हुवावे इत्यस्य मूलनिवासी होङ्गमेङ्ग्-संस्था ८ अक्टोबर्-दिनाङ्के सार्वजनिक-बीटा-इत्यस्य प्रारम्भं करोति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कवर न्यूज रिपोर्टर मेंग मेइयी यिली
२४ सितम्बर् दिनाङ्के हुवावे इत्यस्य शरदऋतुपूर्णपरिदृश्यस्य नूतनोत्पादप्रक्षेपणसम्मेलने हुवावे इत्यस्य टर्मिनल् बीजी इत्यस्य निदेशकः यू चेङ्गडोङ्ग इत्यनेन उक्तं यत् हुवावे इत्यस्य मूलनिवासी हाङ्गमेङ्ग ऑपरेटिंग् सिस्टम् अक्टोबर् ८ दिनाङ्के सार्वजनिकपरीक्षणं आरभेत।सार्वजनिकपरीक्षणस्य समर्थनं कुर्वतां उपकरणानां प्रथमसमूहे हुवावे मेट् अपि अन्तर्भवति x 5 series, huawei mate 60 series, huawei mate pad pro 13.2-इञ्च् श्रृङ्खला। यु चेङ्गडोङ्गः अपि अवदत् यत्, "वयं एकस्मिन् वर्षे दशवर्षेभ्यः अधिकं यावत् विदेशीयप्रचालनप्रणालीनां मार्गं गतवन्तः" इति ।
तदतिरिक्तं हुवावे इत्यनेन इतिहासे बृहत्तमं आकारस्य हुवावे स्मार्ट स्क्रीन v5 max 110 इति वाहनं विमोचितम्, यस्य मूल्यं ६९,९९९ युआन् तः आरभ्य अस्ति । स्क्रीनस्य स्क्रीन-टू-बॉडी रेशियो ९९% अस्ति, superminiled क्वाण्टम् बैकलाइट् इत्यस्य उपयोगः भवति, ५०००निट् इत्यस्य शिखरप्रकाशः च अस्ति । इदं ज्ञातं यत् huawei honghu 900 प्रमुखचिप् तथा 4t npu कम्प्यूटिंग् शक्तिः huawei इत्यस्य स्मार्टस्क्रीन् वास्तविकसमये विडियो इमेजेषु विश्लेषणं कर्तुं शक्नोति, विषयं पृष्ठभूमिं च चिन्तयितुं शक्नोति, तथा च led लैम्पबीड्स् इत्यस्य प्रकाशं तथा च आधारितं द्रवस्फटिकस्य अणुनां स्थितिं सटीकरूपेण समायोजयितुं शक्नोति on this information, thereby चित्रस्य गुणवत्ता उत्तमं प्रदर्शनं प्राप्नोति।
हुवावे टर्मिनल् बीजी इत्यस्य मुख्यकार्यकारी हे गैङ्ग् इत्यनेन आँकडानां समुच्चयः प्रकाशितः । २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विककटिबन्धीययन्त्राणां प्रेषणेषु हुवावे प्रथमस्थानं प्राप्तवान्, अपि च चीनदेशे २०१९ तः २०२३ पर्यन्तं पञ्चवर्षेभ्यः क्रमशः कटिबन्धे धारणीययन्त्राणां प्रेषणेषु प्रथमस्थानं प्राप्तवान् कटिबन्धे धारितानां धारणीययन्त्राणां सञ्चितवैश्विकं प्रेषणं १५ कोटिभ्यः अधिकम् अस्ति ।