समाचारं

भारतीयनिर्यातकाः : बासमतीतण्डुलस्य निर्याततलमूल्यं हृत्वा वैश्विकविपण्यं आकर्षितुं शक्नोति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २५ दिनाङ्कः अनेके प्रमुखाः भारतीयाः तण्डुलनिर्यातकाः अवदन् यत् भारतसर्वकारेण अद्यैव बासमतीतण्डुलस्य निर्याततलमूल्यं रद्दं कृतम् अस्ति एतत् कदमः मध्यपूर्वतः, यूरोपदेशेभ्यः, अमेरिकादेशेभ्यः च बहूनां आदेशान् आनेष्यति इति अपेक्षा अस्ति , तथा भारतीयतण्डुलस्य वैश्विकविपण्यभागस्य विस्तारं कर्तुं साहाय्यं कुर्वन्ति ।
उत्तरभारते पाकिस्तानस्य केषुचित् क्षेत्रेषु च बासमतीतण्डुलानां उत्पादनं भवति । साधारणश्रेणीतण्डुलानां विपरीतम् भारते बासमतीतण्डुलानां बहुधा सेवनं न भवति, अतः सर्वकारः एतत् तण्डुलं राष्ट्रियभण्डारधान्यरूपेण न क्रीणाति ।
२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ११ दिनाङ्के भारतस्य असम-नगरस्य एकस्मिन् तण्डुलक्षेत्रे कृषकाः तण्डुलानां कटनीं कृतवन्तः । सिन्हुआ समाचार एजेन्सी
भारतं विश्वस्य प्रमुखेषु तण्डुलनिर्यातकेषु अन्यतमम् अस्ति । नूतनसस्यस्य विक्रयणार्थं कतिपयानि सप्ताहाणि पूर्वं भारतस्य वाणिज्य-उद्योगमन्त्रालयेन अस्मिन् मासे १३ दिनाङ्के घोषितं यत् बासमतीतण्डुलस्य निर्याततलमूल्यं प्रतिटनं ९५० अमेरिकी-डॉलर् रद्दं करिष्यति इति।
रायटर इत्यनेन भारतीयचावलनिर्यातकस्य केआरबीएलस्य निर्यातव्यापारप्रमुखस्य अक्षयगुप्तस्य उद्धृत्य २४ तमे दिनाङ्के उक्तं यत् नवीनतमनीतिपरिवर्तनेन भारतीयचावलनिर्यातकाः अधिकप्रतिस्पर्धात्मकमूल्येन वैश्विकबाजारे बासमतीतण्डुलस्य आपूर्तिं कर्तुं शक्नुवन्ति अथवा चावलनिर्यातस्य अधिकं वृद्धिं कर्तुं शक्नुवन्ति।
अन्यस्य भारतीयचावलनिर्यातकस्य डीडी इन्टरनेशनल् प्राइवेट् लिमिटेड् इत्यस्य प्रमुखः गौरव भाटिया इत्यनेन उक्तं यत् न्यूनतमनिर्यातमूल्यं निर्धारयित्वा बासमतीचावलस्य कतिपयानां श्रेणीनां निर्यातार्थं बाधकं भवति तथा च निर्यातस्य तलमूल्यं हृत्वा वैश्विकक्रेतृभ्यः अधिकाधिकश्रेणीपदार्थानाम् अवसरः प्राप्यते .
भारतीयमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे एप्रिलमासात् जुलैमासपर्यन्तं भारतस्य बासमतीतण्डुलनिर्यासः वर्षे वर्षे २०% वर्धितः, १९ लक्षटनात् अधिकः अभवत् गुप्तः अवदत् यत् "मानसूनऋतौ" अनुकूलमौसमस्य कारणात् अस्मिन् वर्षे भारतस्य बासमतीतण्डुलस्य उत्पादनं १०% तः १२% यावत् वर्धते इति अपेक्षा अस्ति। (लिउ जियांग) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया