडायां स्पर्धां करोति, यत्र लुयाङ्ग-क्रीडायाः समर्थनम् अस्ति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के चीनस्य प्रथमः अन्धः बेस्बल्-दलः द्वितीयविश्वबेसबल्-बेस्बल्-सङ्घस्य अन्धबेसबल्-अन्तर्राष्ट्रीय-कप-क्रीडायां भागं ग्रहीतुं इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरं प्रति प्रस्थास्यति २३ तमे दिनाङ्के जियाङ्गसु-नगरस्य वुक्सी-नगरे दलस्य अभियानसमारोहः आयोजितः ।
२०२४ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमे दिनाङ्के विश्वबेस्बल्-सॉफ्टबॉल-सङ्घस्य, चीनीय-बेसबॉल-सॉफ्टबॉल-सङ्घस्य, अन्येषां विभागानां च समर्थनेन चीनस्य प्रथमं अन्ध-बेस्बल्-दलं वुक्सी-नगरे स्थापितं स्थापनायाः आरम्भे विविधाः कठिनताः अतिक्रान्ताः, क्रमेण सर्वेषां वर्गानां परिचर्यायाः, समर्थनस्य च, समाजस्य प्रशिक्षकाणां, क्रीडकानां, उत्साहीनां स्वयंसेवकानां च सामूहिकप्रयत्नेन च वर्धमानम्
अन्धस्य बेसबॉल-दलस्य नाम "हेगुआङ्ग"-दलम् इति अस्य नामस्य अर्थः अस्ति यत् विकलाङ्गाः जनाः सामञ्जस्येन जीवन्ति, प्रकाशं उत्सर्जयन्ति, परस्परं प्रकाशयन्ति च । इदं एकं दान-बेसबॉल-दलम् अस्ति ते सक्रियरूपेण एकं प्रतिरूपं अन्वेषयन्ति यत् "सामाजिक-सञ्चालनम् + दान-समर्थनम्" तथा "व्यावसायिक-प्रशिक्षण-प्रशिक्षण-सेवाः + स्वयंसेवी-सहायताम् अन्ध-बेसबॉल-प्रशिक्षण-प्रतियोगिता-सेवा-व्यवस्थां निर्मातुं" च संयोजयति
"हेगुआंग" बेसबॉलदलस्य स्थापना चीनदेशे अन्धबेसबॉलस्य नूतनं आरम्भबिन्दुं चिह्नयति दलस्य सदस्याः उच्चमनोबलेन दृढविश्वासेन च चीनदेशे अन्धबेसबॉलस्य विकासे योगदानं करिष्यन्ति, चीनस्य विकलाङ्गक्रीडासु च चमकं योजयिष्यन्ति "वयं चीनस्य प्रतिनिधित्वं विश्वमञ्चे वुक्सी-अन्ध-बेसबॉल-दलस्य प्रतीक्षां कुर्मः, चीनीय-अन्ध-जनानाम् स्वस्थं, सूर्य्यमयं, आत्मविश्वासयुक्तां च शैलीं दर्शयति, विश्व-मञ्चे जीवने स्वस्य गृह-आधारं क्रीडति च! चीन अन्धसङ्घः इति ।
ब्रिटिश-अन्ध-बेसबल्-विश्वकप-क्रीडायां "हेगुआङ्ग्"-बेसबॉल-दलस्य सहभागिता चीनीय-बेसबॉल-क्रीडायाः विकास-इतिहासस्य महत्त्वपूर्णं क्षणं योजितवान् चीनीयराष्ट्रीयबेसबॉलदलस्य प्रथमवस्त्रसाधनप्रायोजकत्वेन यन्ताई लुयाङ्गस्पोर्ट्स्गुड्स् कम्पनी लिमिटेड् चीनीयबेसबल्-क्रीडायाः विकासस्य विषये सर्वदा चिन्तिता आसीत् यदा तया श्रुतं यत् देशः अन्ध-बेसबॉल-दलस्य स्थापनां कर्तुं गच्छति इति कम्पनी अवगच्छत् यत् चीनीयबेसबल्-क्रीडायाः विकासाय एतत् एकं सोपानम् अस्ति अन्यत् प्रमुखं सफलता, अध्यक्षः झेङ्ग् जिओपिङ्ग् तत्क्षणमेव अस्य दलस्य समर्थने सहायतां कर्तुं स्वस्य प्रयत्नाः प्रकटितवान्
"वयं निश्चितरूपेण उत्तमं मनोवृत्तिं निर्वाहयिष्यामः, चीनस्य अन्धबेसबॉलस्य मनोबलं निर्मास्यामः, चीनस्य अन्धजनानाम् आत्मविश्वासं च दर्शयिष्यामः!"
"अहं कामये यत् हेगुआङ्ग बेसबॉल-दलस्य हृदयेषु प्रकाशः, शरीरे च सूर्यप्रकाशः भवतु, तथा च अहं कामये यत् क्रीडकाः लण्डन्-नगरे शैल्याः स्तरेन च क्रीडन्ति, उत्तमं परिणामं च प्राप्नुयुः इति abroad in such a short time.