समाचारं

"नुजियाङ्ग" इति चलच्चित्रं ८ तमे पिङ्ग्याओ चलच्चित्रमहोत्सवस्य उद्घाटनं करोति, पूर्वावलोकनस्य ट्रेलरं पोस्टरं च विमोचयति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर झोउ हुइक्सियाओवान्) २४ सितम्बर् दिनाङ्के "नुजियाङ्ग" इति चलच्चित्रस्य आधिकारिकतया विश्वप्रीमियरः अभवत् यत् ८ तमे पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य उद्घाटनचलच्चित्ररूपेण एतत् चलच्चित्रं चलच्चित्रमहोत्सवस्य हिडन ड्रैगन विभागाय अपि शॉर्टलिस्ट् अभवत् नवनिर्मितं ट्रेलरं पोस्टरं च चलच्चित्रस्य चिन्ताजनकं क्रूरं च यथार्थपृष्ठभूमिं प्रस्तुतं करोति ट्रेलरे लाओ हू स्वपुत्र्याः मृत्युविषये सत्यं अनुसृत्य गच्छति, यत् सीमान्तमहिलानां अस्तित्वस्य वेदनाम् अपि प्रकाशयति ये वर्धमानाः हिंसायां अपराधे च उलझन्ति . एकस्मिन् समये विमोचितं पायलट्-पोस्टरं सीमायां स्थितानां लघुजनानाम् दुर्दशां परस्परमोचनशक्तिं च केन्द्रीक्रियते । चलचित्रस्य पर्यवेक्षणं जिया झाङ्गके करोति, लियू जुआन् इत्यनेन लिखितं निर्देशितं च, जियाङ्ग हाओ, झाओ जिंग् च मुख्यनिर्मातृरूपेण कार्यं कुर्वन्ति, यत्र वाङ्ग यान्हुई, डेङ्ग एन्क्सी च अभिनयन्ति, यङ्ग हाओयुः विशेषातिथिरूपेण वाङ्ग किआङ्ग, लु ज़िंगचेन्, हे पेङ्ग, हुआङ्ग तियानः याङ्ग यिवेइ च एतत् एकां कथां कथयति यः पिता स्वपुत्रीं त्यक्तवान् सः सत्यस्य अनुसरणं कर्तुं सहस्राणि माइलपर्यन्तं गतः, एषा कथा अवगमनस्य सहिष्णुतायाः च विषये अस्ति। २०२४ तमे वर्षे राष्ट्रव्यापिरूपेण सिनेमागृहेषु एतत् चलच्चित्रं प्रदर्शितं भविष्यति ।
"नुजियाङ्ग" इति चलच्चित्रस्य पूर्वावलोकने लाओ हू स्वपुत्र्याः मृत्युविषये सत्यस्य अनुसरणं करोति ।
ट्रेलरे लाओ हू (वाङ्ग यान्हुई इत्यनेन अभिनीतः) इत्यनेन ज्ञातं यत् तस्य पुत्री एकस्मात् चट्टानात् पतित्वा आत्महत्याम् अकरोत् तथापि सः सत्यं अन्वेष्टुं स्वगृहनगरं प्रति त्वरितवान् तथापि यदा सः जी हाङ्ग (डेङ्ग एन्क्सी इत्यनेन अभिनीतः) इति ज्ञातवान् एकां बालिकां यस्याः पुत्र्या सह सम्बन्धः आसीत्, सः किमपि अधिकं गुप्तं आविष्कृतवान् तथा च... क्रूरः अपराधः, युवती सीमा-अपराध-भ्रमणस्य मध्ये सम्मिलितुं बाध्यतां प्राप्तवती। यथा संवादे उक्तं यत्, "अत्र क्रीडितुं बहवः महिलापुतलीः सन्ति, तेषु दशसु नव पुनः गन्तुं न शक्ष्यन्ति" इति बहवः स्थानीयाः महिलाः आश्चर्यजनकैः अपराधिकजालेषु पतिताः, अप्रत्याशितैः सह अन्यस्थानेषु निवसन्ति दैवम् । लाओ हू, जी हाङ्ग च सीमां पारं पलायितवन्तौ, नू नदी बेसिने सघनवनस्पतयः अधः कति अज्ञाताः गुप्तवेदनाः, हिंसकाः अपराधाः च निगूढाः आसन्? कथं स्त्रियः "वनस्य नियमस्य" विरुद्धं युद्धं करिष्यन्ति, स्वभाग्यं च परिवर्तयिष्यन्ति ?
सत्यस्य अन्वेषणे स्वपितुः लाओ हू इत्यस्य पदचिह्नानि अनुसृत्य एतत् चलच्चित्रं अस्य आत्ममोचनात्मकस्य पितृपुत्रीसम्बन्धस्य माध्यमेन जीवनस्य परिवारस्य च अर्थं पुनः परीक्षते, एतत् त्रीणां महिलानां कथाः अपि उद्घाटयति, महिलानां विषये च प्रकाशं प्रसारयति भूतं वर्तमानं भविष्यं च। पायलट् ट्रेलरतः द्रष्टुं शक्यते यत् डेङ्ग एन्क्सी इत्यनेन अभिनीतः जी हाङ्गः अतीतस्य दागं उद्घाटयति, लाओ हू इत्यनेन सह पलायनं करोति, "छुरीपर्वतस्य उपरि गमनम्" इति लिसु-जनानाम् अद्वितीयं कौशलं ज्ञायते, परिवर्तनं कर्तुं च प्रयतते तथा च स्वस्य दैवं नियन्त्रयति। निर्देशकस्य लियू जुआन् इत्यस्य दृष्ट्या अशांतसामाजिकज्वारस्य व्यक्तिगतं भाग्यं जगत् एव, शूरवीरता, साहसं च दीर्घकालं यावत् दैनन्दिनजीवने प्रविष्टम् अस्ति, हिंसायाः प्रतिरोधः कथं करणीयः इति साधारणमहिलानां "वीरक्षणः" अस्ति
पायलट्-पोस्टरं सीमायां स्थितानां लघुजनानाम् दुर्दशां परस्परं मोचनस्य सामर्थ्यं च केन्द्रितम् अस्ति ।
"नुजियाङ्ग" इति चलच्चित्रं लियू जुआन् इत्यनेन लिखितं निर्देशितं च द्वितीयं फीचरचलच्चित्रम् अस्ति । महिलानिर्मातृरूपेण लियू जुआन् न्यूयॉर्कनगरस्य कोलम्बियाविश्वविद्यालये महिलाकलानां विषये डॉक्टरेट् शोधपरियोजनां २०१८ तः २०२० पर्यन्तं सम्पन्नवती ।महिलानां भाग्यस्य दुर्दशा भविष्यस्य च विषये तस्याः विचाराः अपि चलच्चित्रेषु मूलभूताः सन्ति एकदा लियू जुआन् युन्नान्-नगरस्य नुजियाङ्ग-नदी-बेसिन्-मध्ये स्वयंसेविका-शिक्षिकारूपेण कार्यं कृतवती, ततः शतशः पश्चात्ताप-परिवारैः सह सम्पर्कं कृतवती सा अवाप्तवती यत् "हिंसायाः सामना करणं, हिंसा-समस्यानां निवारणं च" एतेषु परिवारेषु महिलानां कृते अपरिहार्यः अनुभवः अस्ति यदा ते वर्धते, किशोरीणां च हिंसायाः प्रति भिन्नाः दृष्टिकोणाः सन्ति मनोवृत्तिः तस्याः जीवनं बहु प्रभावितं करोति । अतः लियू जुआन् अस्य अनुभवस्य ज्ञानस्य च आधारेण "नुजियाङ्ग" इत्यस्य पटकथां लिखितवान्, लेखकस्य चिन्तनं यथार्थस्य आधारेण एकीकृत्य, नुजियाङ्ग-बेसिनस्य स्थानिक-वातावरणं यथा पर्वताः, वनानि, प्रचण्डतरङ्गाः च पूर्णतया संयोजयित्वा, तत् निर्मितवान् कथने भागं गृह्णाति, ध्यानं च आकर्षयति इति भाषा प्रेक्षकाः पात्राणां बाह्यपर्यावरणस्य आन्तरिकजगत् च मध्ये अन्तरक्रियायां केन्द्रीभवन्ति, संकटग्रस्तप्रकृतौ तेषां अन्ततः जागरणस्य साक्षी भवन्ति।
सम्पादक वू longzhen
झाई योंगजुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया