समाचारं

wenhui commentary:अस्माकं कृते एकः आकर्षकः विनिर्माण-उद्योगः आवश्यकः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"औद्योगिक ऊर्जासंग्रहणं नवीनगुणवत्तायुक्तं नेविगेशनं च" इति विषयेण 24तमः चीन-अन्तर्राष्ट्रीय-औद्योगिक-प्रदर्शनी निर्धारितानुसारम् आगतः। कुलक्षेत्रे २८०,००० वर्गमीटर् युक्ते राष्ट्रियसम्मेलनप्रदर्शनकेन्द्रे (शाङ्घाई) विश्वस्य २८ देशेभ्यः क्षेत्रेभ्यः च सहस्राणि प्रदर्शकाः नव औद्योगिकीकरणम् उच्चगुणवत्तायुक्तविकासम् इत्यादीनां कीवर्डानाम् लंगरं कृतवन्तः नवव्यावसायिकविषयप्रदर्शनानां माध्यमेन वयं भवद्भ्यः नवीनताभोजं प्रौद्योगिकीप्रदर्शनं च प्रदास्यामः यत्र नूतना उत्पादकता विनिर्माण-उद्योगं सशक्तं करोति।
अस्याः औद्योगिकप्रदर्शनस्य वर्णनार्थं "भोजः" "प्रदर्शनम्" च उपयोक्तुं न्याय्यं वक्तुं अतिशयोक्तिः नाटकं वा बहु नास्ति । प्रदर्शनीभवने गच्छन् शीतलप्रदर्शनानि, भविष्यत्प्रौद्योगिकयः, वैश्विकविपण्ये स्वं सिद्धयितुं अवसरं प्राप्यमाणाः कम्पनयः च द्रष्टुं शक्यन्ते अस्मिन् अर्थे उद्योगस्य विषये सामान्यजनानाम् नकारात्मकानुभूतिः-भारः शारीरिकः प्रयासः, सुखदकार्यवातावरणात् न्यूनः, आन्तरिकप्रतिस्पर्धा च-पुनः आकारस्य आवश्यकता भवितुम् अर्हति ciif इत्यस्य प्रस्तुतिद्वारा उद्योगः विशेषतः मेड इन चाइना नूतनानां ऊर्ध्वतां प्रति महतीं प्रगतिम् करोति, नूतनं इतिहासं च लिखति।
विनिर्माण-उद्योगः पृष्ठतः ठोस-समर्थनेन "प्रदर्शनं" कर्तुं साहसं करोति । कृत्रिमबुद्धिं उदाहरणरूपेण गृहीत्वा अस्माकं देशस्य अद्यापि बहुषु पक्षेषु अग्रणीभिः सह प्रौद्योगिकी-अन्तरं संकुचितं कर्तुं परिश्रमस्य आवश्यकता भवेत्, परन्तु "उद्योग + कृत्रिम-बुद्धि-क्षेत्रे", सशक्त-निर्माण-क्षमताभिः, सम्पूर्ण-औद्योगिक-व्यवस्थाभिः च, अस्माकं कृते अस्ति | the best विकास मृदा। अस्मिन् ciie इत्यत्र अनेकेषां बूथानां केन्द्रबिन्दुः उपकरणेभ्यः, उपकरणेभ्यः, भागेभ्यः च एल्गोरिदम्, मॉडल्, डिजिटल ट्विन केस च परिवर्तितम् अस्ति । विशेषतः रोबोट् प्रदर्शन्यां यदा भवन्तः रु लिन् इत्यस्य रोबोट् बाहून् स्वतन्त्रतया आत्मविश्वासेन च नृत्यन्तः पश्यन्ति तदा भवन्तः अवश्यमेव “भविष्यम् अत्र अस्ति” इति अनुभविष्यन्ति । तदतिरिक्तं प्रक्रियायाः परिणामस्य च दृष्ट्या स्वयं निर्माणं त्वरितगत्या परिवर्तमानं भवति, नूतनसामग्रीणां अणुनां डिजाइनं कर्तुं डिजिटलसाधनानाम् उपयोगः भवति, औद्योगिकपदार्थानाम् निर्माणार्थं जैविकपद्धतीनां उपयोगः भवति, खाद्यस्य भविष्यं विध्वंसयितुं शक्नुवन्ति इति प्रौद्योगिकीनां उपयोगः भवति वस्त्रं, आवासं, परिवहनं च कारखानादृश्येषु सत्यापितं सुधरितं च भवति... एतत् विज्ञानकथा न , अपितु भवति।
उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं नूतनानां उत्पादकशक्तीनां संवर्धनाय, सुदृढीकरणाय च विनिर्माण-उद्योगस्य "शो" महत् महत्त्वम् अस्ति आशाजनकः विनिर्माण-उद्योगः आकर्षणेन परिपूर्णः भवितुमर्हति, तथा च शीर्ष-प्रदर्शनानि बहिः जगतः आकर्षणस्य अनुभवाय सर्वोत्तम-जालकं भवन्ति । अधिक-आकर्षक-निर्माण-उद्योगस्य अर्थः अधिक-उच्च-गुणवत्ता-प्रतिभानां संग्रहणं, अधिक-सीमा-पार-सहकार्य-अवकाशान् प्रदातुं, अधिकं सामाजिक-पूञ्जी-अवकाशं च आकर्षयितुं... साहसेन "स्वयं दर्शयितुं" एकं उल्लेखनीयं सकारात्मकं चक्रं प्रेरयितुं अवसरः अस्ति।
उल्लेखनीयं यत् चीन-उद्योग-मेलायाः "भोजः" "शो" च न केवलं चीनदेशे एव निर्मितः, अपितु वैश्विक-उद्योगस्य अवसरान् साझां कर्तुं मञ्चः अपि अस्ति अन्तर्राष्ट्रीयस्थितिः यथापि परिवर्तते, अद्यापि सीआईआईएफ-प्रदर्शनीभवने बहुराष्ट्रीयकम्पनयः बहुसंख्याकाः भागं गृह्णन्ति, चीन-विदेशीयसहकार्यस्य आधारेण निर्मिताः असंख्याताः प्रौद्योगिकीः उत्पादाः च सन्ति ciif न केवलं अस्मान् प्रौद्योगिक्याः स्वरं श्रोतुं शक्नोति, अपितु वैश्विकसहकार्यस्य उद्योगस्य अपेक्षाः अपि स्पष्टतया अनुभवति।
"नवीनता" प्रति गच्छन् चीन-उद्योग-मेला चीनस्य विश्वस्य च औद्योगिक-पारिस्थितिकी-विज्ञानस्य सूक्ष्म-विश्वः सर्वदा एव अभवत् । विकासस्य समयं स्थितिं च ज्ञातुं मेड इन चाइना इत्यस्य गतिशीलतमः आकर्षकः च भागः स्पर्शः अर्हति ।
लेखकः झाङ्ग यी
पाठः झाङ्ग यी चित्राणि वाङ्ग जिंगचेङ्ग सम्पादकः शि वी
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया