2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फ्रांसदेशस्य "ले पेरिसियन" इति मीडियायाः नवीनतमः समाचारः अस्ति यत् ३१ वर्षीयः फ्रांसदेशस्य पूर्वः अन्तर्राष्ट्रीयः केन्द्ररक्षकः वराने चोटैः पीडितः अस्ति, आगामिषु कतिपयेषु घण्टेषु स्वस्य निवृत्तेः घोषणां कर्तुं शक्नोति, येन तस्य करियरस्य समाप्तिः भविष्यति।
फ्रांसदेशस्य माध्यमैः उक्तं यत् वराने इत्यस्य शारीरिकसमस्यायाः कारणेन बहुधा रक्तप्रकाशाः भवन्ति ततः परं सः स्वस्य करियरस्य समाप्त्यर्थं शीघ्रमेव स्थगितुं निवृत्तः भवितुम् अर्हति इति। अस्मिन् ग्रीष्मकाले म्यान्चेस्टर-युनाइटेड्-क्लबस्य सह वराने-सङ्घस्य अनुबन्धः समाप्तः अभवत्, सः दलं त्यक्त्वा निःशुल्क-स्थानांतरणेन सेरी-ए-नगरे कोमो-नगरे सम्मिलितवान् तथापि, इटालियन-कप-क्रीडायां केवलं १-क्रीडायाः अनन्तरं सः निवृत्तः अभवत् जानुघाताः । प्रशिक्षकः सेस्क् फेब्रेगास् अपि वराने इत्यस्य गणस्य तः निष्कासितवान् ।
सुप्रसिद्धाः संवाददातारः रोमानो, मोरेटो च तस्य प्रतिवेदनस्य अनुसरणं कृत्वा ३१ वर्षीयः वराने निवृत्तः भवितुम् उद्यतः इति पुष्टिं कृतवन्तौ ।
वराने लिग्-१-क्रीडायां लेन्स-क्लबस्य युवा-प्रशिक्षणात् आगतः ।२०११ तमस्य वर्षस्य ग्रीष्मकालीन-विण्डो-मध्ये एषः खिलाडी ११ मिलियन-यूरो-इत्यस्य स्थानान्तरणशुल्केन सह सम्मिलितःवराने दशवर्षेभ्यः रियलमेड्रिड्-क्लबस्य कृते क्रीडितः (४ चॅम्पियन्स् लीग् + ३ लालिगा-उपाधिः) ।तदनन्तरं सः रियल मेड्रिड् त्यक्त्वा २०२१ तमस्य वर्षस्य ग्रीष्मकालीनविण्डो मध्ये ४० मिलियन यूरो इत्यस्य स्थानान्तरणशुल्केन म्यान्चेस्टर युनाइटेड् इत्यनेन सह अनुबन्धस्य अवधिः समाप्तः अभवत् free transfer to join como, but so far he has made 0 appearances in serie a. , इदानीं स्वस्य निवृत्तेः घोषणां कर्तुं प्रवृत्तः अस्ति। अस्मिन् समये म्यान्चेस्टर युनाइटेड् इत्यनेन सम्यक् कार्यं कृत्वा समये एव तेषां हानिः स्थगितवती सम्भवतः रियल मेड्रिड् इत्यनेन वरान्, कासेमिरो च म्यान्चेस्टर युनाइटेड् इत्यस्मै विक्रीय अतीव बुद्धिमान् विकल्पः कृतः।